SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [Type text] येषां ते तथा, निष्प्रतिकर्म्मशरीरा इत्यर्थः । यदि वाअर्चातेजः स च क्रोधः स च कषायोपलक्षणार्थः, ततश्चायमर्थः-मृता-विनष्टा अर्चा- कषायरूपा येषां ते मृतार्चाः, अकषायिणः इत्यर्थः। आचा॰ १८९। मुयरुक्ख- वलयविशेषः । प्रज्ञा० ३३ | - म्लेच्छविशेषः । प्रज्ञा० ५५। राजा । व्यव० २९२ मुरग- त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ | मुरज- मुरजः- महामर्द्दलः । जम्बू० १९२| मुरजःलघण्टिका । औप० ८७ आगम- सागर- कोषः ( भाग : - ४ ) मुरण्डदेशराजा- मरुण्डयः । जम्बू० १९१। मुरय- मुरजो - महामर्द्दलः । भग० ४७६ | मुरल- मुरलो - मानविशेषः । ज्ञाता० ११६। मुरव- वाद्यविशेषः । जीवा० २६६ | शिखरम् । स्था० २३३ | मुरजः-मर्दलविशेषः । जीवा० १०५, २४५ मुरवखोड - व्यग्रः | निशी० ३४७ अ । मुरवसंठित- मुरजसंस्थितः मर्द्दलसंस्थितः, आवलिकाबायस्य एकादशम संस्थानम् । जीवा० १०४ | मुरवी - सङ्कलकं-मुरजाकारमाभरणम् । भग० ४७७ मुरवी-मृङ्गाकारामाभरणम्। जम्बू० २७५| मुरिया - मौर्या :- मयूरपोषकवंशोद्भवः । बृह० ४३ आ । मरुंड- मुरुण्डः-विद्यामन्त्रद्वारविवरणे प्रतिष्ठानपुरे राजा । राजा। आव० ४२४ | मुरुण्डः- वैनयिक्यां ग्रन्थिविषये पाटलीपुत्रे राजा । आव० ४२४ | मुरुण्डःराजा । पिण्ड० १४१ | मुरुण्ड:चिलातदेशनिवासीम्लेच्छविशेषः । प्रश्न० १४ | पाटलीपुराधिपः। बृह॰ १६०अ मुरुंडराया- नृपतिविशेषः । निशी० ७७आ । मुरुंडोराया- नृपतिविशेषः । निशी० १०२अ । मुल्लभंड- मुल्यभाण्डम् । उत्त० २१० | मुशल- शस्त्रम् । भग० २१३ | मुषण्ढिः- शस्त्रविशेषः । जीवा० १९३ । वनस्पतिकायिकभेदः । जीवा० २७| मुष्टिकं - लोकप्रतीतं युद्धम् । अनुयो० १७७ । मुसंढि- मुषण्ढिः-शस्त्रविशेषः । जीवा० १६०। मुसण्ढिःप्रहरणविशेषः। प्रज्ञा॰ ८६। मुशुण्ढिः-प्रहरणविशेषः। प्रश्न० ८। संढी- धान्यविशेषः । भग० ८०४ | मुनि दीपरत्नसागरजी रचित [Type text] मुसल - मुशलं चतुर्हस्तम् । अनुयो० १५४ | मुशलं प्रसिद्धम् । प्रश्र्न॰ ८। षण्णवतिरङ्गुलं मुसलं वोढस्कन्धकाष्ठम्। जम्बू ० ९४ | संख्याविशेषः । सम० ९८ । मुसलि- मुसली - घट्टना । ओघ० १०९ । कालमानविशेषः । भग० २७५| मुसा मूषा-स्वर्णादितापनभाजनम् । भग० ५४१ । मुसावा- द्वितीयं पापस्थानकम् । ज्ञाता० ७५| मुसावाय- सतोऽपलापोऽसतश्च प्ररूपणं मृषावादः । प्रज्ञा ४३८ मुसावायवत्तिए- मृषावादः - आत्मपरोभयार्थमलीकवचनंतदेव प्रत्ययः कारणं यस्य दण्डस्य स मृषावादप्रत्ययः । सम० २५| मुसुंढि- मुशुण्ढिः-प्रहरणविशेषः । जीवा० ११७ | मुशुण्ढिः प्रश्र्न॰ २१| मुशुण्ढिः-शस्त्रविशेषः । जम्बू० ७६ | साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ | कन्दविशेषः । उत्त० ५७१| भग० २३१ | मुस्सा- मूलविशेषः । जीवा० १३६ । मुह- मुखः-समुद्रप्रवेशः। जम्बू॰ २९४। मुखं-कारणम्। सूत्र॰ २८३। मुखं-द्वादशाङ्गुलप्रमाणम् । अनुयो० १५६ । मुखं- समुद्रप्रवेशः। जम्बू० ३४९ | मुखं- आभिमुख्यम् । स्था॰ ५२०। मुखं-प्रधानम्। उत्त॰ ५२४। मुखं-उपायः। उत्त० ५२४ | मुहकाणुआ- लज्ज नि०० १३०| मुहकाणुआ- निशी० ६९ अ मुहणंतए- मुहणंतकः-रजोहरणमुखवस्त्रिका | ओघ० ११७| मुहणंतग- मुखानंतकं-मुखवस्त्रिका। आव० ७८१\ मुखानन्तकं-मुखवस्त्रिका | ओघ० २०८, २१४॥ मुहणत्तकं- मुखान्तकं-मुखवस्त्रिका। प्रज्ञा० १५६। मुहबंध- अश्र्वबन्धनविशेषः। ज्ञाता० २३०| मुहभंडग- मुखभाण्डकं-मुखाभरणम्। जम्बू॰ २६५। मुहमंगलिय- मुखमङ्गलिकः-चाटुकारिणः । जम्बू० १४२ मुहभंडग- मुखभाण्डकं - मुखाभरणम् । भग० ४८० | मुहमंडव- मुखे-अग्रद्वारे आयतनस्य मण्डपः मुखमण्डवः। स्था० २३२॥ मुखे अग्रद्वारे आयतनस्य मण्डपः मुखमण्डपः। स्था० २३०| मुखमण्डपः । जीवा० २२७ मुहमक्कडिया- मुखमर्कटिका । आव० २०६, ४३०, ६७७ [106] “आगम-सागर-कोषः " [४]
SR No.016136
Book TitleAgam Sagar Kosh Part 04
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages246
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy