SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ [Type text] १६३ | रयणामय- रत्नमयम् । प्रज्ञा० ९५ । रयणालंकार- रत्नालङ्कारं मुकुटम्। जम्बू. २१६६ रयणावलिभद्द- रत्नावलिभद्रः रत्नावलिद्वीपे पूर्वार्द्धाधिपति देवः । जीवा० ३६९ | रयणावलिमहाभद्द- रत्नावलिमहाभद्रः आगम - सागर - कोषः ( भाग : - ४) रत्नावलिद्वीपेऽपरा-र्द्धाधिपतिर्देवः । जीवा० ३६९ | रयणावलिमहावर- रत्नावलिमहावरः- रत्नावलिसमुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ | रयणावलिवर- रत्नावलिवरः-द्वीपविशेषः, समुद्रविशेषश्च जीवा० ३६८१ रत्नावलिवरःरत्नावलिसमुद्रे पूर्वाद्वाधिपतिर्देवः । जीवा० ३६९१ रत्नावलिवरः- रत्नावलिवरे समुद्रे पूर्वार्धाधिपतिर्देवः । जीवा० ३६९| रयणावलिवरभद्द रत्नावलिवरभद्र - रत्नावलिवरे दवीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ | रयणालिवरमहाभद्द- रत्नावलिवरमहाभद्रः- रत्नावलिवरे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा ३६९१ रयणावलिवरमहावर रत्नावलिवरमहावरः - रत्नावलिवरे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा• ३६९॥ रयणावलिवरावभासभद्द- रत्नावलिवरावभासभद्रःरत्नाव-लिवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः। जीवा० ३६९| रयणावलिवरावभासमहाभद्द- रत्नावलिवरावभासमहाभद्रः- रत्नावलिवरावभासदीपेऽपरार्द्धाधिपतिर्देवः । जीवा ३६९। रत्नावलिवरावभासे समुदे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ ॥ रयणावलिवरावभासवर रत्नावलिवरावभासे समुद्रे पूर्वार्द्धा-धिपतिर्देवः । जीवा० ३६९ | रयणावली- रयणेहिं रयणावली नि० २५४१ निशी. ३०६ । रत्नावली - आभरणविशेषः। तपो विशेषः । अन्तः २५ | रत्नमयी । भग० ४७७ । रत्नावलिः- द्वीपवि-शषः, समुद्रविशेषश्च । जीवा० ३६८। रत्नावली-आभरणविशेषः, रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आदिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णाव यवद्वययुक्ताभवति, पुनर्मध्यदेशे मुनि दीपरत्नसागरजी रचित [Type text] " स्थूलविशिष्टमण्यलङ्कृता च भवति एवं यत्तपः पट्टादावुपदर्श्यमानमिममाकारं धारयति तद् रत्नावलीत्युच्यते । अन्तः २५ रयणावलीवरावभास- रत्नावलिवरावभासः - द्वीपविशेषः समुद्रविशेषश्च जीवा० ३६८ १ रयणाहिय- रत्नाधिकः-प्रव्रज्यापर्यायाधिकः, श्रुताधिकः समवया वा। सूत्र० २४४ | रयणि रत्नि:-हस्तः । भग० ३०९ रत्निः द्विवितस्तिप्रमाणा, हस्तः । जीवा० ४०| रयणिखेत्त- रजन्या एव । सम० ८६ | रयणी देवे वितस्ती रत्नि:-हस्तः अनुयो० 91 हस्तः । स्था० ३६, २०४, २८६ । प्रज्ञा० ४८, ४२६ | भग० २७५ | स्था० ३९३ | चतुर्विंशत्यङ्गुलप्रमाणः । भग० २७५॥ चमरेन्द्रस्य तृतीयाऽग्रमहिषीः। भग० ५०३ ५०५ चतुर्विंशतिरङ्गुलानिरत्निः । नामकोशादौ “बद्धमुष्टिर्हस्तो रत्निः।” जम्बू॰ ९४| धर्मकथायां प्रथमवर्गे तृतीयम-ध्ययनम्। ज्ञाता० २४७। आमलकल्पायां गाथापतिः । ज्ञाता० २५१ | रतनीगाथापतेर्दारिका ज्ञाता० २५१। बद्धमुष्टिको हस्तः रत्निः जम्बू. १६६॥ रजनी- पिण्ड दारुहरिद्रा । उत्तः १४२ रत्निः वितताङ्गुलिर्हस्तः । सम० १३ रयणीपमाणमित्तं- रत्निप्रमाणमात्रं यथा दण्डो हस्तप्रमाणो भवति तथा। ओघ० २१४ | रयणुच्च रत्नानां नानाविधानामुत्-प्राबल्येन चय:उपचयो यत्र स रत्नोच्चयः । सूर्य० ७८ | रयणुच्चओ रत्नोच्चयः मेरुमहीधरः । बृह• २६५ आ रयणुच्चय- त्रयोदशमं स्वप्नम् । ज्ञाता० २०| रयणोच्चय- रत्नानां नानाविधानामुत्-प्राबल्येन चयःउपचयो स रत्नोच्चयः, मेरुनाम जम्बू० ३७५ | रयणोच्चया- रत्नोच्चया- उत्तरपश्चिमरतिकरपर्वतस्य दक्षिण-स्यामीशानदेवेन्द्रस्य वस्तुप्राप्ताया अग्रमहिष्या राजधानी । जीवा० ३६५ | रयणोरुजाल- रत्नोरुजालं-भूषणविधिविशेषः । जीवा० २६९॥ रत्नोरुजालं-रत्नमयं जङ्घायाः प्रलम्बमानं सकलकं सम्भाव्यते । जम्बू. १०६। रयत रजतकाण्डं द्वादशं रजतानां विशिष्टो भूभागः । जीवा० ८९ [122] "आगम- सागर-कोषः " (४)
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy