SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] लिच्च-कोमलानि नमशीलं च। जम्बू. ५५ लुक्क- छन्नः, स्थिरः। निशी० ७३ आ। लुञ्चितः। पिण्ड. लिच्छारिए- लिप्तम्। निशी० ७२ आ। ७६| लिच्छारियं-लिप्तम्। आव० ७४२१ लुक्ख- रूक्षः-स्नेहवर्जितम्। आव० ७२६। रूक्षः-काकादि लित-नम्रशीलम्। नमनशीलम्। जीवा. २१० दिग्धम्। शब्दवत्। स्था० ४७१। रूक्षः-घूसरवर्णम्। बुभुक्षावशेन सम० १३६। सर्वतो गोमयादिनैव लिप्तम्। भग. २७४। रूक्षीभूतत्वम्। भग० १२५। रूक्खो-वृक्षः। उत्त० १३८ लिप्तं-उपदिग्धम्। प्रज्ञा० ८० लिप्तं-नवम एषणादोषः। रूक्षः-पुद्गलद्रव्याणामेवाबन्धनिबन्धनं भस्माद्याधारो पिण्ड० १४७ रूक्षः। अनुयो० ११० रूक्षः-स्नेहकार्याकरणात्। ज्ञाता० लित्ताणं- सर्वतः। स्था० १२४। १६५ लिन्द्र- गोवराक्ष(ख्य)रसविशेषकलितत्वात्। जीवा० ३०३। लुक्खकच्छू- रूक्षकच्छुः-खर्जूविशेषः। उत्त० ३०१। लिपि- अष्टादशस्थानोक्ता। जम्बू. १३७ लक्खबंधणपरिणाम- रूक्षस्य सतो बन्धनपरिणामःलिप्तं-| आचा० ३४५ रूक्षब-न्धनपरिणामः। प्रज्ञा० २८८ लिप्पत्-। ओघ. १३९। लक्खया- रूक्षता। भग० ३०६। लिप्पासण- लिप्पासनं-मषीभाजनम्। जीवा. २३७५ लुहंतो- लुठन्-गच्छन्। आव० ३५१| लिप्सा-लब्धुमिच्छा। आव० ८२५१ लुद्ध- लुब्धः। ओघ० १५०| लोध्र-गन्धद्रव्यम्। दशवै. २०६। लिम्ब- लिम्बं कोमलं नमनशीलं च। राज० ३७ आचा० ३६३। लिवी-लिपिः-पुस्तकादावक्षरविन्यासः। भग० ५। दोहिं। | लद्धदिहता- | निशी. २०२ अ। मिलिउ उप्पाइया अधवा मिडमाइ। निशी. २५२ अ। लद्धणंद- लुब्धनन्दः वणिग्विशेषः। लोभे उदाहरणम्। लिसति-दर्शनीयत्वातिशयतः श्लिष्यति। जीवा. १९६। आव० ३९७। लुब्धनन्दः-लोभवशात् शूलायां भिन्नः। लिसिस्सामो- श्लेषयिष्यामः। सूत्र.४१३। आव० ३९७ लिसी- ऋषयः। बृह. २८३ अ। लुद्धणंदी- लोभे इमं उहाहरणम्। निशी. ३५२ आ। लिहइ-लेढि। विशे०६३५ लुद्धनंद- लुब्धनन्दः-पञ्चमाणुव्रते उदाहरणम्। आव० लोनता-निरोभावः। विशे०१०६२ ८२६| लीलट्ठियसालभंजिया- लीलास्थितशालभजिका- लुद्धय- लुब्धकः-व्याधः। प्रश्न. १३॥ लीलास्थि-तपत्रिका। जीवा० २०४, ३०६। लुप्ततेजा- अर्धीभूततेजाः। भग० ६८४। लीला- ललिताङ्गनिवेशरूपा। जम्बू०५१। लुप्पंत- लुप्यमानः-छियमानः। उत्त० २६४। ललिताङ्गनिवे-शरूपा। जीवा० २०६। लुप्पई- लुप्यत-कर्भणा क्लेशमनुभवति। आचा० ३०५। लीलाकट्ठय-लीलाकाष्ठम्। आव. २२४। लुप्यते- लुप्यते-दारिद्र्यादिभिर्बाघ्यते। उत्त० २६२। लीलाकम्बिका-लीलावेतः। लीलायष्टिः। नन्दी. १४८ | लुब्धक- वागुरिकः। सूत्र० ३२१।। लुंक-| निशी. १५७ आ। लुब्धकदृष्टान्तभावितः- श्रमणोपासकभेदः। भग० २२७। लंग-भेजकम्। भग० ८८ लुभ्यति- प्राणिनि स्निह्यति संश्लिष्यतीति वा। प्रश्न. लुग्गंसि- रुग्ने जीर्णतां गतः। ज्ञाता० ११५॥ लुग्ग- लुग्नः जलसेचना करणतः। व्यव० ११५अ। लुलिय- लुलितं-तीरभूवि लुठितम्। प्रश्न० ५०| लुंचिंसु- अलुञ्चिषुः। आचा० ३१२। | ललिया- ललिया-मदवशेन चर्णिता, स्खलत्पदेत्यर्थः लुपणा- लोपना-छेदनं प्राणानाम्। उपा० ५०| ललिता-अतिक्रान्तप्राया। ज्ञाता० ९७। प्राणवधस्यैकोनत्रिंशत्तमः। पर्यायः। प्रश्न०६। लस्सेल्लय-शाकम्। निशी० ४०आ। लूपणा धणाणं-धनानां लोपनां-परद्रव्याणां अवच्छेदनं | लूडित- लुण्डितः। आव० ३६५। अध-र्मदवारस्य षोडशमं ना। प्रश्न०४३। | लूणावेइ- लावयति। आव० २१२१ اوا मुनि दीपरत्नसागरजी रचित [147] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy