SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ [Type text] बाहिरकिरिया सुड्डु उज्जुत्ता निशी० ०८३अ मधुला पादगण्डम् बृह० २२४ आ मधुसित्य मधुयुतं सित्थं । नन्दी० १५५| मधुसित्थु मदनम् । स्था० २७१ मधूक वृक्षविशेषः । पुष्पविशेषः । सूर्य० १७३ | मधुरं कलम्। ज्ञाता० २५ मध्यजीवा- जीवाया मध्यभागः । स्था० ३९५| मध्यदेश- गुर्जरादि। अनुयो० १३९ । मध्यप्रदेश देशः । दशवै० २८१ । मध्यम- आद्यन्तयोश्चान्तरम् । अनुयो० ५४ । सप्ततिरेकोनच वर्षेणोना तावत्। व्यव० ३०२अ उभयप्रकृतिः तीव्र-मन्दरूपः आव०८ मध्यमबुद्धिः यथोक्तं सामर्थ्यमवबुध्यते, द्वितीयो विनयः । प्रज्ञा० ४२५| - आगम - सागर - कोषः ( भाग : - ४) मध्यमरुचक- रुचकद्वीपस्याभ्यन्तरः । ज्ञाता० १२७| मध्यमा- सोमिलवास्तव्यानगरी । आव० २२९ | मध्याश्रवत्व- मधुवन्मधुरवक्ता । आचा० ६८ लब्धिविशेषः । स्था० ३३ मन मनः औदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचि व्याज्जीवव्यापारः स्था० २०१ मनः पर्याप्ति- यया पुनर्मनः प्रायोग्याणि दलिकान्यादाय मन-स्त्वेन परिणमय्यालम्ब्य मुञ्चति सा मनःपर्याप्तिः । बृह० १८४ आ । मनः पर्यायज्ञानजिन विशिष्टमनः पर्यायज्ञानधरः जिनः । आव० ५०१ | मनः पर्यायाः- मनसः पर्यायाः मनःपर्याया मनोभेदा-मनोधर्माः बाह्यवस्त्वालोचनप्रकाराः । नन्दी ६६ | मनपज्जव - मनसि मनसो वा पर्यवः मनपर्यवः सर्वतस्त परिच्छेदः । आव० ८ मनपज्जवनाणं मनः पर्यायं च तत् ज्ञानं मनः पर्यायज्ञानं यदि वा मनसः पर्यायाः मनः पर्यायाः, पर्यायाः धर्माः बाह्यव-स्त्वालोचनप्रकारा इत्यनर्थान्तरं तेषु तेषां वा सम्बन्धि ज्ञानं मनः पर्यायज्ञानं उदं चार्द्धतृतीयद्वीपसमुद्रान्तर्वर्तिसंज्ञिमनोग , तद्रव्यालम्बनम् । प्रज्ञा० ५२७ | मनपसिणविज्जा- मनःप्रश्नविद्या: मुनि दीपरत्नसागरजी रचित [Type text] मनः प्रश्नितार्थोत्तरदायिन्यः । सम० १२४ | मनसिकरणं चेतसि करणं, अनुजानितां यस्यावग्रह इति मनस्येवानुज्ञापनम् । बृह० ११९ अ । मनस्कार रूपादिज्ञानलक्षज्ञानामुपादानकारणभूतो यमाश्रित्य परलोकोऽभ्युपगम्यते बौधैः प्रश्न. ३१ मनांसि - मनस्त्वेन परिणमितद्रव्याणि । अनुयो० २ मनुज - पञ्चेन्द्रियजीवविशेषः । प्रज्ञा० ९ । मनुष्यपक्षाः यक्षभेदविशेषः । प्रज्ञा० ७०| मनुष्यानुपूर्वी आनुपूर्व्याः तृतीयो भेदः । प्रज्ञा० ४७३ मनुस्सदुग- म्लेच्छबोधिकादीनां मनुष्याणां भयं तन् मनुष्यदुर्ग। बृह॰ २२९ अ । मनोगुलिया मनोगुलिका जीवा० २३०१ मनोज कोमलम् जीवा. १८८ मनोज्ञा:- संविग्नाः । ओघ० १२० | मनोदुष्प्रणिधान प्रणिधानं प्रयोगः दुष्टं प्रणिधानं दुष्प्रणिधानं, मनसो दुष्प्रणिधानं मनोदुष्प्रणिधानं कृतसामायिकस्यगृहस-त्केतितकर्तव्यता सुकृतदुष्कृतपरिचिन्तम्, सामायिकप्रथमोऽतिचारः । आव० ८३४ | मनोभक्षण- आहारविशेषः ये तथाविधशक्तिवशात् मनसास्व शरीरपुष्टिजनकाः पुद्गलाः अभ्यवह्रियन्ते, यदभ्यवरणानन्तरं तृप्तिपूर्वः परमसन्तोष उपजायते । प्रज्ञा० ५१०| मनोयोग:- औदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारः । आव० ५८३ | मनोरमा वापीनाम। जम्बू• ३७०| किन्नरभेदविशेषः ॥ प्रज्ञा० ७०| महोरगभेदविशेषः । प्रज्ञा० ७० | मन्त्र- एकत्वे दृष्टान्तः स्था• २५ पुरुषदेवताधिष्ठितः पठितसिद्धो वा मन्त्रः । बृह० २०३ आ मन्त्रगृह- गुह्यापवरकः । दशवै० १६६ । मन्त्रणं सामर्थ्यम्। प्रश्नः ५३ ॥ [70] मन्द मनाक् । आचा० ३१४ मन्दः - अतिशुद्धः । आव २० मन्दर- मन्दरो नाम पर्वतः । जम्बू० ३५९| ऊर्ध्वलोके भागवर्त्तिः । प्रज्ञा० ७९ | ज्ञाता० १२८| मन्दरकूड- मन्दरकूट- नन्दनवने द्वितीयकूटनाम जम्बू. ३६७ मन्नंति- मन्यमानः । सूत्र० ४२४ | *आगम - सागर- कोष" (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy