________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
बृह० ३१॥
तिण्णि अत्थुरंति णिक्कारणतो वा तणभोगं करेंति तो। | विकुस- विकुशः-बल्वजादयस्तृणविशेषः। जम्बू० ९८१ निशी. १६१ आ। यानि पुनस्त्रि-प्रभृतीनि संसारके | विकुशः-बल्व(ल)जादिकः। औप०९। विक्शः बल्वजादिः प्रस्तारयति एस विकल्पः, यच्च अकारणे
तृणविशेषः। भग. २७८। जीवा० १४५ कारणमन्तरेण तृणाभांभोग क्रियते एषोऽपि विकल्पः, | विकूड-विकूटयेद्-प्रतिहन्यात्। विशे० ४३९। यत्पुनः कार्ये झुषिराणि अझुषिराणि वा गृह्णाति एष विकृतत्वक्-स्फूटितच्छविः। प्रश्न०४१। भवति विकल्पः। व्यव० २८७ अ।
विकृतपिशाच- वेतालः। प्रश्न. ५२। विकप्पणा- कल्पना-विकल्पाः क्लृप्तिभेदाः। ज्ञाता० विकोए-विकोचः। भग०२३६।
२१८ विशेषेण छेदनं विकल्पना। उत्त०६३८। विकोपण- विकोपनं-प्रकोपनं झटिति तत्तदर्थव्यापकतया विकप्पखित्तकट्ठा- विकम्पक्षेत्रकाष्ठा। सूर्य. १४० प्रसरीभवम्। पिण्ड० २७ विकोपनं-विपाकः। स्था० ४४७ विकया- विकृता-कृतव्रणा। जम्बू. १७०|
विकोविद- जो वा भणिओ अज्जो जइ भज्जो रसेविहिसि विकरण- कलकस्य पार्श्वतः स्थापनं। ऊर्दध्वकरणं वा । तो ते छेदं मूलं वा दाहामो, एसी विकोविदो भण्णति। तृणेषु सहरणं एकत्रमीलन कम्बिकासु बन्धनछोटनम्। निशी० १२१ ।
विकोसंत-विक्रोशन-परानाक्रोशन विगतकोशान्तो वा। विकरणकरण- विक्षेपणकरणम्। ज्ञाता० १५२ विकरणं प्रश्न०८० करित-अणेगखडकरेत्ता। निशी. १४९ अ।
विकोसियधारासि-विकोशितस्य-अपवीतकोशकस्य विकराल-भयानकः। उत्त० ३५८१
निराव-णस्य धारः-धाराप्रधानखड्गः। ज्ञाता० १३३| विकल-विकलं-असम्पूर्णम्। भग० ३०८।
विक्कंतजोणि- व्युत्क्रान्ता-अपगता योनिः स्वयमेव यः विकहा- विरुद्धा-संयमबाधकत्वे कथा-वचनपद्धतिः पृथिवीकायो वा। ओघ० १३०| विकथा। स्था० २१० विकथा-विरुपाकथा, अथवा विक्कंति-विक्रन्तिं-विक्रमं कान्ति-प्रभाम्। ज्ञाता० २१११ स्त्रीभक्तचौर-जनपदकथा। ओघ. ५५
विक्क-वृकः। जीवा० २८२। कहाविवक्खभूता विकहा। निशी. १ आ। विकथा विक्कम-विक्रमः-चङ्क्रमणम्। जम्बू०११० विक्रमः। परिवादरूपा। प्रश्न १२० विरुद्धा विनष्टा वा कथा जीवा० १३७ विक्रमः-पराक्रमः। जीवा० २७०। विक्रमविकथा। आव० ५८१ विकथा-स्त्रीकथा
पादविक्षेपः। जम्बू. ५२९। विक्रमः-चङ्क्रमणम्। प्रश्न. भक्तकथेत्यादिका। दशवै० ११४| विकथा-अनाराधना ७७ विक्रम-पुरुषकारविशेषः। प्रश्न. ४९। विक्रमःवाग्वृत्तिः । बृह० ४० ।
सञ्चरणम्। सम. १५८ विक्रमः-विशिष्ट क्रमणंविकहाणुओग- विकथानुयोगो-अर्थकामोपायप्रतिपादनपर क्षेत्रलङ्घनम्। भग०४८० कामन्दकवात्स्यायनादि। सम०४९।
विक्कय- विक्रियः। आचा० ३२१ विकिंचणयाए- विवेचना निर्जरा। स्था० ४४१।
विक्कवाय- विक्लवता-तच्छोकातिरेकेणाहारादिष्वपि विकिंचणिया- पारिष्ठापनिकी। आव० ८५३।
निरपेक्षता, असम्प्राप्तकामभेदः। दशवै० १९४। विकिण्ण- विकीर्णः-व्याप्तः। जीवा० २२७१
विक्खंभ- विष्कम्भः-विस्तरः। भग० ११९। विष्कम्भः। विकिरिज्जमाण- इतस्ततो विप्रकीर्यमाणः। जम्बू. ३६।। अनयो० १८० विष्कम्भः-विस्तरः। प्रज्ञा०४९१| विकुज्जिय-विकुजानि कृत्वा। आचा० ३८१।
विष्कम्भः-विस्तारः। स्था०६९। विष्कम्भः-द्वारशाविकुरुड- कुणालायां स्थितः द्वितीयो मुनिः। उत्त० २०४। खयोरन्तरं। स्था० २२७। विष्कम्भम्। नन्दी० ९१। विकुर्व- सिद्धान्तप्रसिद्धो धातुः। सूर्य. २६७। विकुर्व- विष्कम्भः-विस्तरः। स्था०४५०| विष्कम्भः-पृथत्वम्। विक्रिया। जीवा० ११९
स्था० ४७९। विष्कम्भः- पृथत्वम्। स्था०६८1 विष्कम्भोविकुर्वितं- वेण्टकाद्याभरणेवालङ्कृतम्। बृह. १७५अ। विस्तारः। सम० ११४। विष्कम्भो-विस्तारः। जम्बू. २७। विकुव्वणा- विकुर्वणा-भूषाकरणम्। स्था० १०४। विष्कम्भः-विस्तारः शरापरपर्यायः। जम्बू. ६७
मुनि दीपरत्नसागरजी रचित
[196]
"आगम-सागर-कोषः" [४]