________________
[Type text]
अतिप्रभूतम् । प्रज्ञा० ९७ | स्थूलम् । स्था० २०९ | व्याप्तः प्रभूतः । उत्त० ४२ | सम० १२८ । कोल्लाकसन्निवेशे ब्राह्मणविशेषः । भग० ६६२ बहुलदोस- सर्वेष्वपि चैवमेव प्रवर्त्तत इति बहुलदोषः।
आव० ५९०
आगम- सागर- कोषः ( भाग : - ४ )
बहुलपक्ख- कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्रविमानमावृणोति तेन योऽन्धकारबहुलः पक्षः स बहुलपक्षः। जम्बू० ४९१। कृष्णपक्षः । सूर्य० २९० बहुलप्रमाद- बहून्-भेदान् लातीति बहुल मद्याद्यनेकभेदतः प्रमोदः-धर्मं प्रत्यनुद्यमात्मको
यस्य सः । उत्त० ३३६ |
बहुलसंयम- बहुलः-प्रभूतः संयमोऽस्येति बहुलसंयमः।
उत्त० ४२३ |
बहुलसंवर- संवरः-आश्रवद्द्द्वारनिरोधः तद् बहुलो बहुल संवरः । उत्त० ४२३ | बहुलसमाधिः- चित्त स्वास्थ्यं तद् बहुलो बहुल समाधि।
उत्त० ४२३|
बहुला- गौविशेषः। आव॰ ८८। अनेकरूपा। जम्बू० ३०| जीवा० १८९ |
बहु-बहु । आव० २१२ बहुलिय- बाहुलिकः-दासचेटः । आव० ३४३ बहुलिया- बहुलिका-आनन्दगाथापतेर्दासी। आव० २१५| बहुलो- बहुलिकः-तितिक्षोदाहरणे तृतीयो दासचेटः । आव ०
७०२१
बहुवण्णा- बभ्रुवर्णाः-पिङ्गाः ज्ञाता० २३१| बहुवत्तव्वं- बहुवक्तव्यं-प्रज्ञापनायास्तृतीयं पदम्। प्रज्ञा॰
६।
बहुवाहडा- बहुभृताः प्रायशो भृताः । दशवै० २२०| बहुवित्थर- बहुविस्तरः प्रभूतम्। नानाविधम्। पिण्ड॰
१३०|
बहुविहआगम- बहुविधागमः- नानाधिशास्त्रविशारदः।
ज्ञाता० २२०
बहुवीइक्कंत- बहुव्यतिक्रान्तः । आव० १२१ बहुवोलीण- बहुवोलीनः। आव० ११४ बहुश्रुत- छेदग्रन्थादिकुशलम्। व्यव॰ पह० १६८ अ । बहुश्रुतः सूत्रापेक्षया । व्यव० १३५अ । बहुश्रुतपूजा- एतदभिधानमध्ययनम् । उत्त० ६८|
मुनि दीपरत्नसागरजी रचित
[Type text]
बहुश्रुतता युगप्रधानागमता। स्था० ४२३ | बहुसंपत्ते- ईषदूनसंप्राप्तो बहुसम्प्राप्तः। भग० ११६। बहुसंभारसंभिय- बहुसम्भारसंभृतम्। आव० ७२३। बहुसंभूअ- बहुसंभूता निष्पन्नप्रायाः। दशवै॰ २१९। बहुसंभोइओ - बहुसंमुदितः । आव० १९३ । बहुसंमओ- बहुसम्मतः। आव० ७३९ । बहु- बहुशः - अनेकधा । आव० ३३०| बहुसी - बहुधणकारी | निशी० ६४आ । बहुसच्च- बहुसत्यः-एकादशममुहूर्त्तनाम। सूर्य॰ १४६। जम्बू० ४९१|
[18]
बहुसटा- अव्वत्तभासिणो । निशी० ७२आ। बहुसम- बहुसमः-प्रभूतसमः । सूर्य० २९३। बहुसमः-बहुअत्यन्तं समः। जम्बू० ३१ | बहुसमः - अत्यन्तसमः । जीवा० २२७ | अतिसमः सुविभक्तः । ज्ञाता० ४२ सर्वमत्र समं प्रभूतसमम्। आचा० ३३९ । बहुसमतुल्लाओ - समतुल्यशब्दः सदृशार्थः अत्यन्तं समतुल्ये बहुसमतुल्ये प्रमाणतः । स्था० ६८। बहुसमरमणिज्ज- अत्यन्तसमो बहुमत व रमणियोरम्यः । सम० १६ |
बहुसयण- बहुस्वजनः-बहुपाक्षिकः। आव० ७३९। बहुसालए- माहणकुण्डग्रामनगरे चैत्यविशेषः । भग० ४५६ | बहुसालग- बहुशालकः ग्रामः । आव० २१०|
बहुसुम- बहुशुमः-प्रभूतसुखम् । आव० ५४७ | बहुशुभः ।
आव० ७९३।
बहुसुयपुज्जं- बहुश्रुतपूज्यं
उत्तराध्ययनेष्वेकादशममध्यय-नम् । उत्त० ९| बहुसुयपूजा- उत्तराध्ययनेषु एकादशममध्ययनम् । सम०
६४॥
बहुसुयपूया- बहुसूत्रपूजा बहोः सूत्रस्य पूजा श्रुतस्य वा पूजा बहुश्रुतपूजा। उत्त० ३४२ ॥ बहुसुया- बहुश्रुताः-ये गीतार्थाः श्रुतधराः,
गणिवाचकादिश-ब्दाभिधेयाः । बृह० ह० २०७ आ बहुस्सुअ- बहुश्रुतः-आकर्णिताधीतबहुशास्त्रः । बहुसुतो वा बहुपुत्रो बहुशिष्यो वा । प्रश्र्न॰ ११६। बहुश्रुतः-बह्वागमः, महाकल्पादिश्रुतधरः। आव० ५३१ |
बहुस्सुआ- बहुश्रुता-विविधागमश्रवणावदातीकृतमतयः ।
उत्त० २५३ |
“आगम- सागर- कोषः " [४]