SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ [Type text] वादिन्त्रविशेषः । जम्बू० ४१२ । विततीकृतं ताडितम् । जम्बू० ३१। विततं-वीणादिकम् । जीवा० २४७। विततंपटहादिकम्। जीवा० २६६। विततः महाग्रहः । जम्बू• 9341 विततं-पटहादिकम्। जम्बू. १०२१ आउज्झविसेस | निशी० १ अ विस्तारितम् । ज्ञाता० आगम - सागर - कोषः ( भाग : - ४) १३४| विततपक्खी- विततपक्षी - मनुष्यक्षेत्रबहिर्वर्ती पक्षिविशेषः। प्रश्र्न॰ ८। वितती - नित्यमनाकुञ्चित पाक्षौ यस्य सः वितत पक्षी । जीवा० ४१| विततपक्षी खचरे चतुर्थी भेदः । सम. १३५ विततबंधण- विततबन्धनं-प्रमर्दितबाहुजङ्घाशिरसः संयन्त्रणम्। प्रश्न. ५६ वितत्थ अष्टसप्ततितममहाग्रहः स्था० ७९। वितथ- अनृतम्। स्था० ५००। वितथः वेदः । उत्त० ५२५| वितथमुणी द्रव्यमुनिः । भावश्रावकः । मरण० । वितप्प - विकल्पम् । आव० ६९२ | वितय- विततं-पटहादिकम्। भग० २१६ | वितरण- दानम् । आव० ८४६ । वितरति अनुजानाति। बृह• ५२ आ वितरेयुः अनुजानीयुः व्यव• १२८ अ वितक्क संदेहः व्यव० २४ अ वितह- वितथ-अन्यथा आव० २६३ । वितथं अतथ्यम् । दश० २१४ वितथं आगन्तुकतदुत्थजन्तुरहितम्। आचा० २९३ | वितहापपडिवत्ती- वितथाप्रतिपत्तिः परस्याभाव्यमपि शैक्षा-दिकमनाभाव्यतया प्रतिपद्यते। बृह० ७० आ । वितहायरण वितथाचरणं अन्यसामाचार्या आचरणं । ओध० १२०१ वितारयति प्रतारयति वञ्चयति । स्था० ४३| विताल - तालाभावः । जीवा ० १९३ । वितिमिच्छड़ विचिकित्सति-विमर्षति मिमांसते । मुनि दीपरत्नसागरजी रचित सूत्र ३२४| वितिगिंछा - विचिकित्सा-जुगुप्सा आचा० ३३२ वितिगिंच्छा विमर्शः। निशी. ३०८आ। वितिमिच्छा - विचिकित्सा मतिविभ्रमः फलं प्रति संशयः। प्रज्ञा॰ ६७। विचिकित्सा-विद्वज्जुगुप्सा साधुनिन्दा । आव० ८११ | साधुनिन्दा आक० ८१५ विचिकित्सा [Type text] मतिविभ्रमः । दशवै० १०२ विचिकित्सा-फलं प्रति संदेहः । उत्त० ५६७। विचिकित्सा आशङ्का परस्परतो भयं लज्जा वा आचा० १६५। विचिकित्सा संशयात् सा निमित्तनिमित्ति-नोरभेदा‌द्विचिकित्सा स्था० ९७४ विचिकित्सा-मतिविभ्रमः। व्यव० १८ आ विचिकित्सा-फलं प्रति शङ्का। ज्ञाता० ९४ | विचिकित्सा-चित्तविप्लुतिर्विद्धजुगुप्सा वा सूत्र० १८९। विचिकित्सा-मतिविभ्रमः फलं प्रति सम्मोहः । आव ० ८१५ | वितिमिच्छामित्तगा वीति विशेषण विविधप्रकारैर्वा चिकित्सामि-प्रतिकरोमि निराकरोमि गर्हणीयान् दोषानिती-त्येवंविकल्पात्मिका एकाऽन्या गह। स्था० २१५| वितिमिच्छासण्णा विचिकित्सासंज्ञा-चित्तविप्लुतिरूपा । आचा० १२ वितिगिच्छि - विचिकित्सितः । भग० ११२ वितित्थं सारणी संधी निशी० १३३ आ वितिपरिक्खित्त- वृत्तिपरिक्षिप्तः परेषामनाल्लोकवत इत्यर्थः। ज्ञाता० २०४ | वितिमिर- ब्रह्मलोक विमानप्रस्तटः स्था० ३६७१ वितिमिरं- आहार्यान्धकाररहितम् । सम० १४० | वितिमिरं- अपगताज्ञानतिमिरपटलम् । ज्ञाता० ५५| वितिमिरः कर्मति- मिरवासनापगमात् । प्रज्ञा० ६१०| वितिमिरः-तीर्थकरगर्भा-धानानुभावेन गतान्धकारः। ज्ञाता० १२४ | वितिमिरकर वितिमिरकरः- निरन्धकारकिरणः। जम्बू. १०२ वितिमिरतर- विगतं तिमिरं तिमिरसम्पादयो भ्रमो यत्र तत् वितिमिरं । इदं वितिमिरमिदं वितिमिरमनयोरतिशयेन विति-मिरं वितिमिरतरम् । प्रज्ञा० ३५६ । वितुडयेत् प्रतिधयेत्। बृह• ४३ अ वितोयपोत- वितोयपोतः विगतजलयानपात्रः, वियोगपोतः विगतसम्बन्धनबोधिस्थः प्रश्न० ५०| वित्त वृत्तम् । आव० ९२ विनीतविनयतयैव । सकलगुणाश्रयतया प्रतीतः प्रसिद्धः । उत्त० ६४ वृत्तंकाव्यं चरित्रं वा । जम्बू• ४२९| वेत्रः जलजवंशात्मकः । [207] "आगम- सागर-कोषः " (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy