SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ [Type text] दुप्पडिलेहणा- दुष्प्रत्युपेक्षणा- दुर्निरीक्षणा। आव० ५७६| दुप्पडिलेहियदूस– दुष्प्रतिलेखितमदुष्यम्। स्था० २३४ दुप्पणिहिआ - दुष्प्रणिहिताः - अनिरुद्धा । दशवै० २२६ । दुप्पडिहियजोगी - दुष्प्रणिहितयोगी-सुप्रणिधिरहितः प्रव्रजितः । दशवै० २२६ | आगम- सागर- कोषः ( भाग : - ३ ) दुप्पण्णवणिज्जा- दुक्खचरणकरणजातामाताओत्तिए धम्मं पण्णविज्जति । निशी० ४३ अ । दुप्पन्नवणिज्जाणि - दुष्प्रज्ञाप्यानि - दुःखेन धर्मसञ्ज्ञोपदेशेना- नार्यसङ्कल्पान्निवर्त्यन्ते। आचा ३७७ | दुप्पमज्जणा - दुष्प्रमार्जना- अविधिना प्रमार्जना। आव० ५७३। दुप्पमज्जियचारि - दुष्प्रमार्जितचारी, तृतीयमसमाधिस्थानम् । सम० ३७ | दुप्पयं-न पुष्पकमूले स्थितम्। बृह॰ २४१ अ। दुप्परक्कंत- दुष्पराक्रान्तं प्राणिघातादत्तापहारादिकृतानां प्रकृत्यादिभेदेन । भग० २०५/ दुप्परिकम्मतराए - दुष्परिकर्मतरंकष्टकर्तव्यतेजोजननभङ्ग-करणादिप्रक्रियम्। भग० २५१| दुप्पस्स– दुःखेन दर्श्यते इति दुर्दशं, उपपत्तिभिर्दःशकंशि-ष्याणां प्रतीता वारोपयितुं तत्त्वमिति । स्था० २९७ | दुप्पहंस - दुःखेन प्रघर्ण्यन्ते-पराभूयन्ते केनापीति दुष्प्रघर्षाः। उत्त॰ ३५३। दुष्प्रघर्षकः-अन्यैर्दुरभिभवः। उत्त० ३४९| दुप्पुत्तं - पुप्फगमूलेसु न पइट्ठितं । निशी० ४१ आ । जं ठविज्जंतं उद्धं ठायति चालियं पुण पलोदृति नं दुप्पुत्तं। निशी० १२५आ। दुब्बल– दुर्बलः-वाध्यादिरोगाक्रान्तः। ओघ० ५०| दुब्बलदेहो– दुर्बलदेहः-कृशशरीरः। ओघ० ७१। दुब्बलपच्चामित्ते - अबलप्रातिवेशिकराजः । स्था० ४६३ । दुब्बलयरो- दुर्बलतरः। आव० ४१६ । दुब्बलसरीरो - रोगपीडिओ दुब्बलसरीरो तवसोसियसरीरो वा | निशी० ६५ अ । दुब्बलि- दुर्बलिका । आव० २३८ \ मुनि दीपरत्नसागरजी रचित [Type text] दुब्बलिय— दौर्बल्यं-श्रमम्। आचा० ३८०। विद्यायां योग्यः | निशी० ७९ अ । दुब्बलियपूसमित्तो- दुर्बलिकापुष्पमित्रः । आव० ३०८ | दुब्बलियापूसमित्त- दुर्बलिकापुष्पमित्रः । उत्त० १७३ | दुब्भगाकरा - सुभगमपि दुर्भगमाकरोतीति दुर्भगाकरा, विद्या - विशेषः । सूत्र० ३१९ । दुब्भपुप्फो- उरः परिसर्पविशेषः । जीवा० ३९ | दुभि - अशुभः- मनोज्ञो यो न भवति । स्था० २५| दुब्भिक्ख- दुर्भिक्षं-भिक्षाचराणां भिक्षादुर्लभत्वम् । जम्बू० ६६। दुभिक्खभत्तं - दुर्भिक्षकाले भिक्षुकाणां निर्वाहार्थं दुर्भिक्षभक्तम् यद् विहितं भक्तं तद् । भग० २३१ | यद् भिक्षुकार्थं दुर्भिक्षे संस्क्रियते तत् । औप० १०१। दुर्भिक्षभक्तम् । स्था० ४६० दुभिक्खया- दुर्भिक्षता दुर्भिक्षभावः । आव० ८४४। दुब्भिगंध- दुरभिगन्धः-तीव्रतरदुष्टगन्धः। ज्ञाता० १७७ दुब्भिसद्द - अशुभशब्दः । प्रज्ञा० २८९ | दुब्भिसद्दत्ता- दुष्टशब्दता। ज्ञाता० १७७। दुभिसद्दपरिणामे - अशुभः शब्दपरिणामः । जीवा० ३७३ | दुभी- अभं रसेण उववेयं पि भोयणं दुब्भिगंध ण पूजितं दुब्भिं। निशी॰। दुब्भुतिया - कृष्णवासुदेवस्य तृतीया भेरी । बृह० ५६ अ । दुब्भूइ- दुर्भूतिः- अशिवम् । बृह० २६३अ । दुब्भूए– दुः इति निन्दितं भूतं-भवनमस्येति दुर्भूतः दुराचार तया निन्द्यो भूतः । उत्त० ४३६ । दुब्भूय - दुर्भूतं- अशिवम् | जीवा० २८४ | दुष्टाः जन धान्यादीनामुपद्रवहेतुत्वाद् भूताः सत्त्वा यूकानत्कुणोन्दुरतिड्डप्र-भृतयो दुर्भूता इतय इत्यर्थः । [82] भग० १९८ दुभगणामे- दुर्भगनाम यदुदयादुपकारकृदपि जनस्य द्वेष्यः तत् । प्रज्ञा० ४७४ | दुभाग - ऊनोदरतायास्तृतीयो भेदः, त्रयोदशभ्य आरभ्य यावत् षोडश तावद् विभागोनोदरता । दशवै० २७ विभागा। स्था० १४९| दुभागपत्तोमोअरिया- द्विभागप्राप्तावमोदरिका । औप० ३८ दुभागप्पत्ते - द्विभागः अर्द्धं तत्प्राप्तो विभागप्राप्तः “आगम-सागर-कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy