SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] मऊह- मयूखाः। मरण मगदंतिया- गुल्मविशेषः। प्रज्ञा० ३२॥ मए- माम्। उत्त०१७९ मगदंतीआगुम्मा- मगदन्तिकागुल्माः गुल्मविशेषः। मएण-जातिस्मरणादिना ज्ञानेन। सूत्र. २९९। जम्बू. ९८१ मओ- मृतः-विकारभाग। सूत्र० २७८५ मगदंतीआगुम्मा- मगदन्तिकागुल्माः गुल्मविशेषः। मकर-पञ्चेन्द्रियजीवः। प्रज्ञा० ३३।। जम्बू० ९८१ मकराण्डक- प्रतीतम्। जीवा. १८९| नाट्यविशेषः। जम्बू. | मगधसेणा- लोगत्तरिया कहा। निशी. २५७ आ। ४१४॥ मगधसेना कथाकथको ग्रन्थः। व्यव. ११३ आ। मकरिका- भूषणविधिविशेषः। जीवा० २६८१ मगधा- जनपदः-यत्र कुचिकणे धनपतिः। आव० ३४॥ मुकुन्दः- मरूजवाद्यविशेषो योऽभिलीनं प्रायो वादयते। मगधाविसओ- मगधाविषयः यत्र पुष्पशालगाथापतिः। जीवा० २६६। आव० ३५५ मक्कड- मर्कट:-प्रदवेषः दृष्टान्तः। आव०४०५ मर्कटः। | मगधाजणवय- मगधाजनपदः यत्र शिवो राजा। आव० आव०४१७ कोलिकः। बृह. १६६। मर्कटः-सूक्ष्म ३५६ जीवविशेषस्तेषां सन्तानः। आचा० ३२२१ मगरंडग-जलचरविशेषाण्डकम्। जम्बू. ३१| मक्कडासंताणा- मर्कटकसन्तानः-कोलियकः। आचा० मगर- मकरो-स्थूलदेहो जलजन्तुविशेषः। आव० ८१९। ३२२। मर्कटसन्तानः-कोलिकजालम्। आव० ५७३। मकरः। प्रज्ञा० ४३। मकरः-जलचरविशेषः। उत्त० ६९९। मर्कटसन्तानकः-लूतातन्तुजालम्। आचा० २८५) मकर:- मकर इव मकरो जलविहारित्वाद्धिवरः। प्रश्न मर्कटसन्तानकः। आचा० ३२२ ३७। राहोः षष्ठं नाम। भग० ५७५। मकरः-राहदेवस्य मक्कार- मा इत्यस्य-निषेधार्थस्य करणं अभिधानं- षष्ठं नाम। सूर्य० २८७। मकरःमाकारः दवितीया दण्डनीतिः। स्था० ३९९। दवितीया सुण्डामकरमत्स्यमकरभेदभिन्नो जलचरविशेषः। दण्डनीतिः। स्था० ३९८१ प्रश्न.७ मकरः-ग्राहः। ज्ञाता० १६५ मक्कोड- मर्कोटकः। ओघ. १८४/ मगरपुट्ठ- मकरपुष्टिः । आव० ८१९। मक्खणं- बहणा मक्खणं। निशी. १८८ अ। मगरासणं- मकरासनं-यस्याधोभागे नाना स्वरूपा मक्खिओ- मक्षितः। आव० २२७। मकराः। जीवा. २००५ मक्खियं-महणो बीओ भेओ। निशी. ९६ आ। मेक्षितं- | मगरिआ- मकरिका-मकराकारआभरणविशेषः। जम्बू. उदकादिना संसृष्टम्। प्रज्ञा० १५४। म्रक्षितं १०५ सचित्तपृथिव्यादिनाऽवगुण्डितम्, द्वितीय एषणदोषः। | मगरिमच्छ- मत्स्यविशेषः। प्रज्ञा०४४। पिण्ड० १४७ मगसिर- तृतीयनक्षत्रः। स्था० ७७ मक्खेत्ति- बहुणा मक्खण| निशी० ११६ आ। मगसिरा- चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२॥ मक्षिका- सम्पातिमजीवविशेषः। आचा. ५५ मगसीसावलिसंठिते- मृगशीर्षावलिसंस्थितः। सूर्य. १३०| संमछेनजीव-विशेषः। दशवै. १४१। मगह- मगधः-जनपदविशेषः। प्रज्ञा० ५५ जनपदविशेषः। मक्षिकापदं- मणिलक्षणभेदः। जम्बू. १३८ भग०६८० मखः- अध्वरः, वेपः, वेषः वेदाः, वितथः यागपर्यायः। मगहग- मगधकम्। ओघ०५५ उत्त० ५२५ मगहविसया-उदायनस्स रहुँ। निशी. १४५अ। मगदंति-मोग्गरति मगदंति पप्फा| निशी. १४१ आ। मगहसिरी- मगधश्रीः-अप्रमादविषये राजगृहे राज्ञो जरासमगदंतिआ-मगदन्तिका-मेत्तिका, मल्लिका वा। दशवै. ङ्घस्य सर्वप्रधाना द्वितीया गणिका। आव०७२१। १८५ मगहसुंदरी- मगधसुन्दरी-अप्रमादविषये राजगृहे राज्ञो मगदंतिय- मुद्गरका पुष्पम्। बृह. १६२आ। जरा-सङ्घस्य सर्वप्रधाना प्रथमा गणिका। आव०७२१५ मुनि दीपरत्नसागरजी रचित [60] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy