SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] विरलीकृता- प्रसारिता। उत्त० ३६७। प्रश्न ७ विराधना-स्खलना। ओघ० २२५। विराधना विरल्ल-विस्तारणः। व्यव. १० आ। गुणानां। अब्रह्मणोऽष्टाविंशतितमं नाम। प्रश्न०६६। विरल्लयति- विस्तारयति। बृह. २९ आ। विराधना-ज्ञानादीनां सम्यगननुपालना। प्रश्न. १४३। विरल्लिअ-विरल्लितं-विरलीकृतम्। जम्बू. १०४। विराध्यन्ते दुःखे स्थाप्यन्ते प्राणिनोऽनयेति विराधना। विरल्लिआ-विस्तारिता। आवव ४४१। आव० ५७३। विराधना-विदारणा। उत्त० १२१| विरल्लिए- विरलितः-विरलीकृतः। प्रज्ञा. ३०६। विराहिअं-विराधितम्। आव० ७७८1 विरल्लित-विरलीकृतम्। जीवा० २६७। बृह. ९० आ। विराहिओ- विराधितः-दुःखेन स्थापितः। आव. ५७३। विरवण- आक्रन्दनम्। आव० ५८७। विराधितः-देशभग्नः। आव०७७९। विराहित्ति-न्यक्ष्यति। आव. २६२ विरस-विरसः-विगतरसः। ज्ञाता० १११। विगतरसः। विराहिय-विराधितः-सर्वात्मना खण्डितः। प्रज्ञा० ४०५१ भग० ४८४। पुराणादि। प्रश्न०६३। प्राणत्वाद् विराधितं-सुतरां भग्नम्। आव० ६७२। गतरसम्। प्रश्न. १०६। पुराणत्वेन विगतरसम्। प्रश्न. विराहेज्जा- विराधयेत्-विनाशयेत्। पिण्ड० १६० १६३। विरसं-विगत-रसमतिपराणौदनादि। दशवै०१८१| विरिचइ-विभजति। मरण | सब्भावओ विगतरसं। दशवै. ८३। विरसं-विगतरसं विरिचिति-विरिञ्चिति विभजति। ओघ०७५ शीतौदनादि। दशवै. १८७ विरिअं- वीर्य-वीर्यान्तरायक्षयोपशमसमुत्था शक्तिः। विरसाहार-विरसाहारः-विगतरसः पुराणधान्यौदनादिः।। उत्त.१४४१ औप०४० विरिक्क- विरिक्तो गृहीतरिक्तादिभागः। व्यव० २७८ अ। विरसिंग- षटसागरोपमस्थितिकं देवविमानम्। सम. १२ विरिक्कओ- विरिक्तः। आव० ५५५। विरह-विजनत्वम्। विपा०७३| विरहः। दशवै. ९० विरिक्का- परस्परं विरक्तौ घनं विरिच्य पृथक पृथक् विजणं। निशी० ७८ अ। एगंतं। निशी० २०६अ। जातावित्यर्थः। व्यव० २२७ अ। विरिच्य पृथक् पृथक् एकान्तम्। बृह. ७ अ। विजनम्। ज्ञाता० ७९। जाता। व्यव० २८० अ। विराएमि- विद्रावयामि। आव. १००। विरितोवग्गहिए- विर्योपगृहीतं-जीववीर्योपस्थापितम्। विराओ- विद्रुतः। आव० १०१।। प्रज्ञा०३५७ विरागया-विरागता-अभिष्वङ्गमात्रस्याभावः। सम० ४६। विरिय-वीर्यं जीवप्रभवः। प्रज्ञा०४६३। विरतःविरागता-लोभनिग्रहः। पञ्चदशोऽनगारगणः। आव० आत्मशक्तिः । उत्त. २६७। ६६० विरियलद्धी- वीर्यलब्धिः । भग० ८९। विराडनगर- कृतकराजधानी। ज्ञाता० २०९। विरिली- चतुरिन्द्रियजीवभेदः। उत्त०६९६। विरात-विलीनः। आव० ३०४। विरुंगण-व्यङ्गनम्। बृह. ३०८ अ। व्यङ्गनम्। बृह. विराम-विरामः-अवसानम्। दशवै०८८1 १५१ आ। विराल- बिडालः। आव० ३९९. विरुंगिओ- उपद्रुतः। निशी०५८ अ। विरालिय-पलासक। दशवै०८६ विरुंगिते- छिन्ने। निशी. १३२ । विराली-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४॥ विरज्झई-विरुध्यतेअन सम्यक् सम्पद्यते। आव० ४९२। विराविय- बद्धम्। मरण। विरुद्ध-यथा नित्यः शब्दः, कृतकत्वाद् घटवद्। स्था० विरावेमि-भक्षयामि। आव० ३६६। ४९३। विरुद्धो-अक्रियावादी परलोकानभ्यगमात् सर्ववाविरावेहिति-विद्रवयिष्यति। भग० ३०७ दिभ्यो विरुद्धः। ज्ञाता० १९३१ विरुद्धः-अक्रियावादी। विराहण-विराधनं-खण्डनम्। आव. ५८० विराधनं औप० ९०| विरुद्धः-अक्रियावादी। अनुयो० २५) परितापनम्। प्रश्न. २४१ विरुद्धकारणानुपलम्भानुमान- अनुमानविशेषः। स्था० विराहणा- विराधना-खण्डना। सम. ९। विराधना-खण्डना। मुनि दीपरत्नसागरजी रचित [218] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy