SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-४) [Type text] करोति। आव. ३४४॥ रोरुत-रोरूकः-| स्था० ३६५ रोडॅतो-स्खलन्। निशी. १०१ अ। रोल-बोलकरणम्। ओघ.१०३ बोलम। निशी. १०१ अ। रोद्द- रोदयतीति रौद्रं-रिपुजनमहारण्यान्धकारादि, बोलम्। निशी. २१० । तद्दर्शना-युद्भवो विकृताध्यवसायरूपो रसोऽपि रौद्रः। । रोलिंतेण-विलोडयता। निशी० ७९ अ। अनुयो. १३५ रोदयति-अतिदारुणतया अश्रूणि रोलिति- लुठति। उत्त० १४८१ मोचयतीति रौद्रम्। अनुयो० १३५। रुद्रः-पञ्चमः रोवइ-रोदिति- रारटति। पिण्ड० १२२ परमाधार्मिकः। सूत्र० १२४। रौद्रं-अतिक्रूराध्यसायः। रोवग-रोपकः-वृक्षः। दशवै०१७, १९| दशवै०१४। भीषणाकारतया रोद्रः। ज्ञाता०९७। रोगणिया- रोदिनी बालकरुदनकारि-व्यन्तरी विशेषः। ध्यानस्य दवितीयो भेदः। भग. ९२३। रुद्रः-दिवसस्य आव०५३६। प्रथमो मुहूर्तः। सूर्य. १४६। रोविहिइ (देशी०)-आद्रतां नेष्यति। नन्दी. १८० रोद्दी- रूद्रः-शिवस्तेन रोद्रो-आर्द्रा देवता, कालिनीत्यपर- रोवे- रुदन्ति। पिण्ड० ११११ नाम। जम्बू. ४९९। रोषणः-जीप्तः। आव० ७१९। रोधग- युद्धकालो। निशी० २६१ अ। रोस- रोषः-क्रोधस्यैवानुबन्धः। भग० ५७२। रोपणयोग्य- लाजायोग्यः। आचा ०३९१| रोसा- रोषात् शिवभूतेरिव या सा रोषा। स्था० ४७३। रोप्पिओ-रौप्यकः। आव. ३५६। रोह-रोधः-गमनस्य व्याघातः। ओघ०४७। रोहकःरोमंथंतो-रोमन्थायमानः। आव. १८८1 एतन्नामा मुनिपुङ्गवः। भग० ८०, ५०१। रोम-रोमः-चिलातदेशनिवासीम्लेच्छविशेषः। प्रश्न. १४। | रोहउत्त- रोहगुप्तः-श्रीगुप्तस्थविरशिष्योऽतिश्राद्धः। कक्षादिकेशाः। भग०८ रोमः-म्लेच्छविशेषः। प्रज्ञा० आव० ३१८१ ५५ रोम- कक्षादिलोमम्। प्रश्न १०७ रोहओ-रोहकः-भरतदारकः। नन्दी० १४५ आव० ४१६। रोमक-रोमकदेशोद्भवः। म्लेच्छविशेषः। जम्बू. २२० रोहक- एतन्नामा मुनिपुंगवः। भग०८० रोमकूव-रोमकूपः। आव० ११७ रोहग-रोधकः। ओघ. २१० रोधनं रोधकः-परचक्रेण रोमग-रोमकः-चिलातदेशवासी म्लेच्छः। प्रश्न. १४। नगरादिवेष्टनम्। बृह. १०९ आ। रोमपक्खी-रोमपक्षिणः-राजहंसादयः। उत्त०६९९। रोहगअसज्झा- रोधकासाध्या। आव० ६४। रामपक्षा- रोमप्रधानः पक्षी रोमपक्षस्तदवान्। रोहगसज्ज-रोधकसज्जः । आव०६८४| राजहंसादयः। उत्त०६९९। रोहगुत्त- रोहगुप्तः- श्रीगुप्ताचार्यशिष्यः। उत्त० १६८। रोमराई- रोमराजिः-तनूरुहपक्तिः । जीवा. २७१। रोहगु-प्तमन्त्रिः। आचा० १८७। त्रिराशिप्ररूपकः। बृह. रोमालोण-रुमालवणं-लवणभेदः। दशवै०११८। १२४आ। रोहगुप्तः- षडुलुकः। स्था० ४१३॥ रोय-रोगः। ज्ञाता० १११, ११३ रोहणागिरि-रोचनागिरिः। जम्बू० ३६५ रोयइत्ता- रोचयित्वा-तदभिहितार्थानुष्ठानविषयं रोहणिकः- लौकिकपरिनिर्वत्यां दृष्टान्तः। व्यव० २०९। तदध्ययनादि विषयं वाऽभिलाषमात्मन उत्पाद्य। रोहति- रोहति-अतिशयेन प्ररूढं भवति। पिण्ड ३२ उत्त० ६७२ रोचयित्वा-अभिलाषमुत्पाद्य। उत्त. रोहिअंसकूड- रोहितांशादेवीकूटम्। जम्बू० २९६ છછરા. रोहिअदीव- द्वीपविशेषः। जम्बू. ३०२। रोयमाण- शब्दमश्रुणि विमुञ्चत्। ज्ञाता० १५७ रोहिअप्पवायकुंड- रोहिताप्रपातकुण्डः। जम्बू. ३०२। रोयायंक-रोगाश्चासावातङ्कश्च कृच्छ्रजीवितकी रोहिआ-रोहिता-नदीविशेषः। जम्बू. ३०२ रोगातङ्कः। ज्ञाता० १११| रोहिडय- रोहिडकं-उदयो मारणान्तिक इतिविषये नगरम। रोरुए- रोरवः-तमतमापृथिव्यां तृतीयो महानिरयः। प्रज्ञा. | आव०७२३॥ ८३ रोहिणि-नक्षत्रविशेषः। स्था० ७७। सम० १५४। रोहिणी मुनि दीपरत्नसागरजी रचित [137] "आगम-सागर-कोषः" [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy