SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] करणम्। जम्बू०४९३। स्थूलभद्रः-स्त्रीपरीषहे दृष्टान्तः। उत्त०१०४ थीह-अनन्तकायभेदः। भग. ३००| कन्दविशेषः। उत्त. योगसंग्रह-शिक्षादृष्टान्ते कल्पकवंशप्रसूतस्य ६९१। भग०८०४। नवमनन्दराजमन्त्रिशक-टालस्य ज्येष्ठः पुत्रः यः धुंडइ- गुच्छाविशेषः। प्रज्ञा० ३२ शिक्षायोगवान् आचार्यो जातः। आव० ६७०| संभूअस्स थुई-स्तीतिः। आव० ७९९। सीसो। निशी. २४३ अ। स्थूलभद्रःथुडं- खन्धः । राज०६। बहश्रुतआचार्यविशेषः। उत्त० १३०| स्थूल-भद्रःथुल्ल-स्थूलः। ओघ० २१६। कल्पकवंशप्रसूतशकटालज्येष्ठपुत्रः। आव०६९३। थुल्लतो-स्थूरः। उत्त० ३२५१ स्त्रिया अजेता मुनिः। मरण। थुल्लसमणओ-स्थूल श्रवणकः गौतमः। आव० २८७। थूलभद्दसामो-स्थूलभद्रस्वामी। आव० ४२५। थवंति-स्तयन्ते-अभिष्ट्रयन्ते अभिनन्दयते। भग०६७० | थलवया-स्थलं-अनिपणं यतस्ततो भाषितया व थूणं- लेपं। निशी. ३३६ अ। सः स्थूलवचाः। उत्त० ४९। थूणा- वेली। निशी० ८३ आ। स्थूणा। प्रज्ञा० २९३। स्थूणा थूला-स्थूला । आव० ८५५ नगरी। आव० १७१। स्थूणा-ऊर्ध्वतिर्यक्करणयो- थूलेसरो-स्थूलेश्वरः-इहलोकगणविषये व्यन्तरविशेषः। गात्सङ्घातशाटविरहादुभयशून्या। आव० ४६२। आव०८२४१ थूणामंडव-स्थूणाप्रधानो वस्त्राच्छादितो मण्डपः थूल्लं-स्थूलम्। आव. ९० स्थूणाम-ण्डपः। ज्ञाता०९३। थूह-स्तूपम्। आव०५०५ थूभं-स्तूपम्। ओघ० १३। स्तूपः-पीठविशेषः। जम्बू थेज्जे-स्थैर्यधर्मयोगात् स्थैर्यः। भग० १२२१ १२३। इट्टगादिचिया विच्चा थूमो। निशी. १९२ अ। थेर-सद्विवरिसे विसेसेणं जन्नसरीरे। निशी०६५। स्तूपः-चितिविशेषः। प्रश्न० ८। स्तूपः-चैत्यस्तूपः। स्थविरः-यो गच्छस्य संस्थितिं करोति। जाति(जन्म) राज० १२११ श्रुतपर्यायैर्वा स्थविरः। दशवै० ३१। स्थविरः-सीदतां थूभकरंडं- स्तूपकरण्डं ऋषभपुरे उद्यानम्। विपा० ९४। स्थि-रीकरणहेतुः। दशवै. २४२। स्थविरःथूभमहो-स्तूपमहः स्तूपसत्क उत्सवः। जीवा० २८१| श्रुतपर्यायवृद्धः। प्रव-चनगुरुः। दशवै० २८४। स्थविरःआव० ३२८१ जातिश्रुतपर्यायभेदाभिन्नः। आव० ११९। चरगादिएहिं थूभसंठिओ-स्तूपसंस्थितः। जीवा० २७९। दंसणातो परीसहोवसग्गेहिं वा चरणातो थूभिंदे-स्तूपः-पारिणामिकबद्धौ एकविंशतितमो अतिकक्खडपच्छित्तछणेण वा भावतो ण चालि-जति दृष्टान्तः। नंदि० १६५ सो थिरो। निशी. १४३ आ। स्थेरः आचार्यो गुरुर्वा। थूभिया-स्तूपिका शिखरम्। राज० ३६। आव०६५४ स्थविरः-स्थविरकल्पिकः। ओघ. १६५ थूभियाए-स्तूपिका-शिखरम्। जम्बू०४७। जीवा० ३७९| धर्मपरिणत्या निवृत्तासमञ्जसक्रियामतिः। स्थविर इव प्रज्ञा० ९९। सूर्य २६४। स्तूपिका-लघुशिखररूपा। जीवा० स्थविरः, परिणतसाधुभाव आचार्यः। जीवा० ४॥ २०५, ३६० स्थविरः। प्रज्ञा० ३२७। श्रुतादिभिर्वृद्धत्वात् स्थविरः। थूभियागे-स्तूपिका लघुशिखररूपा। जम्बू० ४९। ज्ञाता०७। स्थाविरः-श्रुत वृद्धः। भग० १३६। जातिश्रुतपथूलते- उच्चारपरिणामि। तन्दु०। र्यायभेदभिन्नाः स्थविरः। ज्ञाता० १२३॥ स्थविरःथूल-स्थूलः अत्यन्तमांसलोऽयं मनुष्यादिः। दशवैः गणधरः। दशवै. २५५ स्थविरः-महावीरजिनशिष्यः २१७। स्थूल-एरण्डकाष्ठादि। दशवै० १४७) श्रुतवृद्धः। भग० १०० सीदमानान् साधन थूलगं- परिस्थूलवस्तुविषयोऽतिदुष्टविवक्षासमुद्भवः ऐहिकामष्मिकापायप्रदर्शनतो मोक्षमार्गे स्थिरी स्थूलः। आव० ८२० करोतीति स्थविरः। व्यव० १७२ अ। थूलभद्द- अन्तिमचतुर्दशपूर्वधरः। निशी० १४६ आ। | प्रवर्तिव्यापारितेष्वर्थेषु यो यत्र यतिः सीदति सत् मुनि दीपरत्नसागरजी रचित [56] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy