SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ [Type text ) ५०| वंशः-प्रवाहः। प्रज्ञा० ५ | पर्वगविशेषः । प्रज्ञा० ३३ | वनस्पतिविशेषः । भग. ८०२२ वंशः जम्बू. १०१ वंश:वेणुः यो मुखेन वाद्यते । दश० ४५| वंशः प्रवाहः । स्था० ७६। वंशः-प्रवाहः। आव० ६१ | वंशः क्रमभाविपुरुषपर्वप्रवाहः । नन्दी० ५०| वंशः प्रवा आवलिका । जम्बू० १६६ | दंडगाकरणं । निशी० २३२ अ । वंशहरिवंशादिकम् । ज्ञाता० २११। ज्ञाता० ३९ | वंसकडिल्ल वंशसमुदायः स्था० ३३१| सकवेल्या महतां पृष्ठवंशानामुभयतस्तिर्यक् स्थाप्यमाना वंशाः केवल्लुकानि प्रतितानि । जीवा१८० | महतां पृष्ठ - वंशानामुभयपस्तिर्यक्स्थाप्यमाना वंशाः वंशकवेल्लुकानि। जीवा० ३६० | वंसकुडंग वंशकुडङ्ग-वंशीजाली उत्त० ३०१ | वंसकुडंगी- वंशकुडगी आव० ३८४ वंसग- वंशकायः। बृह॰ ९२ अ । व्यंसकः - विकल्पभेदः । दशवै० ५७ | वंसत व्यंसकः व्यंसयति परं व्यामोहयति शकटतित्तरीग्राहकधूर्तवद् यः स स्था० २६१ व्यंसयति परं व्यामोहयति शकटतित्तरीयाहकधूर्तवद् यः स व्यंसकः । स्था० आगम- सागर - कोषः ( भाग : - ४ ) २५४| वंसदंड- वनस्पतिकायविशेषः । भग० ८०२ वंसावरु - वनस्पतिकायविशेषः । भग० ८०२ वंसविदल- वंशविदलम् । आव० २०१ वंससिहर वंशशिखरम् । आव० ३६० | वंसा वंशः महन्तः । जम्बू० २३| वंशः प्रवाहः । जम्बू० १६६। वंशाच्छित्त्वराधारभूताः । भग० ३७६ । वंसी- वंशी वंशजाली स्था० १२२ वंशकरीलगर्भ भवं वस्त्रम् । बृह० २०१ आ । वंसीकलंका- वंशीकलड़का वंशजालीमयी जाता० २३६ | वंशीकलङ्का-वंशीजालीमयी वृत्तिः । विपा० ५५ वंशीकुडंग वंशीकुडङ्गः । आव० २११ | वंशकुडङ्ग वंशवनम् । आव ०७१७ वंसीण- कुहणविशेषः। प्रज्ञा० ३३ वंसीपत्ता- संयुक्तवंशीपत्रद्वयाकारत्वात् वंशीपत्रा। प्रज्ञा० २२७ | वंसीपत्तिया वंशीपत्रिका वंश्या वंशजाल्याः पत्रकमिव या सा वंशीपत्रिका स्था० १२२ ॥ मुनि दीपरत्नसागरजी रचित वंसीपासायं- वंशीति-वंशगहनं, तदुपलक्षितं प्रासादं वंशीप्रासादम् । उत्त० ३७९% वंसीमुहा वंशीमुखा जीवा० ३१। वीन्द्रियविशेषः । प्रज्ञा० ४१ | वसीमूल वंशीमूलं - अलन्दकादि। बृह० १८२ आ । वंशीमूलं गृहबहिः स्थितमलन्दकादि। बृह. १७९ अ वंशीमूलम् । प्रजा० ३४ वंसीसिए - वैश्वासिको विश्वासस्थानम् । ज्ञाता० ४८ । व वकारः पादपुरणः ओघ० ६६ । वइ- वाक्-वचनं वाक् औदारिकवैक्रियाहारकशरीरव्यापारा [Type text] हृतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाक् वाग्योगः । स्था० २० | गोउलं । निशी० ३५८ अ । वाग्तीर्थकराज्ञा आगमरूपा। आचा० २०९ | वइउला मुकुली अहिभेदः । प्रजा० ४६ ॥ वइक्कम व्यतिक्रमः अपराधः आव• १४७ व्यतिक्रमःकृते उपयोगे पदभेदादिः यावदुत्क्षिप्तं भोजन दात्रा । आव• ५७६। व्यतिक्रमः- विशेषेण पदभेदकरणतोऽतिक्रमः । व्यव० ९० अ व्यतिक्रमःस्थितिलङ्घनम् । अनुयो० १३८ वइगुन्न- वैगुण्यं वैधर्म्य- विपरीतभावः। आव ०७५८ वइण्ण- वितीर्णो-र -राज्ञाऽनुज्ञातः। ज्ञाता० ११| वइते - परसम्बन्धिनीं वाचमात्मनि तथैव सम्पादयन् वाक्स्तेन । प्रश्न० १२५ | वइदिस- वैदेशम् | आव० ३०७ | विदेशः योगसंग्रहेऽनिश्रितोपधानदृष्टान्ते पाटलिपुत्रादन्यदेशः आव• ६६८१ वइदुप्पणिहाण- वाग्दुष्प्रणिधानं कृतसामायिकस्यासभ्यनिष्ठुरसावद्यवाक्प्रयोगः आव• ८३४७ वड़देही- विदेहा नाम जनपदः सोऽस्याऽस्तीति विदेही । विदेहजनपदाधिपः । उत्तः ३२०१ वइबल- वाग्बल-मन्त्रादिसामर्थ्यम्। आचा० ४१७ । वइय- वज्रः-गोकुलम्। आव० ४७ वइया - व्रजिका। आव० ५३७ । व्रजिका-लघुगोकुलम् । पिण्ड ९६| [158] वर वज्रं शक्रायुधम्। जीवा० १६१ । वज्रं कीलिका । प्रज्ञा० ४७२१ वज्रः पृथिवीभेदः आचा० २९॥ वज्रकाण्डं दद्वितीयं वज्राणां विशिष्टो भूभागः । जीवा० ८९ | वैरं 1 *आगम - सागर- कोष" (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy