SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ [Type text) वासंतिलया- लताविशेषः । प्रज्ञा० ३२ | वासंती - गुल्मविशेषः प्रज्ञा• ३२॥ वास- वर्षाकालः | निशी० ३३४ आ । वासः - अव-स्थानम् । उत्त० ४३१ वर्ष भरतादिः । अनुयो० १२१। वासः रात्रौ शयनम् । भग० ३७ वर्ष अल्पतरं वर्षणम्। भग० २००१ वर्षा-प्रावृट्कालः । जम्बू. १५० वर्ष: क्षेत्रम्। ज्ञाता० ११। वर्षो-जलसमूहः। ज्ञाता० २५ वासः - शरीरादिवासनम् । प्रश्न० १३७। वर्षं भरतादिः । प्रज्ञा० ७१ । वासंवर्षाकल्पम्। ओघ० ६५ वर्ष पानीयमम् । सूर्य० १७२ ॥ वर्ष वर्षारूपश्र्चाप्कायः ओघ० ३१ वर्षः क्षेत्रः। निर० ४ वासए आवासगदारं निशी० ४८ आ आगम-सागर- कोषः ( भाग : - ४ ) वासग- आवासः -नीडः । व्यव० १४७ अ वासगणिया स्त्रीविशेषः । भग० ४६० | वासगा- वासन्तीति वासकाः भाषालब्धिसम्पन्ना वीन्द्रियादयः । आचा० २३७ | वासग्ग- वर्षाग्रः- वर्षलक्षणं कालपरिमाणम् । उत्त० ७८ | वासघर- वासगृहम्। आव० ११६, ३५० | वासगृहम् । दशवै० ९८ वासण रयणप्पदीवादिणा उज्झोवितं । निशी० २३२अ वासनं प्रति कवेलुकाद्याचारवत् सुखेन पाटलाकुसुमा दिभिर्वास्यमानत्वात्। दश० १००| वासत्ताण- वर्षात्राणं वर्षाकल्पम् । ओघ० ३१। वर्षात्राणंवर्षाकल्पम्। ओघ॰ १| वासत्ताणपणग- वर्षात्राणानां पञ्चकंवालसूत्रसूचीमयकुट-शीर्षक छत्रकरूपम्। वृह० २५३ अ निशी० १८० आ वासधर- वर्षधरः हिमवदादिः । अनुयो० १२१ । वासना भावना आव• ५९५ अविच्युत्याss हितः संस्कारः । नन्दी० १६८ । धारणाभेदः । दशकै० १२५ । वासन्तिकलिता- लताविशेषः । जीवा० १८२ | वासन्तीलता नाट्यविशेषः । जम्बू. ४१४ वासपडागा मुकुली अहिभेदविशेषः प्रज्ञा- ४६१ वासभवन- मैथुनसेवा तत्प्रधानं गृहकम्। जम्बू० ४५| वासव- वासवः- देवराजः । आव० ५०४ | वासवदत्त वासवदत्तः विजयपुरनगरनृपतिः। विपा० ९५| वासवदत्ता - शिक्षायोगदृष्टान्ते प्रयोतराज्ञः पुत्री आव० मुनि दीपरत्नसागरजी रचित [Type text] ६७३। चण्डप्रयोतदुहिता। उत्त० १४२ । वासवद्दल वर्षाद्वर्दलकम्। आव• ७९६| वासवद्दल वर्षप्रधानं वार्दलकं वर्षवार्दलकम् । राज० ५१| वाससए- वर्षाशतम्। भग० २१०| भग० ८८८| वाससयसहस्स वर्षाशतसहस्रम् । भग० २१० | वाससहस्स- वर्षासहस्रम् उत्त० १३ वाससी- आरससि । उत्त० २३८ | वासहर- वर्षधरः- वर्षे उभयपार्श्वस्थिते वे क्षेत्रे धरतीति वर्ष-धरः, क्षेत्रद्वयसीमाकारी गिरिः । जम्बू० २८२ वर्षधरः- हिमवादादिपर्वतः । प्रश्न. ९५ वर्ष क्षेत्रविशेषं धारयतो व्यवस्थापयत इति वर्षधरः । स्था० ७०% वर्षधरः । ज्ञाता० १२१ वासहरपव्वए वर्षधरः हिमवादादिपर्वतः। प्रज्ञा० ७१ । वासहरपव्वया वर्षधरपर्वता प्रमाणाङ्गुलप्रमेयाः । अनुयो० १७१। वासहरा वर्षधराः प्रमाणाइगुलप्रमेयाः । अनुयो० १७१ वासा- वर्षा ऋतुविशेषः ओघ० २१२१ वर्षा वर्षाकालः । सूर्य० १३३ वर्षपर्वताः। पिण्ड १२| निशी० २३९ अ वर्षाकालः | निशी० १८ अ । वर्षाकालः। ओघ० ११८ वर्षक्षेत्रम् स्था० ६८। वासाकप्प- वर्षाकल्पः - कम्बलः । आव ० ७३४ | वासारती विसारयति-विस्तारयति । उत्त० ४९३ । वासरत्त अस्सीओकत्तियओ, भद्दवओअस्सोओ वा बृह० ७७ आ । वर्षारात्रः । आव० ५१३ । वर्षारात्रः । आव ० १८९। वर्षारात्रः-भाद्रपदाश्र्वयुजौ । ज्ञाता० १६०| वासावास- वर्षावासम्। आव० ११५ । वर्षाकल्पम् । आव ० ६३०| वर्षावासम् आव• ७२१। पढमसमोसरणं । निशी० ३३६ वर्षासु वासः चातुर्मासिकमवस्थानं, वर्षावा-सम् । भग० ६६३ । वर्षायां वासो वर्षावासः तस्मिन् वा यो वासकल्पः ओघ• ६२१ वर्षमाने वर्षाकालनिवसनम्। निशी. ३३४ वर्षावर्षः वर्षासु वर्षाकाले वर्षो वृष्टिः वर्षासु वा आवासः- अवस्थानं वर्षावासस्तं, स च जघन्यतः आकार्त्तिक्याः दिनसप्ततिप्रमाणो मध्यवृत्त्या चातुर्मासप्रमाणः उत्कृष्टतः षण्मासमानः । स्था० ३१०| वासि - वासिः । आचा० ६१| वासिकी- वार्षिकी वर्षाकालभावी। सूर्य० २१९। [191] "आगम- सागर- कोषः " [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy