SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] ३०६। निगमितमस्मिन्निति। दशवै. ५२ १५४ दुरुवणीए-दुष्टम्पनीतं-निगमितं-योजितमस्मिन्निति | दुवित्तए- द्रोतुं विहर्तुम्। बृह. १५२ आ। दुरुपनीतं परिव्राजकवाक्यवत्। स्था० २५९। दुविहनियत्ती- श्रावकत्वप्रव्रजतित्वाभ्यां निवृत्तिरिति। दुरुहइ-आरोहति। राज०४१॥ स्था० ३३० दुरुहिउं- आरोढुम्। आव० २६२ दुव्वए-दुर्वतः-व्रतवर्जितः। विपा० ३९| असम्यग्व्रताऽथवा दुय-दुरूपाणि-विरूपाणि। ज्ञाता०५१ दुर्व्ययः आयनिरपेक्षव्ययः कुस्थानव्ययो वा। स्था० दुरूवा-दुःस्वभावाः। भग० ३०८४ ર૪૮) दुरूहिज्जा -आरुहेत्। आचा० ३७९| दुव्वण्ण-दुर्वर्णः-दुष्टशरीरच्छविः। जम्बू. ११६) दुरोदरं- दयुतम्। उत्त० ४२६| एकस्मि-न्नपि न पतति इत्यर्थः। निशी. १२५ आ। दुर्ध्यातः- दुष्टचिन्ताविषयीकृतः। ज्ञाता० १९२। दुव्वलचरित्तो-विणा कारणेन मुलुत्तरगुणपडिसेवणं दुर्भिक्षं-दुरितविशेषः। भग०८ करोति। निशी. १०२ आ। दुलुड्डलेमो- भ्राम्यामः। निशी० २९२आ। दुव्वा-वीया। निशी. २५५आ। दूर्वा-हरितविशेषः। भग० दुल्लंभ-दुर्लभं-अनिवृत्तिकरणम्। भग० २८९। दुर्लभे दुर्भिक्षे। ओघ० १५०। दुव्विअड्ढा-दुर्विदग्धा-मिथ्याऽहङ्कारविडम्बिता। दुल्लभदव्वं-सतपागसहस्सपागादि वा त्रिकटुकादि वा। नन्दी०६४। निशी. ९६। दुव्विचिंतिओ-दुर्विचिन्तितः। आव० ७७८१ दुल्ललियगोडी-दुर्ललितगोष्ठी। आव० ३५३। दुष्टोविचिन्तितो दुर्विचिन्तितः चलचित्ततयाऽशुभ दुल्लहलंभ-दुर्लभलाभः। आव० ३४५ एव। आव० ५७१। दुल्लु लेमि- गवेषयामि। निशी. १७७ अ। दुव्वियडा- दुर्विवृता-परिधानवर्जिता। बृह० २५८ अ। दुवए-कांपिल्यपुरे राजा। ज्ञाता० २०७। विवृता-अनावृता सा चोत्तरीयापेक्षयाऽपि स्यादतो दुवक्खरग-दासः। निशी०६५। दुःशब्देन विशेष्यते विवृता-दुर्विवृतावक्खरियाओ- वेसस्त्रिया। निशी० ११८ आ। परिधानवर्जिता, विवृतोरुका दुर्विवृता। स्था० ३१३। दुवक्खरिया व्यक्षरिका वेश्या। आव० ४२९। | दुव्विवद्दिया-दुर्विदग्धा। बृह० ५८ अ। दुवग्गोवि- (देशीवचनत्वात्) द्वावपि। बृह. २६०। | दुव्विसुज्झो- दुःखेन विशोध्यो-विशोधयितुं निर्मलतां नेतुं दुवामतराए- दुर्वाम्यतरकं-दुस्त्याज्यतरकलङ्कम्। भग० | शक्यो दुर्विशोध्यः। उत्त० ५०२। २५१ | दुव्वुट्ठी-दुर्वृष्टिः-धान्याद्यनिष्पत्तिहेतुः। भग० १९९। द्वार-द्वारम्। निशी. ९५आ। सीसवारिया। निशी. दुष्प्रणिहितकायिकी-प्रमत्तसंयतस्य क्रिया। १९१ । कायिकीक्रियाया द्वितीयो भेदः। आव०६११। दुवारपिंडो-द्वारपिण्डः-द्वारशाखा। जीवा० २०४। | दुष्प्रत्युपेक्षणं-दुष्टं-उद्भ्रान्तचेतसा प्रत्युपेक्षणम्। आव. दुवारबाह-द्वारभागः। आचा० ३३८१ ८३६। दुवारवयण-द्वारमेव वदनं-मुखं द्वारवदनम्। भग० दुष्प्रभः-कार्पटिकः। पिण्ड०७१। दुष्प्रमार्जितचारित्वं-तृतीयमसमाधिस्थानम्। प्रश्न दुवारा- गौपुच्छिकम्। व्यव० १६५ अ। १४४५ दुवालसंगे- द्वादशाङ्गानि-आचारदीति यस्मिंस्तद दुष्टव्रणादि-नोकर्मद्रव्यदोषो-दृष्टव्रणादिः। आव० ३८९। द्वादशाङ्गम्। सम० १०७। दुसन्नप्पाणि-दुःसज्ञाप्यानि-दुःखेनार्यसञ्ज्ञां दवासपरियाए-दविवर्षपर्यायः। ज्ञाता० १५५ ज्ञाप्यन्ते। आचा० ३७७।। दुविदु-आगमिन्यामुत्सर्पिण्या अष्टमो वासुदेवः। सम० | दुसमयहिईयं- द्वौ समयौ यस्याः सा द्विसमया ३१३| मुनि दीपरत्नसागरजी रचित [84] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy