SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [Type text] जीवा० ३६९| दीणारो- दीनारः आव० ३४९१ निशी. ३३० अ दीणोभासी दीनवदवभासते प्रतिभाति अवभाषते वा याचत इत्येवंशीलो दीनावभासी दीनावभाषी वा स्था० २०७ दीनदिडी- दीनदृष्टि :- विच्छायत्तक्षुः । स्था० २०७ दीपिया - द्वीपिकाः-चित्रकाः । ज्ञाता० ७०| दीप्तिमान् - पराधृष्यः । आचा० ३। दीर्घकालद्रव्यप्रसूतिप्ररूपी - बहुरतः आव० ३११ दीर्घकालिक सञ्ज्ञायास्तृतीयो भेदः सम० १८० दीर्घबाहु नामविशेषः । सम० १५९| दीर्घसेन :- नामविशेषः । सम० १५९ | आगम- सागर-कोषः ( भाग :- ३) दीर्घा स्थूला जम्बू. दीव - द्वीपः । प्रज्ञा० ७१| प्रदीपः- ज्योतिः | निशी० ४८ अ द्वीपः दीपो वा । प्रन० १०३ | जीवा० २२१ । द्वाभ्यां मुखेन करेण च पिबतीति द्वीपः हस्त्येव । जीवा० १२२ ॥ द्वीपः- जलेनावृतं क्षेत्रम् । जम्बू० २९३ । दीप्यत इति दीपः। उत्त॰ २१२। द्वीपम् । जम्बू० ५३८ । मोहनीयस् स्थाने पञ्चमम् । आव० ६६१। सुराष्ट्राद्दक्षिणसमुद्रे स्थलम् । बृह० २२७ अ दीप प्रकाशकं वस्तु। स्था० ५१७। दीप शाखा: प्रदीपकार्यकारिणः समः १८ द्विर्गता आपोs - स्मिन्निति द्वीपः । आचा० २४७ | द्वाभ्यां प्रकाराभ्यां स्थानदातृत्वाहाराद्युत्वलक्षणाभ्यां प्राणिनः पान्तीति द्वीपाः- जन्त्वावासभूतक्षेत्रविशेषः । अनुयो० ९०। दीवकुमारा द्वीपकुमाराः भवनपतिभेदविशेषः । प्रज्ञा० ६९। द्वीपकुमाराःवैश्रमणस्याज्ञोपपातवचननिर्देशवर्त्तिनो देवाः । भग० १९९| दीवकुमारीओ वैश्रमणस्याज्ञोपपातवचननिर्देशवर्त्तिन्यो देव्यः । भग० १९९| दीवगं दीपकं रथवीरपुर उद्यानम् । उत्तः १७८ दीपकरथवीरपुरे उद्यानविशेषः । आव० ३२३ । अधिकार्थोद्दीपकम् । व्यव० २५१ । दीवगचंपए दीपकचम्पकः दीपाच्छादनं कोशिकः । भग० ३१३। दीपस्थगनकम् । भग० ३७७ । दीवचंपए दीपचम्पकः- दीपस्थगनकम् राज० १४१ मुनि दीपरत्नसागरजी रचित [77] [Type text ) दीवणं- आगमनकार्याविर्भावनम् ओघ० ४०| दीवणिज्ज- दीपनीयं अग्निवृद्धिकरं दीपयति हि जठराग्नि-मिति वा । जीवा० २७८१ दीपनीयंअग्निबलजनकम् । स्था० ३७५१ दीवत्तं द्विधागतलवणोदस्य आपोऽस्मादिति अन्वर्यवशाद् दीपत्वम्। जम्बू. ९ दीप्पण - प्रकर्षेण नष्टो दृष्ट्यगोचरतां गतः प्रणष्टो दीपोऽस्येति प्रनष्टदीपः । उत्त० २१२ ॥ दीवसिहा- दीपशिखा इव दीपशिखाः । जम्बू० १०२ | दीपशिखाः- द्रुगमणविशेषः । जीवा० २६६ । जम्बू० १०२ दीपशिखा :- ब्रह्मदत्तराजी सागरदत्तसुता उत्त० ३७९१ दीवा - द्वीपाः । अनुयो० १७१ । दीवाति दवीपाः स्था० ८६ दीवायण - द्वैपायनः- महर्षिर्यः शीतोदकबीजहरितादिपरि भोगात्सिद्धः । सू० ९५| आगामिन्यामुत्सर्पिण्यां चतुर्विंशतिकायां विंशतितमतीर्थकरस्य पूर्वभवनाम । सम० १५४। द्वैपायनः परिव्राजकविशेषः । औप. ९१| दीवि- द्वीपि चित्रकः प्रश्न. १६२२ दीविए- चित्रकविशेषः । प्रज्ञा० २५३| दीविग - द्वीपिन:- चित्रकः । जम्बू० १२४| दीविच्चगा दुवैप्या द्वीपसम्भवाः । ज्ञाता० १७२ दीवित- द्वीपिक:-चित्रको मृगमारणाय प्रश्न. १३ दीवियमि- दीपिते कथिते। ओघ० ९३ । दीविय- द्वीपः-चित्रकः श्वापदविशेषः । जीवा० १०७ | द्वीपी - चित्रकः । जम्बू० ३१ | शाकुनिकपुरुषसम्बन्धीपञ्जरस्थति-त्तिरो द्वीपिका उच्यते। ज्ञाता० २३३ | द्वीपिक:- चित्रकः । जीवा० २८२ द्वीपिकेन चित्रकेण चरतीति द्वीपकः प्रश्न. १५१ द्वीपिकः- चित्रकाभिधानोनाखरविशेषः प्रश्नः ७ पीपीलिय:- पिपीलिकः पीपीतिकारिकः पक्षिविशेषः । प्रश्नः [८] चतुष्पदविशेषः । भग० १९१ | दीवियमडे- द्वीपिमृतः मृतचित्रकदेहः । जीवा० १०६ । दीविया - सनखपदश्चतुष्पदविशेषः । प्रज्ञा० ४५ | जीवा० ३८ | निशी० ८८ अ दीवियाचक्कवालवंद ह्रस्वो दीपो दीपिका तासां चक्रवालं-सर्वं परिमण्डलरूपं वृन्दं दीपिकाचक्रवालवृन्दम्। जीवा० २६६ | "आगम- सागर- कोष" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy