SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ [Type text] व्याकुर्याद्वा प्रकटयेत्। उत्त० ५६। वागरित्तए व्याकर्तु उतरं दातुम्। भग० ७०७॥ वागल- वल्कल-तरुत्वक्। ज्ञाता० २१३| वागलवत्थनियत्थ- वल्कलं वल्कस्तस्येदं वाल्कलं तवस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः । भग० ५१६] वल्कलं-वल्कः तस्येदं वाल्कल तद्वस्त्रं निवसितं येन स वाल्कलवस्त्रनिवसितः । निर० २६| वागली - वल्लीविशेषः । प्रज्ञा० ३२ | वागुत्ती आगम-सागर- कोषः ( भाग : - ४ ) वावल्लफस्सपिसुणसावज्जप्पणत्तणिग्गहकरणमाणे ण वासगोवणेण वासगोवणेण वयणगुत्ति निशी० १७ अ वागुरा अङ्गुलीच्छादयित्वा पादावप्फपरिच्छादयति सा वागुरा बृह. २२२ आ मृगबन्धनम्। अनुयो० १३०| वागुरिक व्याधः ओघ० २२३ | वारिय वागुरिक:- लब्धकः । सूत्र- ३२११ वागुरु-मि वागुरुहिं वहत्ता | निशी० ४३ आ । वाग्मी- कृतमुखः। निशी० २७७ आ । धृष्टतरः | निशी० १६४आ। वाग्मी-प्रष्ठः । जीवा० १२२| वाग्योग औदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापार वाग्योगः । आव० ५८३ | वाघाइम- व्याघातः-पर्वतादिस्खलनं तेन निर्वृतं व्याघातिमम्। सूर्य० २६६। व्याघातवत् अभिभूतः। औप० ३८८ वाघाइमपाहुडिया व्याघातिमप्राभृतिका-या सूत्रार्थपौरुषीवेलायां क्रियते व्यव० २६२ आ वाघाइय विशेषेणाघातो व्याघातः सिंहादिकृतः शरीरविनाशः तेन निर्वृत्तं तत्र वा भवं व्याघातिमम् । आव० २६२॥ वाघाए- व्याघातः-पर्वतादिस्खलनम्। सूर्य॰ २६६। वाघाओ- व्याघातो-अलोकाकाशेन प्रतिस्खलनम्। प्रज्ञा० १०५ व्याघातो. दीर्घदुःखोपनिपातरूपः । पिण्ड० १७२ व्याघातः- अलोकाकाशेन प्रतिस्खलनम्। जीवा० २०१ व्याघातः पर्वतादिस्खलनम्। जीवा० ३८४ व्याघातःगमनप्रतिबन्धः । ओघ० ४७। व्याघातः - न ग्रायः कालः । ओघ० २०११ मुनि दीपरत्नसागरजी रचित [Type text] वाघाडिया वग्घाडिका उद्घट्टकारिणो । बृह० २४७ आ । वाघाय- व्याघातः-यथा अच्छभल्लेन काला वोष्टौ च खादितः । व्यक० ४०७ अ व्याघातः सिंहव्याघ्रादिकृतः । आचा० २६२ वाघुण्णित व्याघूर्णितं दोलायमानम् । ज्ञाता० ३१ वाघुन्निय व्याघूर्णितम् । ज्ञाता० ३५॥ वाघ्रापत्य- गोत्रविशेषः । नन्दी० ४९ | वाचनाचार्य आचार्यविशेषः स्था० २२९| गुरुभूतः स्था• ३२४ | कल्पस्थितः । प्रज्ञा० ६४ | वाचनासम्पत्- विदित्वोद्देशनादिचतुर्भेदभिन्ना सम्पत् । उत्त० ३९| वाचालता- वाग्वीर्यम्। उत्त० २६७॥ वाचाला सन्निवेशविशेषः । दक्षिणोत्तरक्षणः । आव० १९५| वाचिक- मयेदृशी निरवद्या भाषा भाषितव्या, नेदृशी सावद्येति । बृह० २५६ अ । वाचिकः अभिनय - विशेषः । जम्बू० ४१४| वाजिकरण- कामशास्त्रविहितप्रयोगः । उपा० ८ वाजीकरण- वाजीकरणं-शुक्रवर्द्धनेनाश्वस्यैव करणं, आयुर्वेदस्याष्टमाइगम्। विपा० ७५% वाड- वाटकः । आव० ४२६ | वाटः- वाटकः । उत्त० ४९० | वाटः-पाटः। उत्त॰ ६०५ | गोस्थानम् । उपा० ४६ । पलायनम् । बृह० २१७ आ । वाडग- वाटः-वाटकः-वृत्तिः । प्रश्र्न० २२॥ वाटकम् । आव ० ७४४| वाटकः परिच्छिन्नः प्रतिनियतः सन्निवेशः। पिण्ड. १०३ | पाडगेति संज्ञा धरपंती निशी. १८७ अ निशी. १२७ आ गाविओ जत्थ दुज्झति । निशी. १५११ वाडगेपति- वाटकपतिः- वसत्यनुगतवाटकैक स्वामी । व्यव० २४३ आ। वाडहाणग- वाटहानकः । आव० ७१८। वाटधानाकः - वाटधानकवास्तव्यः । उत्त० ३०२ | वाडा- हरितविशेषः । प्रज्ञा० ३३ वाडीवाडी ओघ १३७। वाटिः वृत्तिः । बृह. १८ वाणं- पूरणार्थी निपातः आव० २५११ वाणक्कत- वेच्चम् । जीवा० २१० | वाणपत्या वने भवा वानी प्रस्थानं प्रस्था अवस्थितिर्वानी प्रस्था येषां ते वानप्रस्थाः । भग० ५१९| [184] "आगम- सागर-कोषः " (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy