SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] लोकान्तिकदेव तिर्यग्नरनारकनाकिलक्षणजीवलोकः। सम० ३। लोकःसारस्वता दित्य वह्नय रुणगईतोय५ सजिभव्यलोकः। सम० ३। लोकः- आत्मव्यतिरिक्तः तुषिता ६व्याबाधण्मरुताटरिष्ठाः९। स्था० ६२ धनपुत्रशरीरादिः। आचा० १७२। लोकः-षड्जीवनिकालोकायतिक-नास्तिकवादी। प्रश्न. ३११ यात्मकं कषायलोको वा। आचा० १७३। लोकः-शरीरलोकालोकः-लोके चतुर्दशरज्ज्वात्मके अलोको पुत्रदुहितृस्नुषाज्ञात्यादिः। आचा. १२९। लोक्यत इति लोकालोकः। आचा० १७०८ लोकः। दशवै०७०| लोकः-रामायणादिः। दशवै.११११ लोक्कइ-लोक्यते-निश्चीयते। भग. २४९। असंयतलोकः। आचा. २०७। भगवत्याः एकादशशतके लोगंतिता- लोकान्ते-लोकाग्रलक्षणे सिद्धस्थाने भवा दशम उद्देशकः। भग. ५१९। लोकः-लोक्यतेऽनेनेति लोका-न्तिकाः। स्था०४६३। लोकः-ज्ञानम्। आव० ७८९। लोकः- लोकशास्त्रं लोगंतिय- लोकस्य-ब्रह्मलोकस्य अन्ते-समीपे भवं तत्कृतत्वात् तदध्येयत्वाच्चार्थशास्त्रादिः। स्था० १७४। लोका-न्तिकं, लोकान्तिको व देवः। भग. २७२। भगवत्या द्वादशशतके सप्तम उद्देशकः। भग० ५५२। लोगंतिया- लोकान्तिकाः। आचा० ४२२। लोकस्य ब्रह्म- लोकः-भव्यसत्त्वलोकः, प्राणिलोकः, देशनायोग्यो लोकस्यान्तः-समीपं कृष्णराजीलक्षणं क्षेत्रं निवासो येषां विशिष्टः, उत्कृष्टमतिर्भवतिर्भव्यसत्त्वलोकः ते लोकान्ते वा-औदयिकभावलोकावसाने भवा पञ्चास्तिकायात्मको वा। जीवा० २५५। लोकः-जन्म। अनन्तरभवे मुक्तिगमनादिति लोकान्तिकाः प्रश्न० ८६। लोकः-मनुष्य-लोकः। आव० ५३८। लोकःसारस्वतादयोऽष्टधा। स्था० ११७। ब्रह्मलोककल्पे श्रेण्या गुणितं प्रतरम्। अनुयो० १७३। लोकःरिष्ठविमानप्रस्तरे वासिनो देवाः। ज्ञाता०१५०| उत्पत्तिस्थानं, देवगत्यादिपुण्यप्रकृत्युद-यविषयतया लोगंधकार-लोकान्धकारं। अन्धकारमेव। भग० २७० लौक्यत इति। उत्त०१८२ लोगंधगारेति- लोके अयमेवान्धकारो नान्योऽस्तीदृश लोगकंत- देवविमानविशेषः। सम० २५१ इति लोकान्धकारः। स्था० २१७। लोकगूड- देवविमानविशेषः। सम० २५ लोग- लोकयतीति लोकः-प्राणिगणः। लोगट्टिई-लोकस्थितिः-लोकानभावः। जीवा० ३२६) चतुर्दशरज्ज्वात्मकः प्राणिगणो वा। आचा० २२लोकः- | लोगद्विती- लोकस्य-पंचास्तिकायात्मकस्य स्थितिःप्राणिसङ्घातः। आचा. २३। लोकः-अप्कायलोकः। स्वभावो लोकस्थितिः। स्था०४७११ आचा० ४४। लोकः- अग्नि-कायलोकः। आचा. ५१| लोगठिती- लोकस्थितिः-लोकव्यवस्था। स्था० १३२ लोक-लोक्यत इति लोकः-लोकालोकस्वरूपः। लोक्यत । लोगतमिस्स- लोकतमिश्र-अन्धकारम्। भग० २७०। इति लोकः। लोकः-विशिष्ट-तिर्यङ्नरामरूपः। भग०७१ लोगदव्व- लोकस्यांशभूत द्रव्यं लोकद्रव्यम्। स्था० ३३३ लोकः-एकेन्द्रियादिप्राणिगणः। लोगनाह- लोकस्य-सज्ञिभव्यलोकस्य नाथः-प्रश्र्लोकविशिष्टतिर्यग्नरामररूपः। सम० ३। लोकस्य लोक्यते नाथः। भग० ८ सम० ३। लोकनाथः-संज्ञिभव्यलोकस्य इति लोकः। सम० ३। लोक्यते-दृश्यते केवलालोकेनेति योगक्षेमकारकः। भग०७ लोकस्य-भव्यलोकस्य लोकः-लोकालोकस्वरूपं वस्तु। सम०१८ सज्ञिभ- नाथः-योगक्षेमकृत् लोकनाथः। जीवा० २५५ व्यलोकः। भग० ८। लोक्यते-केवलिना दृश्यत इति लोगनिक्कुड- लोकनिष्कुटम्। प्रज्ञा० २३१॥ लोकः। अनयो० २३६। त्रयोदशमसागरोपमस्थितिकं लोगनिक्खुड- लोकनिष्कुटः। प्रज्ञा० ७७। देवविमानम्। सम. २५ लोकं-पञ्चास्तिकायात्मकम्। लोगपईव- लोकस्य-देशनायोग्यस्य विशिष्टस्य प्रदीपःआव. ५०० लोकः-लोकात् लभ्यं भिक्षामात्रादिकम्। देश-नांशुभिर्यथाऽवस्थितवस्तुप्रकाशको लोकप्रदीपः। पिण्ड० ९३। लोकः-उत्कृष्टमतिः। राज० १०९। जीवा० २५५। लोकस्यप्राणिलोकः पञ्चास्ति-कायात्मको वा। राज०१०९। विशिष्टतिर्यग्नरामररूपस्यान्तरतिमिरनिकलोकः-मनुष्यलोकः। दशवै. ३० लोकः रनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वात्प्रदीप इव मुनि दीपरत्नसागरजी रचित [151] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy