SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ [Type text] १२९| लक्खारस- लाक्षारसः रक्तत्वेन प्रतीतः । प्रज्ञा० ३६२ | लक्षण - लाञ्छनाद्यनेकविधलक्षणव्युत्पादकः । सम० ४९ ॥ स्वरूपम्। सम० १२१ स्वरूपं मानादि वज्रस्वस्तिकचक्रादि वा सम० १५७। लक्षणज्ञ- सलक्षणः कविः । दशवै० ८७ | आगम-सागर- कोषः ( भाग : - ४ ) लक्षणा- व्याख्याङ्ग पञ्चमम्। आचा० ५५ | लक्ष्मण- वासुदेवजेष्ठभ्राता। प्रश्न० ८७| लक्ष्मी शिखरिणी वर्षधरे षष्ठं कुटम्। स्था० ७२ लक्ष्मी:पौण्डरीकहदवासिनी। स्था० ७३] लक्ष्मी आधायापराव र्तितद्द्वारे निलय श्रेष्ठीपुत्री। पिण्ड० १००| लक्ष्यते चिन्हह्यते, अबोटोऽयं प्रवेश इति कथ्यते। ओघ० ९२ लगंड- दुःसंथितं काष्ठम्। प्रश्न. १०७। दुःसंस्थितंकाष्ठम्। बृह० २०० अ लगण्ड वक्रकाष्ठम्। औप० ४०| लगंडसाई- वक्रकाष्ठशायी। आव० ६४८ । लगंडसाती लगण्डशायी भूम्यलग्नपृष्ठः । स्था० ३९७१ लगण्ड- किलदुः संस्थितं काष्ठं तद्वन्मसतकपार्ष्णिकानां भुविलगनेन पृष्ठस्य चालगनेनेत्यर्थः । स्था० २९९ लगेहिती लगिष्यति। आव ०६८५ - । लग्ग - लग्नः । आव० ३५३ | लग्ग - भवति । आव० ७०२ | लग्गिया- लग्ना। आव० ४४४ । लघु- प्रायस्तिर्यगूर्ध्वगमनहेतुः। स्था॰ २६। स्पर्शभेदः। प्रज्ञा० ४७३ | लघुभूत- अनुपधित्वेन गौरवत्यागेन। स्था० ४६५५ लघुलाघवोपेत- शीघ्रतरः । जम्बू० ५२९| लघुशाटिका- गन्धकाषायिका । जम्बू० ४२० लघुस्सग लघुस्वकः । उत्त० ३३०| लच्छिमई- जयचक्रिणः स्त्रीरत्नम् । सम० १५२ | षष्ठवासुदेवस्य माता सम० १५३२ लक्ष्मीवती-दक्षिणरूचक-वास्तव्या पञ्चमी दिक्कुमारी महत्तरिका । जम्बू॰ ६९१। लक्ष्मीमती-षष्ठवासुदेवस्य माता पुरुषपुण्डरीकमाता। आव० १६२१ मुनि दीपरत्नसागरजी रचित ३१६ | लच्छी चतुर्यवर्गे षष्ठध्ययनम् । निर० ३७॥ लच्छीकूड- लक्ष्मीकूट- पुण्डरीकद्रहसूरीकूटम्। जम्बू० ३८१| लच्छीहि लक्ष्मीगृह- मिथिलायां चैत्यविशेषः उत्त० १५३| लज्जणिज्जाए लज्यते यस्याः सा लज्जनीया । ज्ञाता० १४३| लज्जनास- असंप्राप्तकामभेदः । लज्जानाशःगुर्वादिसमक्षमपि तद्गुणोत्कीर्तनम्। दशकै १९४ लज्जमाण- लज्जमानः-संयमानुष्ठानपरः । आचा० ३६ । लज्जमानः- लज्जां कुर्वाणः । आचा० ४५१ लज्जमानःस्वागमोक्तानुष्ठानं कुर्वाणः सावयानुष्ठानेन वा लज्जां कुर्वाणः आचा• ४५ लज्जा- लज्जा व्रीडा संयमो वा प्रसिद्धा । भग० १३६ । लज्जा- अपवादभीरूपा संयमो वा । औप० ३२ शिरसोऽधोsवनमनं गात्रसङ्कोचादिका । अनुयो० १३८ | लज्जासंयमः । दशकै १९९ | मनोवाक्कायसंयमः । राज० ११८ ॥ लज्जाते. दशविधदाने पञ्चमप्रकारः । हियादानं [Type text] यत्तल्लज्जा-दानम् । स्था० ४९६ । लज्जायित- लज्जापितः प्रापितलज्जः। प्रश्न ६० लज्जावण- लज्जामापयति-प्रापयतीति लज्जापनः । प्रश्न० ६० | लज्जासंजए लज्जाया सम्यग् यतते कृत्यं प्रत्यादृतो भव-तोति लज्जासंयतः । उत्त० ८६ लज्जासमा लज्जासमा-लज्जा - संयमः तेन समा सदृशी तुल्या संयमाविरोधिनी । दशवै० १९९| लज्जिए - लज्जितः व्रीडितः । ज्ञाता० १४३ | ज्ञाता० २०२ - भग० ३८१| लज्जू- संयमवान् रज्जुरिव वा रज्जू: अवक्रव्यवहारः । भग० १२२| रज्जुरिव रज्जुः-सरलत्वात्। प्रश्न० १५७ लज्जा संयमः। उत्त० २६९ | रज्जुरिवावक्रव्यवहारत्। ज्ञाता० ७२ हा सलवणिमा | जीवा० २७५ | लच्छिमती लक्ष्मीवती दक्षिणरूचकवास्तव्या दिक्कुमारी लट्टाशाक शाकविशेषः। कौसुंभशालनकम्। बृह० ३१४५ आव० १२२| लट्ठ लष्टः- मनोज्ञः । ज्ञाता० १। लष्टः- मनोज्ञः । जीवा० २२९। लष्टः। आव० ४१५। लष्टः- सौभाग्यवान्। प्रश्न० लच्छिहर लक्ष्मीगृह- मिथिलायां चैत्यविशेषः आव० [140] "आगम- सागर-कोषः " (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy