SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ [Type text] आकाशगमादीनि भमन्ति ते वा । व्य. ४अ विज्झाय विध्वासः अग्ने प्रथमो भेदः । पिण्ड० १५२१ विज्झायड़ विध्यायति ज्ञानदर्शनप्रकाशभावरूपं विध्यानमवाप्नोति । उत्त० ५१३। विज्झायते विध्यायति । आव० ३६६ । आगम-सागर- कोषः ( भाग : - ४ ) विज्झाविओ- विध्यातः । आव० २०५ | विज्झासिद्ध- विद्याग्रहणात् विद्यासिद्धः । व्यव० १९ अ विज्ञान- कौशलम् । नन्दी० १६४ | विटप विस्तारः । जीवा० १८७ विट्टिदाल- सुह दिवस कहति आवाहो निशी० ९२ आ । विट्टी - विण्टिका ओघ० १२७ वर्त्तिः एकरूपा। प्रज्ञा० ३३॥ विडया प्रतिष्ठिता । निशी. ३४६| बैठका बृह० ३०२१ विडिय - विस्थितं विशिष्टा स्थितिः । अग- ४६९१ विट्ठी - विष्टिः, करणविशेषः । जम्बू० ४९३ । विडंग- विटङ्कः-कपोतपाली प्रश्न० ८ । विटङ्कःकपोतपाली। जीवा० २६९| विटण्कः कपोतपाली । जम्बू० १०७ | विडंबग विडम्बकः विदूषकः नानावेषकारी जीवा० २८१। विडम्बः- विदूषकः । औप० ३। विडंबिय विडम्बितं शोभितम् । जम्बू. १२७| विडंबेड़ - विडम्बयति-विवृतं करोति । भग० १७५१ विडओलण- घाडि: । ओघ• ४४१ विडक विटकः कपोतपाली वरण्डिकाधोवर्ती अस्तरविशेषः । ज्ञाता० १२ विडरुव- विटरूपम्। आव० २१८ | विडस-विडस णाम आसादेतो थोवायोवं खायति । निशी. १४२ आ विडस - विविधेहिं पगारेहिं इसति विडसह निशी० १२३ आ। विडसण- विदशनं-विविधं दशनं भक्षणं लीला इत्यर्थः । बृह० १६३ आ । विडसणा नखपदानि ददतीत्यर्थः, एसा वा विडसणा । निशी० १२४अ आसादेतो थोवं थोवं खाया। बृह० १६२ • नि० २३अ विडसाविया विटश्राविका आव० ६८५ विडिअ विटप:- विस्तारः जम्बू. २९ विटप:- विस्तरः । औप० ५३३ विटपः प्रशाखावान् वृक्षः। दशवै० २१८ मुनि दीपरत्नसागरजी रचित [Type text] विटपः वृक्षमध्यभागो वृक्षविस्तारो वा औप० ७ ॥ विडिमा शाखा । जीवा० २७८ | शाखा । जीवा० ३६३ | बहुमध्यदेशभागे उद्धर्वविनिर्गता शाखा राज० ९१। बहुम ध्यदेशभागे उद्धव विनिर्गता शाखा जीवा. २२८ जे सालाहिंतो निग्गया । दशवै० १११ । विड्ड- व्रीडाऽस्यास्तीति व्रीडः लज्जाप्रकर्षवान्। भग० ६८१| ज्ञाता० २०२१ विड्डेर- उपद्वारं नक्षत्रम् । गणि० विड्ढर- गृहस्थप्रयोजनेषु कुण्टलविण्टलादिषु वा प्रवर्त्तनम् । व्यव० २४६ आ । विद्वत्तं उपार्जितम्। उत्त० २१०| विढपित्ते - अर्जिते । उत्त० ४४१ । विठवावेमि उपार्जयामि। आक ८२ विदविओ अर्जितः। दशकै ३५ विढविज्ज- उपार्जयामि। आव० ३४२ | विणअ- विनतं विनमनं वा। उत्त॰ १९| विणए विनयः कम्र्म्मापनयनोपायः भगः ९२५ विनयःपदधावनानुरागादिः । आव० ४६९१ विणओ- विनयः अञ्जलिप्रग्रहादिः । आव० ३६१ | विनयनं विनयः - कर्मापनयनं विनीयते वाऽनेनाष्टप्रकारं कर्मेति विनयः साधुजनासेवितः समाचारः विनयः । उत्त० १९ भग ९२२२ विनयः कर्मविनयनहेतुर्व्यापारविशेषः । औप० ४१ | विरुद्धो नयः विनयः - असमाचार इति । उत्त २०| विनयः-अभ्युत्थानाद्युपचारः । प्रश्न० १३२ | विनयः - अभिवन्दनादिलक्षणः । आव० १०० | विणओव विनयोपगः- विनयवान् न मानकारी। योगसंग्रहे पञ्चदशो योगः आव० ६६४ विण विनष्टं उच्छ्रनत्वादिविकारवत्। ज्ञाता० १७३१ विनष्ट-उच्छूनावस्थां प्राप्य स्फुटितः । जीवा० १०७ । विणतेय. विनष्टतेज: निःसत्ताकीभूततेजः । भग ६८४ | विणतं - एकोनविंशतिसागरोपमस्थितिकं देवविमानम् । सम० ३७॥ विनयनं विनयः प्रवर्त्तनम् । स्था० ४०९ विणमि- श्रीऋभस्वामिमहासामन्तमहाकच्छसुतः। जम्बू. २५२| विनमि:- महाकच्छपुत्रः आव० १५१। विणमिय- विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विनमितम् । भग० ३७ [204] "आगम- सागर-कोषः " (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy