SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] उर्दध्व-लोकवास्तव्या दिक्कुमारी। आव० १२२ | विच्छुभ- विक्षिप निष्काशय। प्रश्न० २० कप्पडिया। निशी० ४० आ। विच्छ्प- वृश्चिकः-चतुरिन्द्रियजन्तुविशेषः। जीवा० ३२॥ विचित्ताउसण्णकिण्ण-विचित्रा एकान्तसंविग्ना किन्तु | वृश्चिकः-वृश्चिकप्रधाना विद्या। आव० ३१८ अवस-न्तकीर्णोऽवसन्नव्यापूः। व्यव० १९ आ। विच्छुयडक- वृश्चिकडङ्कः-तत्पुच्छकण्टकः। प्रश्न. १६) विचित्रसूत्रता- स्वपरसमयविविधोत्सर्गापवादादिवेदिता। वृश्चिककण्टकः। ज्ञाता० २०४। उत्त० ३९ विच्छ्यलंगलसंठिए- वृश्चिकलाङ्गलसंस्थितंविच्च-मध्यम्। बृह. १४८ अ। औघ०१८२ मूलनक्षत्रसं-स्थानम्। सूर्य. १३०| विच्चामेलणा- (देसीभाषा) मरहट्ठविसये चोटि। निशी. | विच्छुरित-कनकखचिम्। जीवा० २५३। खचितम्। जम्बू. २९४ आ। २७५ विच्चामेलिय- व्यत्यामेडितं-यदस्थानेन पट्टघटनम्। ब्रहः | विच्छेद-विविधप्रकारो वा च्छेदः। निशी० २५६ आ। ४६॥ विजए- नमिनाथपिता। सम० १५१। तृतीयचक्रीपिता। विच्छए- विक्षितः विविध-अनेकप्रकारेण कुटपाशादिना सम० १५२। एकादशमचक्रीपिता। सम० १५२। क्षतः-परवशीकृतः, श्रमं वा ग्राहितः। सूत्र०७२। आगामीन्यामु-त्सर्पिण्यां तीर्थकृत्। सम० १५४। विच्छड्डइत्ता- विच्छर्दयित्वा- भावतः परित्यज्य। राज. बलदेववासुदेवपूर्वाभव-नाम। सम० १५४ विजयः१२१ मृगग्रामनगरे क्षत्रियो राजा। विपा०३५४ विजयःविच्छइडिय- विच्छतिः-त्यक्तः। राज०१४६। शालाऽटव्यां चौरपल्यां चौरसेनापतिः। विपा०५६। विछर्दित्तः-त्यक्तः। जम्बू. २३२। विच्छर्दितं विजयः-जय एव विशिष्टतरः प्रचण्डप्रतिपविविधमुज्झितं बलो-कभोजनत न्थादिविषयः। औप. २४ विजयः-परेषामसहमानानाउच्छिष्टावशेषसम्भवात् विच्छर्दितं वा विविधवि- मभिभवोत्वादः। जीवा. २४३। विजयः-अभ्युदयः। प्रज्ञा. च्छित्तिमत्। भग. १३५ ९९। विजयः-सप्तदशममुहर्तनाम। १४६। विजयःविच्छर्दित- परिशाटितम्। प्रश्न. १५४] समृद्धिः। स्था० ४९१। विजयः-अभ्युदयः। सूर्य २६३। विच्छवि- विच्छविः-विगतच्छायः। जीवा० ११४| जम्बूपू-र्वस्यां द्वारम्। जम्बू० ४७। विजयः-लोकोत्तरीविच्छाणी- वल्लीविशेषः। प्रज्ञा० ३२१ यतृतीयमासनाम। जम्बू. ४९०| विजयः-मुहूर्त्तनाम। विच्छिंदणं- बहुवारं सुदु वा छिंदणं। निशी० १८९ ।। जम्ब०४९। उद्ध्वलोके बादरपढवीकायस्थानम्। प्रज्ञा० विच्छिंदेज्जा-विच्छिन्द्याद्-विविधप्रकारैश्छेदं कुर्याद्। ७१। विजयः-द्वितीयो बलदेवः। आव० १५९| विजयःउपा० ४२१ अनन्त-जिनप्रथमभिक्षादाता। आव०१४७ विजयविच्छिए- वृश्चिकः-चतुरिन्द्रियभेदः। उत्त० ६९६। नमिपिता। आव० १६१। विजयः-जयचक्रिपिता। आव. विच्छित्ति-भक्तिः। जीवा० ३७९। १६२। राजगृहे तस्करः। ज्ञाता०७९| विजयःविच्छनत्ति- विच्छन्नं करोति दरे व्यवस्थापतीत्यर्थः। अभिभवत्पादः। राज०२३। सिंहगफायां चौरसेनापती। स्था० ३०५ ज्ञाता०२३६। विचीय-तेनिीयते। स्था० १९०| विजयःविच्छिन्न-विस्तीर्णं उर्दध्वाधोपेक्षया। आवा० २७१। दवितीयो बलदेवः। सम० ८४ विजयःविच्छिन्नतरा- विष्कम्भतः। भग०६०५ पृथिवीसाधनव्यापारः। सम० ९५। विच्छिन्नसंसारवेयणिज्ज विजओ-विजयः-चन्द्रसूर्ययोगादिविषयो निर्णयः। सूर्य. व्युच्छिन्नचतुर्गतिगमनवेद्यकर्म ९। विजयः-अभ्युदयः। वैजयन्तीनां पार्श्वकर्णिका। व्युच्छिन्नसंसारवेदनीयः। भग० १११॥ जीवा० १७५। विजयः-अभ्युदयः। जीवा० ३७९। विजयःविच्छिप्पमाण- विशेषेण स्पृश्यमानः। भग० ४८३। लवा-लवोदाहरणे आचार्यांशष्यः। आव०७२११ विच्छुओ- वृश्चिकः। आव० ४१७ विजयोस्त्रिंशतो मुहूर्तानां मध्ये मुहूर्तः। ज्ञाता० १३३। मुनि दीपरत्नसागरजी रचित [200] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy