SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] १०| स्था० ४९३। उपक्रमः। स्था० ४०० भेरवा-भैरवाः-भयानकाः। बीभत्साः। आचा० २४३। भेदघाए-भेदघातः-मण्डलस्यापान्तराले गमनम्। सूर्य भेरिसंठिय-भेरीसंस्थितः-ढक्कासंस्थितः, आवलिका बाह्यस्यैकोनविंशतितमं संस्थानम्। जीवा० १०४। भेदनं- बादरसम्परायावस्थायां संज्वलनलोभस्य खण्डशः | भेरी- ढक्का। जीवा० १०५, २४५ महाढक्का। भग० २१७१ विधानम्। आचा. २९८ दुन्दुभिः। प्रश्न०४८। महाकाहला। भग०४७६) भेदवस्तूनि-नानावगृहीतमीह्यते, न भेरीपालअ- भेरीपालकः। जम्बू. ९८१ चानिहितमवगम्यते, न चानवगतं धार्यत इति। आव० भेरुंड-भेरुण्डः-निर्विषसर्पविशेषः, दिव्यकः। उत्त० ३५६। भेरुताल- वृक्षविशेषः। जम्बू० ९७१ भेदसमावन्न-भेदसमापन्न मतेवैधीभावं गतः, भेसज्ज- भैषज्यं-द्रव्यसंयोगरूपम्। प्रश्न. १०९, १५३। अध्यवसायरूपं वा मतिभङ्गं गतः। भग०५४। भैषजं-पेयादि। ओघ०६८ द्रव्यसंयोगरूपम्। ज्ञाता० भेदसमापन्नः-मतिभेदं गतः, १३६, १८११ भैषज-बहिरुपचारः। ओघ. १३४१ भैषज्यंकिंकर्तव्यताव्याकुलतालक्षणमापन्नः। भग० ११२। अनेकद्रव्ययोगरूपं पथ्यं च। विपा०४१। भैषजंभेदा- पर्यवाः पर्यायाः धर्माः अनेकद्रव्ययोगरूपं पथ्यं च। विपा० ४१। भैषजं-केवलहबाह्यवस्त्वालोचनादिप्रकाराः। स्था० ३४८। रितक्यादिद्रव्यादीनामेकत्रमीलित्वा चूर्णम्। पिण्ड० १९| भेदायतण- मेहणं। दशवै. ९५अ। पथ्यम्। ज्ञाता० १०९, १८१। भैषज्यं-पथ्यम्। औप. भेय-भेदः-चारित्रभेदः। दशवै. १९८१ भेदः-नायकसेवकयो- १०० आव० ११५ पथ्यमाहारविशेषः। ज्ञाता० औप. श्चित्तभेदकरणम्। विपा०६५। भेद-चारित्रभेदः। प्रश्न १०० आव० ११५ पथ्यमाहारविशेषः। ज्ञाता० १३६) १२११ भेदः-मण्डलस्यापान्तरालः। सूर्य०८ भिन्दन्ति भेषजं-पथ्यम्। राज० १२३। उपा० १३। भेषजं-यवाआच्छिन्दन्तीति भेदाः। ज्ञाता०२२ गूप्रभृतिः। पिण्ड० २१ विजिगीषितशत्रूपरि-वर्गस्य भेषण- भेषणं-भयजनकम्। भग० ३०८। स्वाम्यादिस्नेहापनयनादिको भेदः। ज्ञाता०११। भेदः भेसणा- भेषणा-अदित्सतो भयोत्पादनम्। प्रश्न. १०९। प्रार्थक्यम्। ब्रह. १४९ आ। आयक्षयः भयाध्यव- भेसवेइ- भापयति। आव. २०६| सानोपक्रमः। अन्त०१३ भेसिओ- भापितः। आव०८१५१ भेयणं-भेदन-परस्परं प्रेमसम्बद्धयोः प्रेमच्छेदनम्। प्रश्न | भैरवप्रपातः- । प्रज्ञा० ४३६| ४१। भेदन-कुन्तादिना रसघातः। स्था० २१| भेसिओ- भापितः। आव० ८१५१ भेयणी- भिनत्ति स्वगणैरसाधारणत्वाद् भेदेन भो- भोः इति आमन्त्रणे। आचा० १२७, २५२। इति व्यवस्थापयति भेदिनी। उत्त० ४७५) पादपुरणे। बृह० ३४ आ। भेयविमुत्तकारक- भेदः-चारित्रभेदो विमूर्तिः भोअण- भुज्यते इति भोजनम्। आव०४४७ विकृतनयनव-दनादित्वेन विकृतशरीराकृतिः, तयोः भोअणजाए- भोजनजातं-भोजनविशेषः। जम्बू. ११९ कारकं यत्तत्त् भेदवि-मूर्तिकारकम्। प्रश्न० १२१। भोइ- भवति आमन्त्रणवचनमेतत्। उत्त०४०६। भोगिकःभेयसमावन्न-भेदसमापन्नः-बुद्धिवैधीभावापन्नः। ग्रामस्वामी। ओघ. ५९। स्था० १७६। भेदसमापन्नो मतेर्दवेधाभावं प्राप्तः भोइअ- भोजिकः-ग्रामस्वामी। बृह. १८१ आ। सद्भावासद्भाव विषयविकल्पव्यालितः। ज्ञाता०९५१ भोइओ- ग्रामस्वामी। बृह. ३१३ आ। भोमिकः-ग्रामभेरण्डेक्खू-भेरण्डदेशोद्भव इक्षुः। जीवा० ३५५। स्वामी। बृह० ३३ । भेरव- भैरवं सिंहादिसमुत्थम्। जम्बू. १४३। भैरवः- | भोइकुल- भोजिकुलः राजकुलः। व्यव० १२१ आ। भयावहः, कर्णकटः। सूत्र० २४४१ भैरवः-भैरवः-ज्ञाता० भोइग- भोतिकः-ग्रामस्वामी। निशी. १७६ आ। भोइणी- भोगिणी-पत्नी। बृह. २०७आ। ६९) मुनि दीपरत्नसागरजी रचित [51] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy