________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
ज्ञाता० २५२। स्था० २०४।
૩૬૮ भुयगवर-भुजगवरः-अपान्तराले द्वीपः। जीवा. २६८१ | भूइल-भूतिलः-इन्द्रजालिकविशेषः। आव. २१९। भुयगा- भुजैर्गच्छन्तीति भुजगाः-गोधादयः। स्था० ४७० भूई-भूतिः-वृद्धिः-मङ्गलं, रक्षा च भूतानि असुभृतः।
अतिकायमहोरगेन्द्रस्य प्रथमाऽग्रमहिषी। स्था० २०४। आचा० ११९| भूए-चतुर्दशभूतग्रामाः। आचा० १५९। भुजगा नागकुमाराः। प्रश्न०६९। पञ्चमवर्गस्य
भूतशब्दः औपम्यवाची। राज०९। भूतः पञ्चविंशतित-ममध्ययनम्। ज्ञाता०२५२।
अवस्थावचनोऽयं शब्दः। आचा० ५९। भूतः-सद्भूतः। भुयगीसर- भुजगेश्वरः-नागराज्ञः। जीवा० २७२।
भग० २४९। जातः। उत्त० ३०७, ४५९। उपमार्थः। भग. भयपरिसप्प- भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः। ७३९। ज्ञाता० १२ भूतः-द्वीपविशेषः सम्द्रविशेषश्च। प्रज्ञा० ४५। भुजाभ्यां परिसर्पतीति भुजपरिसर्पः। जीवा० ३७० नकुलादिकः। जीवा० ३८१
भूओवघाइए- भूतानि-एकेन्द्रियास्ताननर्थत उपहन्तीति भुयमोयग- भुजमोचकः-मणिभेदः। उत्त० ६८९।
सत्त्वोपघातिकः। सप्तममसमाधिस्थानम्। सम० ३७| भुजमोचकः पृथिवीभेदः, रत्नविशेषः। आचा. २९| आचा०४२५ भुजमोचकः-रत्न-विशेषः। भग० १०| भुजमोचकः भूओवघाई- भूतोपघाती-जीवोपघातकः। सप्तममसमाधिप्रज्ञा० २७ भुजमोचकः रत्नविशेषः। जीवा० २३|
स्थानम्। आव०६५३ भुजमोचकः रत्नविशेषः। प्रश्न० ८२।
भूज्जपत्त-भूर्जपत्रम्। आव० ३९९। भुल्ल- भ्रान्तः-भ्रमयुक्तः। दशवै० ५९।
भूणक-देशीपदम् बालकः पुत्रादिः। व्यव० २०८ आ। भुविंसु-अभवत्। भग० ११९।
भूणिया- बालिका। बृह. ९८ । भुसे- बुसम्। भग० ११३।
भूत-जीवः, सत्त्वः , विज्ञो, वेदयिता च। भग० ११२ भूअत्थ- भूतः सद्भूतोऽवितथ इति यावत् तथाविधोऽर्थो- उपमार्थः। उत्त० ३०७। उपमावाची। आव० ४४८। गुणैः विषयो यस्य तद्भूतार्थं ज्ञानम्। उत्त० ५६४।
प्राप्तः। जीवा० १८७ उपमाने तादर्थ्य वा। सूत्र०४१२ भूअरूव-भूतरूपं- अबद्धास्थि कोमलफलरूपम्। दशवै. उपमानाः प्रकृतिः। स्था० ३०५। २१९
भूतगुहा- भूतगृहः यत्र व्यन्तरगृहम्। आव० ३०९। भूई- भूयः पुनः। भग. २९०
भूततण- भूततृणं-अज्जगो। निशी. ६० । भूइकम्म-भूतिकर्म-ज्वरितानामुपद्रवरक्षार्थं भूतिदानं | भूतत्थ- संजमसाहिका किरिया। निशी. २९ आ। तत् औप. १०६। भूतिकर्म-ज्वरितादिभूतिदानम्। भग० | भूतनिह्नव- नास्त्येवात्मेत्यादि। आव० ५८८५ ५१। भूत्या भस्मरूपया विद्याभिमन्त्रितया मृदा नास्त्यात्मा। स्था० २६। असत्यविशेषः। उत्त० ५६। चाद्रपांशुलक्षणया सूत्रेण वा तंतुना यत्परिरया वेष्टनं । | भूतपुव्व- भूतपूर्वः। आव० ५३२ तद् भूतिकर्मोच्यते। बृह. २१५ । भूत्या
भूतरूप- भूतं रूपमनबद्धास्थी, कोमलफलरूपं। आचा. भस्मनोपलक्षणत्वान्मृदा सूत्रेण वा कर्मरक्षार्थं
३९१। वसत्यादेः परावेष्टनम्। उत्त०७१० मन्त्रा
भूतवेज्जा- भूतादीनां निग्रहार्थं विद्या तन्वं भूतविद्या। भिसंस्कृतभूतिदानम्। ज्ञाता० १८८५
स्था० ४२७ भूइपण्ण- भूतिप्रज्ञः-प्रवृद्धप्रज्ञः अनन्तज्ञानवान्। सूत्र भूतशब्द- प्रकृत्यर्थः। स्था० २९३। १४५
भूताः- तरवो। स्था० १३६। सद्भूताः पदार्थाः। स्था० ४९१। भइपन्ना-भूतिप्रज्ञः-भूतिः मङ्गलं सर्वमङ्गलोत्तमत्वेन | स्था० २३१। मुक्तिगमनयोग्येन भव्यत्वेन भूतानां वृद्धिर्वा बृद्धिविशिष्टत्वेन रक्षा वा प्राणिरक्षकत्वेन प्रज्ञा- व्यवस्थिताः। आचा० २५६। केली किलव्यन्तरविशेषाः। बुद्धिरस्येति भूमिप्रज्ञः। उत्त० ३६८। भूतिर्मङ्गलं वृद्धि | उत्त. ५०१ रक्षा चेति, प्रज्ञा-यतेऽनया वस्तुतत्त्वमिति प्रज्ञा। उत्त० | भूतार्थत्व- सद्भूता अमी अर्था इत्येवंरूपेणाभिगता
मुनि दीपरत्नसागरजी रचित
[48]
"आगम-सागर-कोषः" [४]