SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] अभिषेककलशा तत्समानाः। जम्बू. ५० जर्जरितम्। ज्ञाता०८६ सेव्यतया वाञ्छितः। उपा०४० महिंदज्झय- लान्तककल्पे देवविमानविशेषः। सम० २२ मथितः माननिमंथनतः। भग० ३१९। महिंदज्झया- महेन्द्रा-अति महान्तः समयभाषया ते च । महिया- महिका-धूमिका। दशवै० १५३। महिका-धूमिका। ध्वजाश्चेति अथवा शक्रदेवेन्द्रध्वजा। स्था० २३२ आचा० ३३३। धूमिया-सायं कत्तियमग्गसिरादिसु मणिपेढिकोपरिध्वजा। स्था० २३० गब्भमासे भवति। निशी० ६९ आ। महिका-गर्भमासेषु महिंदुत्तरवडिंसग- महाशुक्रकल्पे देवविमानविशेषः। गर्भसू-क्ष्मवर्षा। उत्त०६९१। धूमिका। ओघ० १४१| सम. २७ महिका-धूमिका। स्था० २८७। जो सिसिरे तुसारो पडइ महिअ- महितः-पुष्पादिभिः पूजितः। आव० ५०७। सो। दशवै. ६८ आ। गर्भमासादिषु सायं प्रातर्वा महिआ- महिकाः-धूमिकारूपोऽप्कायः। ओघ० ३१| धूमिकापाती महिका। आचा० ४०। महिका-धूमिका। महिता सूत्र. ३५८१ महिका-आपाण्ड्रा । भग. १९६। महिकायथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन गर्भमासेषु सूक्ष्मवर्षम्। जीवा० २५। स्निग्धा-घना भावस्तवेनार्चिताः। नन्दी. १९२१ घनत्वादेव भूमौ पतिता महिओ-महितःहृष्टो, तुष्टो, नन्दितो वा। आव०७५९। सार्द्रतणादिदर्शनद्वारेणोपलक्ष्यमाणा महिका। जीवा० हृष्टतुष्टनन्दितो। निशी० ७८ अ। म्लानिं प्राप्तिः। बृह. २८३। महिका-गर्भमासेषु सूक्ष्मवर्षा। प्रज्ञा० २८१ ११४ । महिला- मिथिला-अकम्पिकगणधरजन्मभूमिः। आव० महिका-स्निग्धा घना। अन्यो० १२१। प्रालेयं-स्नेह- २२५। मिथिला-द्रव्यव्युत्सर्गे विदेहजनपदे नगरी। आव. सूक्ष्मविशेषः। दशवै० २२९। ७१९। महिच्छं- महेच्छं-अविदयानद्रव्यविषये महाभिलाषम्। महिला)भं- महिलास्तूपं-कूपतटम्। आव० २७५) प्रश्न० १२४१ महिलाभाव- महिलाभवम्। आव० २१३। महिच्छा-महेच्छा-अपरिमितवाञ्छा, महिवइपहा- महीपतिपथा-राजमार्गः, महीपतिप्रभा। परिग्रहस्यैकादशमनाम। प्रश्न. ९२। महेच्छा ज्ञाता० ३। महीपतिपथः-राजमार्गः। राज०३। महाभिलाषः। प्रश्न. ९७ महिषानीक- पञ्चमोऽतीकभेदः। जीवा० २१७। महिट्ठ- महिष्ट-तर्कसंसृष्टम्। विपा० ८० महिस- महिषः-द्विखुरचतुष्पदः। जीवा० ३८१ महिसःमहिइढिए- महर्द्धिकः विमानपरिवारापेक्षया। भग० ८६ सौरमेयः। जीवा० २७२। महिइढिओ-राया। निशी. १४३ आ। बृह. १६५ महिसपोहो- छगणपोहः-गोमयम्। पिण्ड० ८३। महिडढीय- महर्द्धिकः-ग्रामस्य नगरस्य वा रक्षाकारी। | महिसमड- महिसमृतः-मृतमहिषदेहः। जीवा० १०६। व्यव० १९ । महिसा- द्विखुरविशेषः। प्रज्ञा० ४६। महित- महितः-अभिष्टुतः-द्रव्यस्तवेन पूजितश्च। महिसिंदुरुक्ख- खजूरीवृक्षः। आव० १९४। अनुयो० ३७।मथितम्। आव०८1 महिसी- कृताभिषेका देवी महिषी। राज०१४। महित्थ- गच्छाविशेषः। प्रज्ञा० ३२। महिस्सर- भूतेन्द्रः। ठापा०८५ महिमा- महिमा देवकृता। आव० २४१। महिमायात्रा। मही- महानदीविशेषः। स्था०४७७ आव० ५३७। भगवत्प्रतिमायाः महीयांस- पूज्याः। नन्दी०६५।। पुष्पारोपणादिपूजात्मकः। बृह. २७६ अ। महु- मधम्। आव० ४०२। मधु-मद्यविशेषः। जम्बू. १००। महिमाकाल- महिमकालः। आव०६६५ मधु-शर्करापरपर्यायम्। जम्बू. १०४। मधु-मद्यविशेषः महिमाण- महात्म्यम्। मरण। प्रज्ञा० ३६४। मधु-ब्रह्मदत्तस्य द्वितीयप्रासादः। उत्त. महियं- देवविमानविशेषः। सम० ४१। गोरसम्। आव० ९५ ३८५। मधु-क्षौद्रम्। उपा० ४९। मधु-मद्यविशेषः। उत्त. गोरसं। आव०६२४। तक्रम्। बह० २८ अ। मोहितं ६५४ मुनि दीपरत्नसागरजी रचित [86] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy