SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] રર૮ી. भिन्नवास- भिन्नवर्ष-बुदबुदादि। आव० ७३२॥ भित्तिगुलिया- भित्तिगुलिकाः-पीठकसंस्थानीयाः। | भिन्ना- विदारितास्तदभिघातेन लवमात्रीकृता इति। उत० जीवा० २०४। पीठकसंस्थानीयाः। जम्बू०४९। ५०७ भित्तिगुलिकाः-भित्तिसरत्का पीठिका। जीवा० ३५९। भिब्भिसमच्छ- मत्स्यविशेषः। जीवा० ३६। भित्तिगुलिका-पीठ-कस्थानीया। राज०६२। भिब्भिसमाण- अतिशयेन दीप्यमानम्। जीवा० ३५६। भित्तिमूल- कुड्यैकदेशादि। दशवै०१७८1 आचा० ४२३। अत्यर्थं देदीप्यमानम्। जम्बू. २९२। भित्ती-तडी-नदी। दशवै०६८ अ। भियग-भृतकः-य आबालत्वात्पोषितः। ज्ञाता० ८९। भिन्देज्जा- भिन्दयात् काणताकरणेन। उपा०४२ भृतकः-नियतकालमधिकृत्य वेतनेन कर्मकरणाय भिन्न-णूमं। निशी० ७०आ। प्रकाशितम्। बृह. २६५आ। | धृतः। जीवा० २८० छिद्रं राजीयुक्तं वा। बृह. २४४ आ। भिन्नो नाम | भिलिंगसूप- सस्नेहसूपः। व्यव० १३५आ। तत्कालमरणिनिर्मथनेनोत्पादिनोऽग्निः। व्यव० १०१ | भिलिंजए-अभ्यङ्गाय ढौकयस्व। सूत्र. ११७ आ। भिन्नः खण्डीकृतः। उत्त० ४६१। भिन्न-राजियुक्तं | भिलुगा- स्फुटितकृष्णभूराजिः। आचा० ३३८। राइ। दशवैः सछिद्रं वा। ओघ. २११| भिन्नं-गलत्। ओघ. १६५ १०१ आ। तथाविधभूमिराजिविशेषः। दशवै. २०५१ भेदः-कर्मणः शुभाशुभस्य वा भिलुगाणि- लक्ष्णभूमिराजयः। आचा० ४११। तीव्ररसस्यापवर्तनाकरणेन मन्दताकरणम्। मन्दस्य | भिल्लाए- भल्लातकः यस्य भल्लातकाभिधानानि चोद्वर्तनाकरणेन तीव्रताकरणम्। भग०१६। भिन्नः- फलानि लोकप्रसिद्धानि। प्रज्ञा० ३११ काष्ठायुपहतशब्दवत्। स्था० ४७१। भिन्नः-खण्डः, भिसंत-भासमानम्। जम्बू. ५२८ दीप्यमानः। ज्ञाता० अंशसहितः। सूर्य. १५६। भिन्नः-व्यदग्राहितः। व्यव. ५८ ओप०५३। भासमानः स्निग्धत्वचा दीप्यमानः। २०० जम्बू. २९। दीप्यमानो विमलः। जम्बू. २६३। भिन्नकहा- भिन्नकथा-रहस्यालापः, मैथुनसम्बद्धं वचो । | भिस- जलरुहविशेषः। प्रज्ञा० ३३। खाद्यविशेषः। जम्बू. वा।। सूत्र० १०७। मैथुनसम्बद्धा राभसिलाकथा। ओघ. ११८। बिसं-पद्मिनीकन्दः। जम्बू० ३५पद्मकन्दमूलम् ५५ आचा० ३४८ पद्मिनीमूलम्। ज्ञाता०९८ बिसं-पद्मिभिन्नकुष्ठी- गलत्कुष्ठः। ओघ. १६५ नीकन्दः राज० ३३। कन्दः। राज०१८, ७८। बिशंभिन्नदाढ-भिन्नदंष्ट्राकः। पिण्ड०६९। कन्दः । जम्बू०४२, २९१। भिन्नद्रव्यसम्यक्-दधिभाजनादि भिन्न सत् काकादि | भिसकंदए- भिसकन्दः। प्रज्ञा० ३६४। समाधा-नोत्पत्तेर्भिन्नद्रव्यसम्यक। आचा. १७६। भिसग- गणविशेषः। ज्ञाता० १५४। निशी० ६२आ। भिन्नपिंडवाइय-भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य- भिसमाणा- दीप्यमाना। भग०४७८1 आचा०४२३। दीप्यऔद-नादिपिण्डस्य पातः-पात्रक्षेपो यस्य मानम्। जीवा. १९९, ३५९। ग्राह्यतयाऽस्ति स भिन्नपिण्डपातिकः। प्रश्न. १०६) भिसमुणाल- पद्मकन्दोपरिवर्तिनी लता। आचा. ३४८१ भिन्नापिंडपातित-भिन्नस्यैव-स्फोटितस्यैव पिण्डस्य जलरुहविशेषः। प्रज्ञा० ३३ सक्तकादिसम्बन्धिनः पातो-लाभो यस्यास्ति स भिसिणी-बिसिनी-पद्मिनी। आव० १२८। भिन्नपि-ण्डपातिकः। स्था० २९८।। भिसिमा;- कट्ठमयं| निशी० ६२ आ। भिन्नपुण्णचाउद्दस-भिन्ना-परतिथिसङ्गमेन भेदं प्राप्ता | भिसिय-भृशिका आसनविशेषः। भग० ११३, ११६| या पुण्यचतुर्दशी तस्यां जातः। जम्बू० २०२। भिसिया- वृषिका काष्ठमयं वा। बृह. २११ अ। वृषिकाभिन्नमुहुत्त- खण्डो मुहूर्तो, अन्तर्मुहूर्तम्। जीवा० १०| उपवेसनपट्टडिका। औप. ९५। उवेसणयं। दशवै० १११ भिन्नरहस्सा- भिन्नरहस्याः अ। आसनविशेषः। ज्ञाता०४४। भग. १४८ आसनम्। विश्वस्तजनकथितरहस्यभेदिनः। उत्त. १४९। ज्ञाता०१४ मुनि दीपरत्नसागरजी रचित [46] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy