SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text]] दप्पायमाणो-दायमाणः। उत्त०२११ दर-द्रुतम्। बृह० १०५आ। अर्धम्। बृह. १२१ आ। अद्धं । दप्पिया-दप्परागदोसाणुगया दप्पिया। निशी० ७९ । निशी० ७७ । ईषद्। व्यव० ४९ | दब्भ-समूलम्। निर० २६। दर्भः-मूलसहितः दर्भः। भग० | दरदर- शीघ्रम्। निशी० १६अ। २९०, ८०२। कुशः। प्रश्न० १२८। समूलः। विपा०७२। दरहिंडिए-अर्द्धहिण्डिते। ओघ. १०४| दर्भमयी। प्रश्न. १३। अग्रभूतः। ज्ञाता० ११४१ दरि-दरी-पर्वतकन्दरा गुहा। भग० १७४। शृगालादिकृत दब्भकम्मताणि-दर्भकर्मान्तानि। आचा० ३६६। भूविवरविशेषः। भग० ६८३। दर्यो-गुहाः। जम्बू०६६। दब्भकुरा-तृणविशेषः। प्रज्ञा० ३३। भग० ८०२। दरिअ-निम्नतरप्रदेशः अधोग्रामादिः। भग०४३६। दब्भपुप्फय-दर्भपुष्पः-दर्वीकरसर्पविशेषः। प्रश्न० ८। दरिद्दथेरा-दरिद्रस्थविराः नाम पाषण्डस्थाः। आव २०४। दब्भा-दार्भायनं-चित्रानक्षत्रस्य गोत्रम्। जम्बू. ५००० दरिद्दो- फल्लो। निशी. ४५अ। दब्भेया-विदयाविशेषः। अन्या दर्भे-दर्भविषया भवति दरिय-द्रप्तः-बलोन्मतः। आव०७१९। गर्विष्ठः। आचा० विद्या यथा दब्भैरपमृज्यमान आतुरः प्रगुणो भवति। ७५ व्यव० १३३ आ। दरिसण-दर्शनं सामान्यविशेषात्मके वस्तुनि दमओ- द्रमकः। आव० ४२११ सामान्यग्रहणा-त्मको बोधः। स्था० ४४७ मतं। निशी. दमगभत्तं-दमगा-आरम्म्का तेसिं भत्तं दमगभत्तं। ११ आ। दर्शन-आगमः। सूत्र० ३७ निशी० २७२। दरिसणपुलाओ-दर्शनपुलाकः, पुलाकस्य द्वितीयो भेदः। दमगा-जे पढमं विणयं गोहेंति ते दमगा। निशी. २७७ उत्त०२५६। दमगो-दरिदो। निशी. ३५० । दरिद्रः। निशी. १६७। | दरिसणावरणिज्ज-दर्शनावरणीयंदमण-दमनं-शिक्षाग्राहणम्। प्रश्न. २२॥ दर्शनमोहनीयमभिगृह्यते। भग० ४३२१ दमणको-दमनकः-पुष्पजातिविशेषः। प्रश्न० १६२ दरिसणिज्जं-दर्शनीयं-दर्शनयोग्यम। जीवा० १६१। दर्शदमणग-हरितविशेषः। प्रज्ञा० ३३| नीयः-नयनमनोहारी। जीवा० ३४३। दमणगपुड- पुष्पजातिविशेषः। ज्ञाता० २३२१ दरिसणिज्जा-दर्शनयोग्या, यां पश्यतश्चक्षुषी श्रमं न दमदंत- पांडवकौरवसाम्यवान्। मरण| दमदन्तः- गच्छतः। जम्बू. २१॥ यां पश्यच्चक्षुर्न श्राम्यति। ज्ञाता० हस्तिशी-र्षनगरे राजा। ज्ञाता० २०८। आव० ३६५) दमसेणे-दमसेनः-कृष्णवासुदेवधर्माचार्यः। आव० १६३। | दरिसावं-दर्शनम्। दशवे. १०३| निशी. १५अ। व्यव० दमिलि- द्राविडी। भग० ४६०। ज्ञाता०४१। १७॥ दमीसरे-दमिनः-उद्धतदमनशीलास्ते च दरिसावेउ- दर्शयतु। दशवै. ४१। राजानस्तेषामीश्वरः-प्रभः। यद्वा दमिनः दरी-कुसाराती। निशी० १२९ अ। मूषिकादिकृता लघ्वी उपशमिनस्तेषां सहजोपशमभावत ईश्वरो दमीश्वरः। खड्डा। जीवा० २८२। जम्बू० १२४। श्रुगालादिउउत्त० ४५१। त्कीर्णभूमिविशेषः। ज्ञाता० ३६। कन्दरविशेषः। ज्ञाता० दम्मतो-दमितः। उत्त०५३ ६७ दरी-सुरङ्गा गुफा च। आव० ६७७। आचा० ४११। दम्म- दम्यः-दमनयोग्यः। आचा० ३९१। दर्दरिका- गोधिका-वाद्यविशेषः। अन्यो० १२९। दम्मा–दम्यः-दमनीयः (गोरथकः)। दशवै० २१७ दईर- पर्वतविशेषः। भग० ४७७ दयइ-दयते-पालयति। आचा. २७५ दईरिका-वाद्यविशेषः। स्था० ३९५१ दया-देहिरक्षा, अहिंसाया एकादशं नाम। प्रश्न. ९९। दर्पण-कार्याभावे। बृह० २२२ आ। दयाधम्म-दयाप्रधानो धर्मो दयाधर्मः, दर्भ-तृणविशेषः। आचा० २८५४ दशविधयतिधर्मरूपः यतिधर्मः। उत्त. २५३। दर्वी- वर्द्धकिः। नन्दी. १६५ दयामनका- वराकका। ओघ १५७। दर्वीकरः- सर्पविशेषः। सम० १३५ प्रश्न. १० १३ मुनि दीपरत्नसागरजी रचित [64] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy