SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ [Type text] मन्मथजननी जीवा० २५१| मयरंद मकरन्द निर्यासः पुष्परसः। दश- ६४१ मयहर- आभीरः | निशी० १३ अ । महत्तरः । आव० ७३८ । मयहरग महत्तरः अयं च महानयं महान, अनयोरतिशयने महान्। आव० ८४३ | महत्तरः प्रयोजनविशेषः आव-८४४१ आगम - सागर - कोषः ( भाग : - ४) मयहरगागारो- महत्तराकारः-महत्प्रयोजनः । आव ० ८४३ | मयहरिका- महत्तरिका - वृद्धाssर्या । उत्त० ३०१ | मयहरिया महत्तरिका आर्या आक ७०१। महत्तरिका। आव० २६२ प्रवर्तिनी । गच्छा०| मयहरीया महत्तरिका ज्ञाता० १२६| महारिया महत्तरिका। आव ०७१७ मयालि अनुत्तरोपपातिकदशानां प्रथमवर्गस्य द्वितीयमध्ययनम् । अनुत्तः । मयालिःअन्तकृदशानां चतुर्थवर्गस्य द्वितीयमध्ययनम् । अन्त० १४ | मयूरंक- नृपतिविशेषः। निशी० ८७ अ मयूर मयूरः :- लोमपक्षिविशेषः । जीवा० ४११ बहीं जीवा. १८८ मयूरग. मयूरक:-कलापवर्जित प्रश्न. ८ मयूरबंध - बन्धनविशेषः । उत्तः ५३ । बन्धविशेषः । उत्त० ४५६ | मयूरांगचूलिका- मयूरांगमय्यचूलिका आभरणविशेषः । व्यव० २२५ अ । मयूरा लोमपक्षिविशेषः प्रजा० ४९॥ मरक- दुरितविशेषः । भगन्न मरकत- रत्नविशेषः । आव० २५९ | जीवा० २३ ॥ मरगय मरकतः पृथिवीभेदः आचा० २९| प्रज्ञा० २७ मरकतः- मणिभेदः । उत्त० ६८९ । मरच्छा- सनखपदविशेषः । प्रज्ञा० ४५| मरणंत- मरणान्तः- मरणरूपोऽन्तो- विनाशो यस्मात्सः । मरणान्तः-दण्डादिघातः । भग० ७०२ | मरणान्तः-चरमकालः । दशवै० १८८ मरण मियन्ते प्राणिनः पौन पौन्येन यत्र चतुर्गतिसंसारे स मरणः । आक १२८ मरणं शोकायतिरेकेण मरणम्, असंप्राप्तकायस्य दशमो भेदः। दशवें. १९४१ मरणंप्रत्यागरूपम् । प्रज्ञा० ३ | मुनि दीपरत्नसागरजी रचित [72] [Type text] मरणकालं - मरणावसानः कालो यस्य तत् तथा मरणकालः- अवसरो यस्य तत् । उत्त० ६०० | मरणेन वा कालो मरणस्य कालपर्यायत्वान्मरणकालः । भग० ५३३ | मरणभय- सप्तभयस्थानेषु षष्ठः । स्था० ३८९ | प्राणपरित्यागभयं सप्तमभयस्थानम्। आव० ४७२१ 1 मरणाद्भयम् । आव० ३४६ । मरणविभत्ति मरणानि प्राणत्यागलक्षणानि तानि च द्विधा - प्रशस्तान्यप्रशस्तानि च तेषां विभजनंपार्थक्येन स्वरू-पप्रकटनं यस्यां ग्रन्थपद्धतौ सा मरणविभक्तिः । नन्दी० २०५१ मरणासंसप्प ओग मरणाशंसाप्रयोगः आव० ८३९१ मरहट्ठ- महाराष्ट्र:- चिलातदेशवासीम्लेच्छविशेषः । प्रश्न. १४| मराक चतुरिन्द्रियजीवविशेषः । प्रज्ञा० २३॥ मराल - मरालः-गलिः । आव० ७९७ । मराली - मरालिः- म्रियत इव शकटादौ योजिते सति च ददाति लक्षादि लीयते च भुवि पत्तनेनेति, दुष्टाश्र्वो दुष्टगोणो वा उत्त• ४९॥ मरिच तिक्तरसवान्। प्रज्ञा० ४७३॥ मरिय - मरीचिः । आव० ३६० | मरी मरीचिः - इक्ष्वाकुकुलोत्पन्नो भरतसुतः । आव ० १०९ | मरीचिः । आव० १४९ | मरीईसमोप्पणा - मरीचिं समर्पणा - समारचना । जम्बू० २४२ मरीचि- उदात्तवर्णसुकुमारत्वचा युक्ता । जम्बू० ११७ मरीचि- किरणसङ्घातः। सूर्य० ४५ | मरुंडि धाइविशेषः । ज्ञाता० ३७| कोष्ठविशेषः । भग० ४६० मरुमि मरो मरुवालुकानिवहः । उत्तः ४५९ | मरुकः । आव• २६२॥ मरुकः- द्रव्यगर्हायामुदाहरणम् । आव. ४८६। मरूकः-ब्राह्मणः । आव० ५६१ | बम्भण्डः । ओघ० २०४ | मरुअ- मरुतः देवाव्यन्तरादयः। जम्बू॰ १९६। मस्अरायवसभकप्पे मरुतो देवा व्यन्तरादयस्तेषा राजान: सन्निहितादय इन्द्रास्तेषां मध्ये वृषभामुख्याः सौधर्मेन्द्रादयस्तत्कल्प-तत्सदृशः । जम्बू० १९६| "आगम- सागर-कोषः " (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy