SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text]] वातफलिहखोभ-वातं परिघवत् क्षोभयति-हतमार्ग वामण- वामनं-यल्लक्षणयुक्तं कोष्ठं चतुश्रलक्षणोप्तं करोतीति वातपरिघक्षोभः। स्था० २१७५ ग्रीवा-द्यवयवहस्तपादं च तवामनम्। सम० १५० वातमंडलिया- वातमण्डलिका-मण्डलेनोलप्रवृत्तो वायः। वामनः-कालानौचित्युनातिहस्वदेहः। प्रश्न२५१ स्था० २१६। मडहकोष्ठं यत्र हि पाणिपादाशिरोग्रीवं यथोक्तं वाताइदं-सेप्पडयं। निशी० १२५ आ। तोप्पड्डयं प्रमाणोपेतं यत्पुनः शेष कोष्ठं तन्मडभंअनिष्पन्नमित्यर्थः। निशी० १२३ आ। न्यूनाधिकप्रमाणं तवामनम्। स्था० ३५८| वामनंवाताहड- मज्जणा। निशी. २७आ। लक्षणयुक्तमध्यं ग्रीवादौ वाति-दुरादागच्छति। भग० ७१३। वादिः-तीर्थिकः। स्था० हस्तपादयोरप्यादिलक्षणन्यून संस्थानम्। भग०६५०| ૨૬૮1. वामनं-चतुर्थं संस्थानम्। जीवा. ४२। वामनःवातिए- वातेन तत्प्रजनं मर्छनम्। ओघ. २१६। खर्वशरीरः। प्रश्न. १६०। यत्र पुनरुरुउदरावातिक- धूर्तः। सूत्र० ११३ दिप्रमाणलक्षणोपेतं हस्तपादादिकं हीनं वातिग- वातिकः-वातो निदानमस्येति। स्था० २६५। तवामनसंस्थानम्। प्रज्ञा०४१२वामनं-मडभकोष्ठं वातिण- वातीनं-वातोपहतं वातेन पातितम्। जीवा. १८७। संस्थानम्। आव० ३३७। यत्र हृदयोदरपृष्ठ वातोली- वातः। आचा। वातमण्डली। प्रज्ञा० ३० सर्वलक्षणोपेतं शेषं तु हीनलक्षणं तत् वामनम्। अनुयो. मण्डलीकवातः। उत्त० ६९४। १०॥ वात्तमानिक- अभूतपूर्व इत्यर्थः। स्था० ४९४१ वामणग- वामनकः-हीनहस्तपादाद्यवयवः। व्यव० २३१| वाद- जल्पः। स्था० ३६५) वादः-तत्रः-तत्र तमभ्युपगम्य वामणसंठाण- वामनसंस्थानम्। प्रज्ञा० ४७२। पञ्चावयवेन व्यवयवेन वा वाक्येन यत्तत्समर्थनं स वामणि- वामनिका-अत्यन्तहस्वदेहाः छलजा-तिविरहितो भूतार्थोऽन्वेषणपरो वादः। सम० ह्रस्वोन्नतर्हदयकोष्ठा। जम्बू. १९१। धात्रिविशेषा। २४ वादः- प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः ज्ञाता० ३७ पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः। सूत्र वामणी- वामनी-अत्यन्तह्रस्वदेहा ह्रस्वोन्नतहृदयकोष्ठा २२६। वादं- विकल्पं-वातो वा। स्था० ३७२। वा। औप०७७ वादति- वातपूरिओ। निशी. ७७ आ। वामद्दण- वाममईनं-परस्परस्याङ्गमोटनम्। औप०६५ वादन- करयडिंडिमकिणिककंडयानां वादनम्। राज०५२ व्यामर्द्ध-परस्परस्याङ्गमोटनम् भग० ५४२॥ वादी- वादलब्धिसम्पन्नः। ओघ. १९| वामन-सर्वगात्रहीनम्। नि० ४२ आ। वादु-धावनम्। निशी० ७० अ। वामनका- हीनहस्तपादावयवा। व्यव० २८५ अ। वाधिउं- वर्धितुम् आव० ५३८१ वामना- ह्रस्वशरीरा धात्री। ज्ञाता०४१| वानमन्तर- भवनपतिविशेषः। जम्बू० ३८५ वामभुयंत- वामभुजान्तः-वामपार्श्वः। सूर्य० २८७) वानरअ- वानरकः। आव. २६२१ वामलोकवादी- वाम-प्रतीपं लोकं वदति यः वानरजूहवइ-साध्वनुकम्पा लब्धसम्यकत्वः। मरण| सतांलोकवस्तू-नामसत्वस्य प्रतिपादनात्स वानरविद्या- विद्याविशेषः। प्रश्न. ८९। वामलोकवादी। प्रश्न.३१| वान्ता- पतिता। दशवै० १०६। वामा- पार्श्वनाथस्य माता। सम० १५१| वापी-समवृता निशी० ७०आ। जीवा० २७६। वामावडे- वामं चीवट्टतिसि विवरीयकारी। निशी० ८० वाबाहा- व्याबाधा। ज्ञाता०९७। व्याबाधा। जम्बू० १२४१ वामावर्त- यथा भण्यते तथा अकुर्वाणः बृह. १२८ अ। वाम- कामस्तत्प्रवृत्तिः। निशी. २५२ अ। वामः वामीरा-मराकडणं| निशी. १६८ आ। वामपार्श्वव्यवस्थितत्वात् प्रतिकूलगुणत्वाद्वा। स्था० | वामुत्तग- वामोत्तकः। जम्बू० १०५१ २१६। प्रतीपम्। प्रश्न. ३१| | वामेति- वमति-वमनं करति। भग० १८९। मुनि दीपरत्नसागरजी रचित [186] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy