SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] १६१ प्रमाणागुलप्रमेयः। अनुयो० १७१। विमुकुल- विकसितम्। प्रश्न. ५९। विमाणछिद्द-विमानछिद्दः। प्रज्ञा० ७७। विमुकुलितं- विकसितम्। जीवा० २६७। विमाणण- विमाननं-कदर्थनम्। प्रश्न. ५७। विमुक्ख-विमोक्षः-परित्यागः। आचा. २६० विमाणणा- विमानना-कदर्थना। प्रश्न. ९७। | विमुत्तया- विमुक्तता धर्मोपकरणेष्वप्यमूर्छा। दशवै. विमाणनिक्खुड- विमाननिष्क्टः । प्रज्ञा० ७७) २६३। विमाणपत्थड- विमानप्रस्तरः। सम० ७७। विमानप्रस्तटः | विमुत्ति- विमूर्तिः-विकृतनयनवदनादित्वेन उत्त-रार्धव्यवस्थितः। सम० २६। विमानप्रस्तटः। स्था० | विकृतिशरीरा-कृतिः। प्रश्न. १२१| २६७। विमानप्रस्तरः विमानभूमिरूपः। प्रज्ञा०७१। विमुत्ती- विमुक्तिः-आचाराओं विमा-नप्रस्तटः प्रमाणाङ्गुलप्रमेयः। अनुयो० १७१। पञ्चविंशतितममध्ययनम्। उत्त० ६१७ आचाराओं विमाणपविभत्ती- आवलिकाप्रविष्टानामितरेषां वा पञ्चविंशतितममध्ययनम्। सम०४४। विमुच्यते प्राणी विमानानां वा प्रविभक्तिः-प्रविभजनं यस्यां ग्रन्थपद्धतौ सकलबन्धनेभ्यो यया सा विमुक्तिः। अहिंसाया सा विमानप्रवि-भक्तिः । नन्दी . ५५ द्वादशमनाम। प्रश्न. ९९। विमुक्तिः -आचारप्रकविमाणभवण- एकमेव यत्र विमानाकारं भवनं ल्पद्वितीयश्रुतस्कन्धस्य षोडशममध्ययनम्। प्रश्न विमानभवनम्। अथवा देवलोकादयोऽवतरति तन्माता १४५ विमुक्तिः-आचारप्रकल्पस्य पञ्चविंशतितमो विमानं पश्यति यस्तु नरकात् तन्माता भवनमिति। भेदः। आव०६६० भग. ५४३। विमान-भवनं-वैमानं-देवनिवासः। आव. | विमृश्यकारी-विनयपरायणो गुरुशिष्यः। नन्दी० १६०, १७८ विमाणवरपुंडरीय- विमानानां मध्ये उत्तमत्वात् विमोइय- विमोचितं-स्वस्थानाच्चालितम्। ब्रह. २१९। विमानवरपु-ण्डरीकम्। ज्ञाता० ३१| विमोयणा- विमोचना-क्षपणा। उत्त० ५९४१ विमाणवास- विमानवासः-सरलोकः। आव० ५४३ विमोह- मोहसमुत्थेषु परिसहोपसर्गेषु पादुर्भूतेषु विमोहो विमाणा- विमानानि भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः। ज्योतिष्कादिसम्बन्धीन्यनत्तरविमाना-न्तानि। आव. स्था० ४४५। विमोहः-आचारप्रकल्पे प्रथमश्रुतस्कन्धस्य ६०० सप्तम-मध्ययनम्। प्रश्न. १४५१ विमोहः-विमोह विमाणावलिया-विमानावलिका-आवलिकाप्रविष्टः- इवाऽल्पवेदा-दिमोहनीयोदयतया विमोहः अथवा मोहो ग्रैवेयकादिविमानानि। प्रज्ञा०७१। विधा द्रव्यतो भावतञ्च, द्रव्यतोऽन्धकारो भावतश्च विमाणावली- विमानावलिः-विमानपक्तिः । अनयो. मिथ्यादर्शनादिः, स विविधोऽपि १७१] सततरत्नोद्योतित्वेन सम्यग्दर्शनस्यैव च तच्च विमाणोववण्णगा- विमानेषु-सामान्येषूपपन्नः सम्भवेन विगतो येषु ते विमोहः। उत्त० २५२। विमोहःविमानोपपन्नाः। सूर्य २८११ आचाराङ्गस्य सप्तममध्यनम्। उत्त०६१६। सम०४४। विमाणोववन्ना- विमानोपपन्नः-विमानेषु सामान्यरूपेषु | विमोहाइ- विमोहानि-विगतो मोहो येषु येषां वा येभ्यो वा उपपन्नः। जीवा० ३४६। विमानेषु-सामान्येषूपपन्ना तानि। आचा० १८९ विमानोपपन्नाः । सूर्य. २८१। | विमोहानि- विगतो मोहो येषु तानि विमोहानि, विमान- विविधं मान्यते-उपभुज्यते पुण्वद्भिर्जीवैरिति भक्तपरिजेगि-तमरणपादपोपगमनानि। आचा० ९६| विमानम्। प्रज्ञा० ७०। विशेषेण-मानयति उपभञ्जति | विम्हावण-विस्मयकरणम्। निशी. ७ आ। सुकृतिन एनमिति। उत्त० ७०१। वियंगिया- व्यङ्गयति। आव० २७२। विमाया-विमात्रा-विविधामात्रा-विचित्रपरिमाणाः। उत्त. वियंगेति- व्यङ्गयति-विगतकर्णनाशाहस्तायङ्गान् २८१ करोति। ज्ञाता० १८५ मुनि दीपरत्नसागरजी रचित [214] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy