________________
[Type text]
आगम-सागर-कोषः (भागः-४)
[Type text]
मूलप्रथमानुयोगः। स्था० २००१ मूल
महाव्रतारोपणाई प्रायश्चित्तम्। भग. ९२० तावत्तीर्थकारास्तेषां प्रथमसम्यक्त्वा
मूलाहारा- तापसविशेषः। निर० २७ प्तिलक्षणपूर्वभवादिगोचरोऽन्योगो मूलप्रथमानयोगः। | मूलिग- औषधिविशेषः। प्रज्ञा० ३३ सम० १३११
मूलियं- मूले भवं मौलिकं-मौलधनम्। उत्त० २८१। मूलपत्ती- मूलपत्री। आव० ३५७।
मूलुक्खयपडिवक्ख-मूलतो हतः शत्रुः चतु०। मूलप्पओगकरण- मूलप्रयोगकरणं जीवप्रयोगकरणस्य मूषिकार- कलादिश्रेष्ठिविशेषः। विपा० ८८1 प्रथमो भेदः। आव०४५८
मूस- मूषः-धान्यम्। प्रणज्ञा० २६६। मूलफल- मूलफलम्। सूत्र० २९३। स्था० ११८ मूलफलम। मूसए-मूषकः। आव २१७ भग० ३२६।
मूसग- मूषकः-मूषकप्रधाना विद्या। आव० ३१८५ मूलबीय- मूलबीजः-आर्द्राकादिः सूत्र० ३५०| मुलबीजः- | मूसगमड- मूषकमृतः-मृतमूषकदेहः। जीवा० १०६। जात्यादि। आचा० ३४९। मूलमेव बीजं येषां ते मूलबीजः- | मूसा- भुजपरिसर्पविशेषः। प्रज्ञा० ४६। मुषा-स्वर्णादितापउत्पलकन्दादिः। स्था. १८७ दशवै० १३९। मलबीजः- नभाजनविशेषः। ज्ञाता० १६० कदल्यादि। आचा० ५७
मूसियारदारए- मूषिकारदारक इति पितृव्यपदेशेन। मूलभूत-द्वारभूतम्। आव०८३९। अङ्गप्रविष्टं-अङ्गभूतं | ज्ञाता०१८४१ वा। नन्दी . २०३
मृग-सत्त्वभेदोपलक्षितः, तन्त्वभीरुत्वादिना। स्था० मूलभोयण- आहारदोषः। भग० ४६७। मूलं-पुनर्नवादीनां । | २०९। अगीतार्थः क्षुल्लकादिः। व्यव० २०० । तस्य भोजनं तदैवं वा भोजनं भूज्यत इति भोजनमिति | मृगदंश- शुनकः। प्रज्ञा० २५४। कृत्वा। स्था०४६०| ज्ञाता०४९।
मृगमद- कस्तूरी। नन्दी. १७२। मूलमंत- मूलानि प्रभृतानि दुरावगाढानि सन्ति येषामिति मृगया- मृगव्या। उत्त० ४३८। मूलवन्तः । जम्बू० २९।
मृगापति- आर्यादनया प्राप्तोपालम्भा। व्यव० ११७ अ। मूलयपत्तसरिसया- मूलं-आद्यं यत्पर्ण निःसारं मृगापुत्र- पूर्वकृताशुभकर्मोदयवान्। आचा० ३८१ परिपक्वप्रायं तत्तल्या यदि वा मूलकपत्रतुल्याः दुःखविपाके दृष्टान्तः। सूत्र. १५६) शाकपत्रप्रायाः। ओघ०६४।
मृगीपद- गुज्झंग। निशी० २११ अ। मूलवंत- मूलवान्-मूलं प्रभुतं दूरावगाढं च अस्त्यस्येति। | मृणाल- शीतस्पर्शपरिणता। प्रज्ञा० १०॥ जीवा० १८७
| मृतकभक्त-पितृपिण्डः। आचा० ३२८१ मूलवस्तु- द्वारभूतं वस्तु। आव० ८३९।
मृतसूतकं- मृतेऽनंतरं दश दिवसान् यावत्। व्यव० ७आ। मूलसीरि- मूलश्रीः-शाम्बामारभार्या। अन्त०१८ मृदङ्ग- आतोद्यविशेषः। प्रज्ञा० ८७ वाद्यविशेषः। अन्तकृद्दशायां पञ्चमवर्गस्य नवममध्ययनम्। अन्त० | नन्दी० ८८ १५
मृदु-सन्नतिलक्षणः। स्था० २६। प्रज्ञा० ४७३। मूला-धनवाहश्रेष्ठिपत्नी। आव० २२२मूलं-यत् मृदुक- मधुरस्वरम्। स्था० ३९६। कन्दस्या धस्तात् भूतेरन्तः। प्रसरति। प्रज्ञा० ३१| मृद्वी-सललिता। आव० ५६६| कन्दादधस्तिर्य-ग्निर्गतजटा समूहावयवरूपा। जम्बू. मृदविका- अविनाशिद्रव्यम्। आचा० १३०
मृद्विकासार-खर्जूरसारः द्राक्षासारः निष्पन्न मूलाविय- मूलकबीजम्। स्था० ४०६।
आसवविशेषः। जीवा. २५६। मूलाबीया- मूलकः-शाकविशेषः तस्य बीजं मूलबीजकम्। | मृषाक्रिया- आत्मज्ञात्याद्यर्थं यदलीकभाषणम्। स्था० स्था०४०६।
३१६| मूलारिह- मूलार्ह-पुनर्वतोपस्थापनम्। औप० ४२। मूलं- मृषावाक्- उन्नम्यमानः केनचित् दुर्विग्धेनाहोऽयं
२८४१
मुनि दीपरत्नसागरजी रचित
[109]
"आगम-सागर-कोषः" [४]