SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (Type text] आगम-सागर-कोषः (भागः-४) [Type text] ललित- इ8। निशी. १५८ आ। भग. ३७ पल्लवियतः। ज्ञाता०५ पल्लवितः। औप० ललियंग- ललिताङ्गः-ईशानदेवलोके इन्द्रः आव० ११५ ७ लवकितः-सज्जातपल्लवलवः। जम्बू. २७१ ललियंगअ-ललिताङ्गकः-ईशाने श्रीप्रभे विमने पल्लवितः जीवा. १८२। ऋषभदेवपू-र्वभवः। आव०१४६। लवङ्ग-औषधिविशेषः। आव०८१११ ललिय- ललितं-प्रसन्नता। औप०१३। ललितं-सलील- लवण- सान्निपातिकरसोपेतत्वात् लवणम्। जीवा० ३०३। गतिः। जम्बू० ४१६। ललितं-श्रुतिसुखम्। जम्बू० ५२८ जीवा० ३७०। ऊषभेदः। मृत्तिकाभेदः। आचा० ३४२। ललितं-प्रशन्नता। ज्ञाता० २७। ललितईप्सितम्। १६८१ प्रकृतिक्षारं, तथाविधिं शाकादि लवणोत्कटं वा अन्यत्। ललियघडा- जलबूदिता मुनयः। संस्ता०। दशवै. १८० ललियमित्त- सप्तमवासुदेवस्य पूर्वभवनाम। सम० १५३1 | लवणपंचय- लवणपञ्चकंललिया-क्रीडाप्रधाना। ज्ञाता० २०५१ अन्त०१९। सैन्धवसौवर्चलबिडरौमसामुद्रलक्ष-णम्। सूत्र० १५९ अटिलत्वम्। व्यव० २९० आ। ललिता | लवणसमुद्द- सङ्ख्यातद्वीपसमुद्रेषु प्रथमः समुद्रः। दुर्ललितगोष्ठी। भुजङ्गसम्दायः। अन्त० १९| ज्ञाता० १२१, १३२ ललियागोडी- ललितागोष्ठी-उदयो मारणान्तिक इति लवणसमुद्दत- लवणसमुद्रान्तः-लवणसमुद्रदिक्। जीवा० विषये गणिका। आव०७२३॥ ३१५ ललियासणीओ- इष्टासनभोजनपरिवेषिकः द्विभागश्च | लवणसमुद्र- जम्बूद्वीपरिक्षेपी समुद्रः। प्रज्ञा० ३०७ घटायां। बृह० १९० आ। अविधिपुरः कर्मवारकः। लवणरसास्वादनीरपूरितः समुद्रः। अनुयो० ९० अविधिना पुरः कर्मकारिणीं वारयति तदा लवणोदए- लवणोदकं लवणसमुद्रे। प्रज्ञा० २८१ ललितासनिकः। बृह. २८५ लवमात्रीकृतः- विदारितः। उत्त० ५०७। लल्ल- लल्लः-अव्यक्तः। प्रश्न०४१| लवय- लवकः-एकोरुकदवीपे वृक्षविशेषः। जीवा० १४५ लल्लक्क- नरकावासविशेषः। भक्त० सीतपडतं ण लवल्लि- लवित्रीम्। महाप्र०।। सहति। निशी. ३५० लवसत्तम- लवसप्तमः-पञ्चान्त्तरविमानवासीदेवः, लल्लिव्याकरण- बलरजनम्। दशवै. १८६ सर्वोत्कृष्ट-स्थितिवर्ती प्रधानः देवः। सूत्र० १५१| लवंग-तंबोलपत्तसहिया खायइ तं। निशी० ६०अ। लवसत्तमा- लवसप्तमा- अनुत्तरसुरभवस्थितिः। प्रश्न लवङ्ग-फलविशेषः। जीवा० १३६। प्रश्न. १६२ १३५। लवसप्तमा-अनुत्तरसुरभवस्थितिः। लवंगविट्ठ-दाणफल अप्पणा कहेति कहावेता जो पादं एकोनपञ्चाशत-उच्छवासानां लवो भवति, उप्पादेति एयं। निशी० १४१ आ। व्रीह्यादिस्तम्बलवनं वा लवस्त-त्प्रमाणः कालोऽपि लवंगुरुक्ख- वलयविशेषः। प्रज्ञा० ३३। लवः, ततो लवैः सप्तमैः-सप्तप्र-प्रमाणैः लव- एकोनपञ्चाशद्च्छवासप्रमाणः। ३४५ सप्तसङ्ख्यैर्विवक्षिताध्यवसायविशेषस्य सप्तप्राणनिष्पन्न एकः स्तोकस्तैः सप्तभिः। अनुयो० मुक्तिसम्पादकस्या-पूर्यमाणैर्या स्थितिबध्यते सा। १७९। कर्म। सूत्र० ६६। सप्त स्तोका यः स लवः। जम्बू. प्रश्न. १३५। लवसप्तमा-सप्तलवाः कालविशेषा आय् ९० अलापीः- उक्त-वती। उत्त० १३७ लपतीति लपः- प्रभन् स्यात् सप्तलवप्रमाणं यद्यायः प्राप्येतेत्यर्थः वाचालः, घोषितानेक-तर्कविचित्रदण्डकः। सूत्र. ३९३। ततः सिद्ध्येयुः परं त आयुस्तावन्मानं नह-नैव भवति लवः-सप्तस्तोकाः। जीवा० ३४४। लव: ततस्ते लवसप्तमा देवा जाता लवे सप्तमे सप्तस्तोक(सप्तप्रमाण)रूपः। भग० २११। लव: सिद्धिरभविष्यत् यदि तावदायर्भवेदयेषां ते लवसप्तमा सप्तस्तोकप्रमाणः। भग. २७६। सप्तस्तो-करूपः। नाम्नेकार्थे समासो बहलमिति समासः लवसप्तमा। ज्ञाता० १०४। लवः-बिन्दुः। आव० २३६) व्यव० १३२आ। लवाःलवहय- लवकितं-सञ्जातपल्लवलवमङ्कुरवदित्यर्थः। | शालादिकवलिकालवनक्रियाप्रमिताः कालविभागः मुनि दीपरत्नसागरजी रचित [143] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy