SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] लानुपलम्भादिः स एव परीषहः। उत्त० ८३। भग०७११ दंसणपुलाए-दर्शनमाश्रित्य प्लाकस्तस्यासारताकारी | दंसेति- तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन दर्शयति। विरा-धको दर्शनपुलाकः। भग० ८९० स्था०५०२ दंसणपुलाते- कुदृष्टिसंस्तवादिभिर्दर्शनपुलाकः। स्था० दइअ-दतिकः। अनुयो० १५२ ३३७ दइउ-दतिउ-चक्खल्लाउडुओ जेण तरिज्जइ। ओघ० ३३॥ दंसणबलिया- परैरक्षोभ्यदर्शनाः। औप० २८५ दइए- दृतिकः। स्था० ३३९। दयितः-वल्लभः। उत्त०४५१| दंसणमोहणिज्ज-दर्शनं मोहयतीति दर्शनमोहनीयं दइओ-ऊर्ध्वमपाटितेनापनीतमस्तकेन मिथ्यात्व-मिश्रसम्यक्त्वभेदम्। स्था. ९७। निकर्षितचर्मान्तर्वदंसणवापन्नग-दर्शन-सम्यक्त्वं व्यापन्नं-भ्रष्टं यस्य स तिसर्वास्थ्यादिकचवरेणापरचर्ममयस्थिग्गलकस्थगि दर्शन-व्यापन्नकः-निह्नवः। भग. ५११ तापान-च्छिद्रेण दंसणविणए-दर्शनविनयः-सम्यग्दर्शनगुणाधिकेषु सङ्कीर्णमुखीकृतग्रीवान्तर्विवरेणाजापश्वोरन्यतस्य शुश्रुषादि-रूपः। भग० ९२४। शरीरेण निष्पन्नश्चर्ममयः। प्रसेवकः दंसणविणय-दर्शनविनयः विनयस्य प्रथमो भेदः। दशवै. | कोत्थलकापरपर्यायो दृतिः। पिण्ड. १८१ ३१। श्रद्धानः कर्म विनयति यस्माद् दर्शनविनयः, दइत-दयितः-वल्लभः। ज्ञाता०१६७। दर्शनाविनयः दर्शनविनयः। दशवै० २४१। दउदरे- दकोदरं-जलोदरम्। ज्ञाता० १९३। दसणसंकिलेसे- दर्शनस्य सङ्क्लेशः-अविशुद्ध्यमानता दओधसि-उदकौघे वा स दर्शनसक्लेशः। स्था०४८९। गङ्गादिनामुन्मार्गगामित्वेनागच्छति सति तेन दंसणसावए-दर्शन-सम्यक्त्वं तत्प्रतिपन्नः श्रावको प्लाव्यमानानामित्यर्थः। स्था० ३०९। दर्शनश्रा-वकः, श्राद्धानां प्रथमा प्रतिमा। सम. १९| दओदराइ–दकोदरं-जलोदरम्। जम्बू. १२५ दंसणा-दर्शना-उपदर्शका। सम० ११६) दकभवणं-उदकचवनं-उदकगृहम्। आचा० ३४१| दंसणायारे-दर्शन-सम्यक्त्वं तदाचारो दकरय-दकरजः-उदककणः। जीवा० २७२। निःशकितादिरष्टधैव दर्शनाचारः। स्था० ३२५ दकवारकः-भाजनविधिविशेषः। जीवा. २६६। दंसणिंदे-दर्शनेन्द्रः-क्षायिकसम्यग्दर्शनी। स्था० १०४॥ दक्खं-दक्षस्य भावो दाक्ष्यं-अविलम्बितकारित्वम्। दंसणिज्ज-दर्शनीयं-द्रष्टुं योग्य, दर्शनेन उत्त०४९। सिञ्चं करेति। निशी० ३३२ आ। स्था० ३०२। तृप्तिरसम्भवात्। सूर्य. २६४। दर्शनीयं दर्शनयोग्यम्। दक्षः-कार्याणामविलम्बितकारी। औप०६५ जीवा. प्रज्ञा० ८७। आदेय-दर्शनः। ज्ञाता० ३५० १२२१ जम्बू. ३८८। शीघ्रकारी। अन्यो० १७७भग. दंसणिड्ढी-दर्शनर्द्धिः प्रशमादिरूपा। दशवै. ११३ ६३१। दक्षः-उत्तरत्यानां धरणेन्द्रस्य दर्शनर्द्धिः-प्रवचने निःशड़कितादित्वं प्रवचनप्रभावक- पादत्राणीकाधिपतिः औत्तराहाणं बलिवर्जितानां दक्षो शास्त्रसम्पद्वा। स्था० १७३। नाम्ना पदातिपतिः। जम्बू. ४०८। दंसणेण अइभद्दए-भद्रदर्शनः। ज्ञाता० २२० दक्खत्तं-दक्षत्वं-आशुकारित्वम्। आव० ३४६। उत्त. दंसमसग-दंशाश्च मशकाश्च दंशमशका, उभयेऽप्येते १४४॥ चतुरि-न्द्रिया महत्त्वामहत्त्वकृतश्चैषां विशेषोऽथवा दक्खिण-दक्षिणा। आव. २००० दंशो दंशनं-भक्षणमित्यर्थः, तत्प्रधाना मशका | दक्षिणकलग-यैर्गङगाया दक्षिणकल एव। भग. ५१९। दंशमशकाः। पञ्चमः परीषहः। सम०४१। दक्षि-णकूलकः थैर्गङ्गया दक्षिणकूल एव वस्तव्यम्। दंसिज्जंति-उपमामात्रतः दर्श्यन्ते। सम० १०९। औप०९० दंसिय-दर्शिता-श्रवणगोचरं नीता उपदिष्टा। प्रज्ञा०४॥ दक्खिणकूला-यैर्गङ्गादक्षिणकल एव वस्तव्यम्। निर० दंसेइ-तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन दर्शयति। । २५१ मुनि दीपरत्नसागरजी रचित [60] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy