SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] निशी०७०आ। विहायोगतेः षष्ठो भेदः। प्रज्ञा० ३२७। मंडव्वायण- माण्डव्वायनं-अश्लेषागोत्रम्। जम्बू. ५०० | मंडूस- मण्डूषः-धान्यम्। प्रज्ञा० २६६। मंडावगा- मउडादिणा माउंतिति जे ते मंडावगा। निशी. | मंडेई- मण्डयति। आव० ४१८१ २७७ । मंत- मन्त्रः-चेटिकादिदेवाधिष्ठिताक्षरान्पूर्वी। प्रश्न. मंडिक-मण्डिकः-चौरविशेषः। उत्त. २४५ १०९। मन्त्रः-पर्यालोचनम्। विपा०४० मन्त्रः-यत्र मंडिकुच्छी- मण्डिकक्षिः-श्रेणिकराजधान्यां चैत्यविशेषः। देवतापुरुषः स मन्त्रः, साधनरहितः, पुरुषदेवताप्रधानोउत्त० २७२ मन्त्रः, साधन-रहितः ससाधनो वा। आव० ४११ मंडित- मण्डिकः बैन्नातटनगरे तन्तुवायश्चौरः। उत्तः । वियैपुरुषदेवताधिष्ठिता असाधनो वा मन्त्रः। पिण्ड. २१० १२११ मन्त्रः-द्रव्यसम्बन्धः। उत्त०७१० मन्त्रःमंडितपसाहियं- मण्डितप्रसाधितम्। आव० ३०८। वृश्चिकमन्त्रादि। दशवै. २३६। असा-धनो, मंडियंटिविडिक्कियं-अलङ्कारोद्भटः। उत्त० १३८ पुरुषरूपदेवताधिष्ठिता वा मन्त्रः। पिण्ड० १४१। मन्त्रंमंडियकुच्छि- राजगृहनगरस्य बाह्यचैत्यः। भग० ६७५। विशिष्ठवर्णानपूर्वीलक्षणम्। आव०६०५ मन्त्रःमंडियचोर- मण्डिकचौरः। उत्त. २२११ प्रणवप्रभृतिकोऽक्षरपद्धतिः। पिण्ड० १२९। मन्त्रः-अभिमंडियपसाहिय- मण्डितप्रसाधितः। आव०८१५१ योगस्य दवितीयो भेदः। ओघ. १९३। मन्त्रं-ओंकारादिमंडियपुत्त- मण्डितपुत्रः स्वाहापर्यन्तः हिंकारादिवर्णविन्यासात्मकः। उत्त. चमरोत्पातक्रियाजन्यकर्मादिविवरणे अनगारः। सम० ४१७। मन्त्रः-हरिणैगमिष्यादिदैवताधिष्ठितः, १८२। मण्डितपुत्रः-चमरोत्पातक्रियानि-रूपणे साधनरहितः। ज्ञाता०७ मन्त्रः-पर्यालोचनः। भग. राजगृहनगरे अनगारः। भग० १८११ मण्डितपुत्रः ७३९। मन्त्रः-राज्यादिचि-न्तारूपः। राज०११६। मन्त्रःसंयतस्य प्रमादपरत्वादिनिरूपेण अनागारः। भग. विश्रम्भजल्पः। उपा०७| १८५। मण्डितपुत्रः-षष्ठगणधरः। आव २४० मंतपिंड- मन्त्रजापवाप्तः मन्त्रपिण्डः, मंडिया- मंडिका-युद्धसंस्कारः (योगसंग्रहः)। महाप्र०। । त्रयोदशमोत्पादनादोषः। आचा० ३५१ मंडीपाडिया-आगते साधौ अग्रकरमण्ड्यै अन्यस्मिन् । | मंतमलविसारया- मन्त्राणि च उक्तरूपाणि मलाणि च भाजने वा कृत्त्वा यत्साधवे दीयते सा मण्डीप्राभृतिका। औषधयस्तेषु विशारदाः-विज्ञाः मन्त्रमूलविशारदाः। आव०७५५ उत्त०४७५ मंडुए- शैलकराजपुत्रः। ज्ञाता० १०४। मंता- मन्त्राः-हरिणैगमेष्यादिकाः। औप. ३३। मन्त्राःमंडक्क- ज्ञातायां त्रयोदशममध्ययनम्। सम० ३६। हरिणैगमेषिमन्त्रादयः। प्रश्न. ११६) ज्ञातायां त्रयोदशममध्ययनम्। आव०६५३। मण्डूकः- मंताजोग- तथाविधद्रव्यसम्बन्धा मन्त्रयोगम्। उत्त. नन्दमणि-कारश्रेष्ठीजीवः। ज्ञाताधर्मकथायाः ७९० मन्त्राः-प्रागक्तरूपास्तेषामायोगो- व्यापरणं प्रथमश्रुतस्कन्धे त्रयो-दशममध्ययनम्। ज्ञाता०९। मन्त्रायोगः। उत्त०७१० मन्तायोग-मन्त्राश्च योगश्च मण्डूकः- षष्ठाङ्गे त्रयोदशं ज्ञातम्। उत्त०६१४। तथाविधद्रव्यसम्बन्धमन्त्रयोगम्। उत्त०७१०| मंडुक्कलिया- मण्डूकी। आव० १९५। मण्डूकिका-वर्षाभूः मन्त्रानयोगश्चेटकाहिमन्त्रसाध-नोपायशास्त्रम्। सम. भेकिर्का। दशवै० ३७ ४९। मंडुक्किआखवओ- मण्डुक्किकाक्षपकः। दशवै० ३६) मंति-मन्त्री। भग० ३१८ मंडुक्कियसाय- मण्डूकिकाशाकः। उपा०४१ मंतिय-तृणविशेषः। प्रज्ञा० ३३॥ मंडुक्की- हरितविशेषः। प्रज्ञा० २३। मंती- मन्त्री। बृह. ५९ आ। मंडूक- पृथिव्याश्रितो जीवविशेषः। आचा. ५५ मंतेसि- मन्त्रयसे-विचारयसि। दशवै०१०४। मंडूयगति- मण्डूकगतिः-यत् मण्डुकस्येवोप्लुत्यगमनम्- | मंथु- मन्थः-अवयवः। मन्थः-विकृतीनामवयवः। बृह. मुनि दीपरत्नसागरजी रचित [57] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy