________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
၃
१९॥
कन्दः-अनन्तकायविशेषः। प्रज्ञा० ३६४। वज्रकन्दःवच्छल्लया- वत्सलता-वत्सलभावः-अनुरागः
कन्दविशेषः। उत्त०६९१। यथावस्थित-गुणोत्कीर्तना यथानुरूपोपचारलक्षणा। वज्जकूड- तहयोदशसागरोपमस्थितिकं देवविमानम। आव० ११९। वत्सलता-वात्सल्यः-अनुरागः
सम० २५१ यथावस्थितगुणोत्कीर्त-नानुरुपोपचारलक्षणः। ज्ञाता० वज्जणा- वर्जना-लौकिकलोकोत्तरभेदभिन्नपरिहरणायाः
षष्ठो भेदः। आव० ५५२ वच्छवाली- वत्सपाली। आव० ३५३
वज्जणाभ- चतुर्थतीर्थकृतप्रथमशिष्यः। सम० १५२ वच्छसुत्त- वक्षःसूत्र-हृदयाभरणभूतसुवर्णसङ्कलकम्। वज्जतुंडा- वज्रतुण्डिका। आव० २१६) भग०४७७)
वज्जपरिवज्जी- वर्जनीयं वयं-अकृत्यं वच्छा- मूलगोत्रे तृतीयो भेदः। स्था० ३९० स्था० ८० तत्परिवर्जीअप्रमत्तः वय॑परिवर्जी। आव. १९८१ वच्छाणुबंधिता- वत्सः-पुत्रस्तदनुबन्धो यस्यामस्ति सा वज्जपाणी- वज्रं पाणावस्येति वज्रपाणिः इन्द्रः। प्रज्ञा० वत्सानुबन्धिका वैरस्वामिमातुरिव प्रव्रज्यायां दशमो १०१। भेदः। स्था० ४७४१
वज्जप्पभ- त्रयोदशसागरोपमस्थितिकं देवविमानम्। वच्छाभूमी- वत्सभूमीः-अषाढाचार्यस्थानम्। उत्त० १३३ सम०२५ वच्छाय-तृणविशेषः। बृह. २०३ अ।
वज्जभीरु- वज़ंत इति वयं पापं वज्रभीरुर्वा वजं वावच्छावई- वत्सावतीविजयः। जम्बू० ३५२।
वज्र-वद् गुरुत्वत् पापमेवेति। प्रश्न. १३८ वच्छी- चारुदत्तसुता-ब्रह्मदत्तराज्ञी। उत्त० ३७९। संसारभयउव्विग्गा थोवमपि पावं णेच्छति। दशवैः वज्ज- वज्र-कीलिकाकीलितकाष्ठसम्पुटोपमम्। भग० ४११
१२। वयं-अवयं पापम्। उत्त०६५६। वयं-पापं वज्जमाण- वाद्यमानः-तुर्यः। ज्ञाता० २३७। वय॑त इति, वज्र वज्रवद्गुरुत्वात् पापम्। प्रश्न. १३८ | वज्जरिसह- वज्रर्षभः-सहननविशेषः। आव० ११११ वज्रवद्वज्रगुरुत्वा-त्कर्म। आचा० २९३। वज्रं-वज्रवद्वज्र- वज्जरिसहनाराय- वज्रर्षभनाराचं-द्वयोरस्थोरुभयतो गुरुत्वात्कर्म। सूत्र० ३३१। त्रयोदशसागरोपमस्थितिकं । मर्कट-बन्धेन बद्धयोः पट्टाकृतिं गच्छता तृतीयेनास्या देवविमानम्। सम० २७। वयं पापम्। प्रश्न०६२ परिवेष्टितयो रुपरितदस्थित्रयभेदि कीलिकाख्यं जनपदविशेषः। भग०६८० वज्र-गुरुत्वात्कर्म, अवदयं वज्रनामकमस्थि यत्र भवति तत्। प्रथम संहननम्। वा पापम्। आचा० २९३। वज्र-वज्रवत्
जीवा० १५,४२१ गुरुत्वाद्धिंसाऽनृतादिपापं कर्म। स्था० १९७। वज्र- वज्जरिसहनारायसंघयण- वज्रर्षभनाराचसंहननं इह, संहवज्रमिव वजं गुरुत्वात्तकारिमाणिनामतिगुरुत्वेनाधो- । ननं-अस्थिसञ्चयविशेषः। इह वज्रादिनां लक्षणमिदम् गतिगमनात्। वय॑ते वा विवेकिभिरिति वर्जः
"रिसहो य होइ पट्टो वज्जं पण कीलियं वियाणाहि। प्राणवधस्य पञ्चविंशतितमः पर्यायः। प्रश्न०६। उभओ मक्कडबंधो नारायं तं वियाणाहि||१||"त्ति, तत्र वाद्यम्। स्था० २८६)
वज्रं च तत् साधारणबादरवनस्पनिकायविशेषः। प्रज्ञा० ३४| वज्र- कीलिकाकीलितकाष्ठसंपुटोपमसामर्थ्ययुक्तत्वात, हीरकः। जम्बू. ४१४। वर्जः-अवद्यः, वज्रः। भग०६८४। ऋषभश्च वर्त्यत इति वयं अवयं या। स्था० १९७। पावं। निशी. लोहादिमयपट्टबद्धकाष्ठसम्पुटोपसामर्थ्यान्वितत्वात् ७४ आ।
वज्र-र्षभः स चासी नाराचं च उभयतो वज्जकंत-त्रयोदशसागरोपमस्थितिकं देवविमानम। मर्कटबन्धनिबद्धकाष्ठ-संप्टोपमसामोपेतत्त्वाद् सम० २६
वज्रर्षभनाराचं, अन्ये तु कीलि-कादिमत्वमस्मानामेव वज्जकंद- वज्रकन्दः-अनन्तकायभेदः। भग० ३०० वज्र- | वर्णयन्ति। भग० १२॥ वज्रर्षभना-राचसंहननम्। सूत्र
मुनि दीपरत्नसागरजी रचित
[163]
"आगम-सागर-कोषः" [४]