________________
(Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मड्ड- बलात्कारः। आव. ९५ बलः। आव० १७५, २२४। मणप्पब्भ- अनात्मवशग्रहगृहितः। निशी. ११७ अ। मड्डः-बालः। उत्त० १०१|
मणप्पहास- मनःप्रहर्षकारी। अनयो०१३९। मड्डका- भूषणविधिविशेषः। जीवा. २६८
मणभक्खी- मनसा भक्षयतीत्येवंशीलो मनोभक्षी। प्रज्ञा० मण- मनः-मनस्कारः
५१० रूपादिज्ञानलक्षणानामुपादानकारण-भूतः। प्रश्न. ३१| मणयोगमनः-अन्तःकरणम्। आव० ५८५ मनः-चित्तं,
औदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसङ्कल्पो वा। उत्त. २२७। मनः-स्मत्यादिशे
साचिव्याज्जीवव्यापारः मनोयोगः। आव०६०६) षमतिभेदरूपम्। भग०६० मनं-चित्तम्। स्था० २४७ मणवलिय- मनोवलिकः-निश्चलमनः। प्रश्न. १०५ मनः-चित्तम्। स्था०४६६।
मणविप्परियासिया- मनसाऽध्यपपातो मनोविपर्यासः मणआईणं निरोहो- मन आदीनां निरोधः
तस्मिन भवा मनोवैपर्यासिकी। आव० ५७५ मनोवाक्कायाना-मकशलानामकरणं,
मणसंकप्पा- मनसंकल्पाः -मनस्काः । जम्बू. २३२ कशलानामनिरोधश्च, त्रय एतेऽनगार-गणाः। आव. मणसंखेवो- मनःसंक्षोभः-चित्तचलनम्, अब्रह्मणो दशमं ६६०
नाम। प्रश्न०६६। मणइच्छियचित्तत्थ- मनसः चित्तस्य, इप्सित- मणसमाहारणा- मनसः समिति-सम्यग् आङितिइष्टश्चित्रः अनेकप्रकारोऽर्थः
मर्यादया-ऽऽगमाभिहितभावाभिव्याप्त्याऽवधारणास्वर्णपवर्गादिस्तेजोलेश्यादिषु यस्यां तत्
व्यवस्थापनं मनः-समाधारणा। उत्त० ५९२१ मनईच्छितचित्तार्थः। उत्त०६०१
मणसमिए- मनःसमितः-कशलमनोयोगप्रवर्तकः। मणग- सिज्जंभवपुत्तो। निशी. २८ अ। मनाक्-ईषत्। जम्बू. १४८१ दशवै. ११
मणसमन्नाहरणया- मनसःसमिति-सम्यक् अन्वितिमणगपिअर-मनकपिता-मनकाख्यापत्यजनकः। दशवै. स्वाव-स्थानुरूपेण आङिति मर्यादया १०|
आगमाभिहितभावाभिव्याप्त्या वा हरणं-सक्षेपणं मनः मणगुत्त- मनोगुप्तः-अकुशलमनोयोगरोकधकः। जम्बू० समन्वाहरणं तदेव मनःसमन्वाहर-णता। भग०७२७।
मणसा पउट्ठ- मनसा प्रदुष्टं वन्द्यो हीनः केनचिद् गणेन मणगुत्त- मनोगुप्तः-अकुशलमनोयोगरोधकः। जम्बू० | तमेव च मनसि कृत्वा सासूपो वन्दते तत्, कृतकर्मणि १४८१
नवमो दोषः। आव. ५४४१ मणगुत्ती
मणसावेग- मणसा-चेतसा वा शब्दो विकल्पार्थो कलुसकिलिट्ठमप्पसंतसावज्जमणकिरियसंकप्पण- अवधारणार्यो वा। स्था० ४३। गोवणं मणगुत्ती। निशी. १७ अ।
मणसिलाइ- मणशिलाका। प्रज्ञा० ३६४। मणदुक्कडा- मनोदुष्कृता प्रद्वेषनिमित्ताम्। आव० ५४८। । | मणसिलाग- मनःशिलाकः-चतुर्थो वेलन्धरनागराजःमणपज्जव- मनःपर्ययः-मनसि मनसो वा पर्ययः भुजग-राजः, भुजगेन्द्रः। जीवा० ३११| सर्वतस्त-त्परिच्छेदः। प्रज्ञा० ५२७। मनसि मनसो वा । मणसिलासमुग्गय- मनःशिलासमुद्गकः। जीवा० २३४। पर्ययः मनः-पर्ययः। मनांसि पर्येति-सर्वात्मना मणहर-मनांसि श्रोतृणां हरति-आत्मवशं नयतीति परिच्छिनत्ति मनःपर्यायं कर्मणोऽण् मनःपर्यायं, मनोहरः जम्बू० २४१ मनसः पर्यायाः मनःपर्यायाः। प्रज्ञा० ५२७।
मणाग- मनाक्। आव० ३५९, ३८४। मणपज्जवनाण- मनःपर्यायेषु ज्ञानम्, तत्संबन्धि वा मणाम- मनोऽममिति मनसामन्यं मनामम्। आव०७२६|
ज्ञानं मनःपर्यायज्ञानम्। आव० १६८1 ज्ञाता० १५२१ मन आपः-सदैव भोज्यतया जंतनां मनांसि मणप्पओस- मनःप्रद्वेषः चित्तुसयलक्षणः। उत्त० ३६८५ | आप्नोतीति। जीवा०४९।
१४८
मुनि दीपरत्नसागरजी रचित
[65]
"आगम-सागर-कोषः" [४]