SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] देवपव्वया- पर्वतविशेषः। स्था० ८० देवलोक-परिगृहितः। जीवा. २८४। देवफलिहे- देवपरिघः देवानां भयोत्पादकत्वात् देववरो- देववरः-देवसमुद्रे पूर्वार्द्धाधिपतिर्देवः। जीवा. तमकायस्य एकादशमं नाम। भग. २७१। ३७० देवभद्दो-देवभद्रः-देवे दवीपे पूर्वार्द्धाधिपतिर्देवः। जीवा० । | देववूढा-देवानां व्यूहः सागरादिसाङ्ग्रामिकव्यूह इव यो ३७० दुरधिगम्यत्वात् स देवव्यूहः। स्था० २१७ देवभूयं-मरणम्। स्था० ४२३। देववूहे-देवानां दुर्भेदत्वाद व्यूह इव चक्रादिव्यूह इव देवमणि-देवमणिनामा हयानां महालक्षणतया प्रसिद्धः। | देवव्यूहः। भग० २७० जम्बू० २३७ देवशर्मा- द्रव्यपूतिनिरूपणे समिल्लपुरे यक्षपूजकः। देवमल्ले-देवानां सम्बन्धि माल्यं देवमाल्यं वल्यादि। पिण्ड० ८३॥ योगद्वारविवरणे कुलपतिः। पिण्ड० १४४। आव. २३० देवशर्मा-आधाया-अभ्याहृतविवरणे शालिग्रामे मड़खः। देवमहाभद्दो-देवमहाभद्रः देवे दवीपेऽपरार्द्धाधिपतिर्देवः। पिण्ड० ९७ जीवा० ३७० देवसंनिवायं-देवानां संनिपातः-समागमो रमणीयत्वाद देवमहावरो- देवमहावरः देवे समुद्रेऽपरार्द्धाधिपतिर्देवः। यत्र स तथा तं देवसन्निपातः-देवसमागमः। भग. १२७ जीवा० ३७० देवसंमो-देवशर्मा ब्रह्मणविशेषः। आव० ४२८१ देवयं- देवभावो देवता सैव दैवतम्। उत्त० २८२। दैवतं- | देवसन्नती-देवसंज्ञप्तिः-देवप्रतिबोधनाद्या सा। स्था० पर-मदेवता। सूर्य. २६७। ४७४। देवयपूआ-देवतापूजा यथाभक्तिबल्यादयुपचाररूपा। देवसन्निपाते-देवसन्निपातो-देवसमवायः। स्था० २४५) दशवै० २४० देवसमुद्दो- देवसमुद्रः। जीवा० ३२११ देवयाभिओगो-देवताभियोगः। आव०८११। देवसम्म-जंबूद्वीपे ऐरवतक्षेत्रे अस्यामवसर्पिण्यां देवर-देवा। आव० ३४५। देवा-पतिलघुभ्राता। आव० ८२४। द्वादशः तीर्थङ्करः। सम० १५३| देवरई-साकेतपुरेशः, नदीक्षिप्तः। भक्त। देवसिओ-दैवसिकः। आव०७७८1 देवरन्नेति-देवानामरण्यमिव बलवदयेन देवसिणाए- देवस्नातकः-देवरेष्ठो बहूनामुपजीव्यः। सूत्र० नाशनस्थानत्वाद् यः स देवारण्यमिति। स्था० २१७५ ३२६॥ देवरमणं-साहजनीनगर्यामदयानम्। विपा०६५ देवसेण- नृपतिविशेषः। भग०६८८१ स्था० ४५९। सुघोषनगरे उद्यानम्। विपा० ९५१ देवस्सुए- जम्बूद्वीपे भरतक्षेत्रे आगामिन्यामुत्सर्पिण्यां देवराजः-आधायाः प्रामित्यदवारविवरणे कोशलाविषयये | षष्ठः तीर्थकरः। सम० १५३ कुटु-म्बी, सम्मतसाधुजननः। पिण्ड० ९८५ देवा-दिवं-आगासं तंमि जे वसंति ते। दशवै. 1 देवराय- देवराजः-इन्द्रः। आव० ५६६) वैमानिकज्योतिष्कलक्षणाः। स्था० ४६५। ज्योतिष्कवै देवर्द्धिः-देवनामिव ऋद्धिर्देवस्य वा राज्ञ ऋद्धिः देवर्द्धिः। मानिकाः। उत्त०४३० दीव्यन्ति इति देवाः वैमानिकजम्बू० २४६। ज्योतिष्काः। स्था० २२, १४२। दीव्यन्ति क्रीडन्तीति देवा देवलासुओ-देवलासुतः-सर्वकामविरक्तताविषये भवनपत्यादयः। यदि वा दीव्यन्ते स्तूयन्ते उज्जयिनी-पतिः। आव०७१४| जगत्त्रयेणापीति अर्हन्तः। उत्त०६१६। दीव्यन्ति क्रीडां देवलोए- देवलोकः-भवनपत्याद्याश्रयरूपः। जम्बू. १२७५ कुर्वन्ति दीव्यन्ते वा स्तूयन्त वाऽऽराध्यतयेति देवाः। देवलोग-देवलोकः-देवाश्रयः। भग० ३७ भग० ५८५। वैमानिका ज्योतिष्कवैमानिका वा। स्था० देवलोगपरिग्गहिय-देवलोकः १०४| देवाः-देवासुराः। दशवै. २२२। आराध्याः भवनपत्याद्याश्रयरूपस्तथाक्षे क्रीडाकान्त्यादियुक्ता वा। भग० ५८५। त्रस्वाभाव्यतस्तद्योग्यायुर्बन्धनेन परिगृहीतो येन स | देवाइदेवा- देवान् शेषानतिक्रान्ताः मुनि दीपरत्नसागरजी रचित [89] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy