SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] तत्त्वार्थश्रद्धानलक्षण-सम्यग्दर्शनरूपां ददातीति प्रतिसेवना, विराधना, खलना, उपघातः, अशोधिः। बोधिदः। जीवा० २५६। ओघ० २२५। भङ्गः-वस्तु विकल्प। अवधिभेद। भग. बोहिय-बोधितः उन्निद्रीकृतः। जीवा० २७१। बोधिकः- ३४४क्रमस्था-नभेदभिन्नाः । आव० ५९६) स्तेनकः। आव० ७८४। म्लेच्छः। व्यव० १८५। आ। भंगसुहम- भङ्गा-भङ्गका वस्तुविकल्पाः तानि एव बोहिया- बोधिकाः-मालवस्तेता। बृह. १३४ अ। सूक्ष्मम्। स्था० ४७७, ४७८१ बोहिलाभ- बोधिलाभः-जिनप्रणीतधर्मप्राप्तिः। आव. भंगा-अतसी। स्था० ३३८१ ७८७। प्रेत्य जिनधर्मप्राप्तिः । आव. ५०७ भंगिए-अतसीमयं वस्त्रं भाङ्गिकम्। बृह. २०१ अ। बोहिलाभवत्तिया- बोधिकाभप्रत्ययं-बोधिलाभनिमित्तं | भंगित-अतसी तन्मयं भागिकम्। स्था० ३३८१ प्रेत्य जिनप्रणीतधर्मप्राप्तिनिमित्तम्। आव० ७८६) अतसीम-यम्। स्था० १३८१ बोही- बोधिः-जिनधर्मप्राप्तिः। दशवै. १९०| बोधिः- भंगिय- नानाभगिकविकलेन्द्रियलालनिष्पन्नः। आचा० प्रव्रज्या। पिण्ड० १००| बोधिः-सर्वज्ञधर्मप्राप्तिः ३९३॥ भङ्गी-भङ्गबहुलं श्रुतम्। नन्दी० ५०| अहिंसारूपत्वाच्च तस्याः अहिंसा बोधिरुक्ता। अहिंसा- | भंगियसय-भगिकश्रुतं- दृष्टिवादान्तर्गतमन्यवा। अनुकम्पा सा च बोधिकारणत्वाबोधिरेव वा। आव०७७६) अहिंसायाः षोडशं नाम। प्रश्न. ९९। बोधिः भंगी-भङ्गी-वनस्पतिविशेषः। प्रज्ञा० ३६४। भङ्गाःजिनधर्मावाप्तिः औत्पत्तिक्यादिबुद्धिर्वा। भग० १०० जनप-दविशेषः। प्रज्ञा०५५ बोधिः-जिनप्रणीतधर्मप्राप्तिलक्षणा। उत्त. १८८1 साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४| जिनप्रणीतधर्मप्राप्तिः। जीवा० २५६। बोधिः भंगीरए- भङ्गीरजः-वनस्पतिविशेषः रजः। प्रज्ञा० ३६४। धर्मावाप्तिः। प्रज्ञा० ३९९। बोधिः-सामायिकम्। आव. | भंगुर- भगुरा-भुग्ना। जम्बू०१११। ३४७ भंजगा- भजगा-वृक्षाः। आचा० २३४। ब्रह्म-योगदवारविवरणे कृष्णाबेन्नानदयोरन्तराले भंजणं-विद्धंसणं| निशी० २३० आ। द्वीपः। पिण्ड० १४४ भंजणा-भञ्जना-विनाशः। आव० ५४५) ब्रह्मदत्त-कम्पिलपरे राया। निशी० ११३आ। व्यव० | भंजित्तए- भक्तुं सर्वतः। ज्ञाता० १३९। १९८ आ। आचा० ३५। विशिष्टतपश्चरणफलवान्। सूत्र० | भंड- भाण्डं-मृन्मयभाजनम्। भग० २३८, ३९९। अनुयो० २९९। जन्मान्तरभोगनिमित्तं तपः कारकः। दशवैः । १५९। आव० ४१४। भाजनं मन्मयम्। वस्त्राभरणादि। २५७। सति सामर्थ्य प्रासादादिकारयिता। उत्त० ३१२। स्था० १२० वस्त्रारादिकं वस्तपण्यं हिरण्यादि। ज्ञाता० निदानशल्ये यस्य दृष्टान्तः। आव. १७९ ६११ भग. ३६८ भाण्डं-मृन्मयं पात्रम्। प्रश्न० १२४। द्वादशमचक्र-वर्ती। स्था० ९९। उत्त० ३१७। बृह० ११० भाण्डं-भाजनं मन्मयादि। भग० ९४। आव. ९१। अलआ। कारादिः। पिण्ड० १२० भाण्डं आभरणम्। भग० ४६८१ ब्रह्मदत्तकुमार- द्वादशमचक्रवर्ती। नन्दी. १६७। मृन्मयम्। प्रश्न. १५६। भाण्डं-भाजनम्। प्रश्न. ३९। ब्रह्मराक्षसाः- राक्षसभेदविशेषः। प्रज्ञा० ७०| भाजनरूपम्। भग०६२११ भाण्डं-उपकरणम्। उत्त. ब्रह्मलोक- देवलोकविशेषः। स्था० २१७, ४३२॥ ७११। यानपात्रम्। आव०८२४१ ओघ.१८८1 ब्रह्मशाखा- योगद्वारविवरणे साधशाखाविशेषः। पिण्ड | भंडइ- कलहयति। आव० ६५५ १४४१ भंडओ- भण्डकः। उत्त० १३६| ब्राह्मणी- गोधिकाकारो जीवविशेषः। दशवै० २३० भंडक- कुप्यभेदः। आव० ८२६। ओघ० १६९। ब्राहम्यादिलिपी- लिपिविशेषः। आव. २४। भंडकरंडग- भाण्डकरण्डकं-आभरणभाजनम्। भग. १२२ -x-x-x-x भंडग-धर्मोपकरणम्। आचा० ३३३। भण्डकं-भाण्डम्। भ आचा०४७। उपधिः। ओघ. २०७। भंग- भङ्गः-ब्रह्मव्रतस्य सर्वभङ्गः। प्रश्न. १३८ मुनि दीपरत्नसागरजी रचित [27] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy