SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ [Type text] तिमिरविद्धसे- तिमिरं अन्धकारं विध्वंसयति अपनयति तिमिरविध्वंसः । उत्त० ३५१1 तिमिश्र गुहा गुहाविशेषः । नन्दी० २२८ तिमिसंधयारं तमिस्रान्धकारं अत्यन्ततमः प्रश्न. ९० तिमिसगुह- तमिश्रगुहा आक० १५०, ६८७। तिमिसगुहा वैताढ्यनवकूटे सप्तमः । जम्बू• ३४१॥ तिमिसगुहाकूड तमिस्रगुहाधिपदेवस्य निवासभूतं कूटं तिमि खगुहाकूटम् । जम्बू० जणा तिमिसा तमिस्रा रजनी प्रश्न० ९८१ आगम - सागर- कोषः ( भाग :- ३) तिमिस्स तमिस्रगुहा प्रश्न. १६३ तिमिस्सयावेएड् शल्यायते आव० ४२२ तिमीतिमिंगिलामच्छो- मत्स्यविशेषः । जीवा० ३६ । तिम्मणं व्यञ्जनम् ओघ० १३३१ तिम्मिअ-तीमित । आव० १३१ | तिय- त्रिपथयुक्तं स्थानं त्रिकम् । ज्ञाता० २८| त्रिकं रथ्या त्रयमीलनस्थानम्। प्रश्न० ५८1 त्रिकं यत्र रथ्यात्रयं मिलति तत् । जीवा० २५८ | तियचउक्कं त्रिकचतुष्कम् । आव. ६७५ तियभंगो- त्रिकरूपो भङ्गः त्रिकभङ्गः भङ्गत्रयम्। भग० ८६। तिरंजली तिरोहिताञ्जलिः । व्यव० २३७ आ तिरखंडिय - त्रिखण्डिकः स्तेनः । दशवै० ५२ | तिरासिय- त्रैराशिकः गोशालकमतानुसारी निह्णवविशेषः। सूत्र० ४५| तिरिअवेइया - तिर्यग्वेदिका यत्र सण्डासमध्ये हस्तौ नीत्वा प्रतिलिख्यते सा । ओघ० ११० | तिरिक्खजोणिया- तिर्यग्गतिप्रायतिर्यग्लोके योनयस्तत्र जाताः तिर्यग्लोके योनयः- उत्पत्तिस्थानानि ये ते तिर्यग्योनिजाः । जीवा० 331 तिरिघट्टना तिर्यग्धट्टना प्रत्युपेक्षणां कुर्वन् वस्त्रेण तिर्यक् कुट्यादि घट्टयति। ओघ० १०९ । तिरिच्छसंपाइ - तिर्यक् सम्पततीति तिर्यक्संपातः पतङ्गादिः । दश० १६४ मुनि दीपरत्नसागरजी रचित [Type text] तिरियंकरेइ तिर्यक्करोति । सूर्य- ४६॥ तिरियंभित्ति- तिर्यग्भित्तिः शकटोर्दिवदादौ सड़कटामग्रतो विस्तीर्णा आचा० ३०२ तिरिय-नो प्रतिकुलं नो अनुकुलं वितिरिच्छ तिरियं । निशी० ६३ आ । तिर्यक् । सूर्य० ४५। तिर्यक्भित्तिप्रदेशः । जीवा० २०६। तिर्यक् दिशः अनुदिशश्च आचा० ६३॥ तीरितं तीरं पारं प्रापितम् । प्रश्न० ११३ | तिरियलोए - रुचकस्याधस्तान्नवयोजनशतानि [43] रुचकस्योपरिष्टान्नवयोजनशतानि तिर्यग्लोकः । प्रज्ञा० १४४ | तिरियलोयतह तह स्थालं तिर्यग्लोके तङ्गमिव तिर्यग्लोकतट्टे तस्मिंश्च स्वयम्भूरमणसमुद्रवेदिकापर्यन्ते अष्टादशयोजनशतबाहल्ये समस्ततिर्यग्लोके च प्रज्ञा० ७६ । तिरियलोयपयरं रुचकसमाद्भूतलभागान्नवयोजनशतानिगत्वा यज्ज्योतिश्चक्रस्योपरितनं तिर्यग्लोकसम्बन्धि एकप्रादेशिकमा काशप्रतरं तत् तिर्यग्लोकप्रतरम् । प्रज्ञा० १४४ | तिरियवाए तिर्यगुद्गच्छन् यो वाति वातः स तिर्यग्वातः । प्रज्ञा० ३०| यस्तिर्यग्वाति वातः स तिर्यग्वातः जीवा. २९ अ। तिरीडपट्टते वृक्षत्वङ्मयम् । स्था० ३३८ तिरीडो- वृक्षविशेषः । बृह- २०१ अ तिरीलोपट्टो तिरीडस्क्खस्स वागो तस्स तंतू पट्टसरिसो सो तिरीलोपट्टो । निशी २५४ आ तिरो - तिरोहितम् । बृह० १५९ अ तिरिच्छा तिरिश्चीना अननुकूला तिर्यक् पार्श्वतः | ओघ० १६८० सदनुष्ठानप्रतिघातिका सूत्र० ३१९| तिर्यगानुपूर्वी द्वितीयानुपूर्वी नाम प्रजा० ४७३॥ तिरियंकडु - तिर्यक्कृत्वा अपहस्त्य, हस्तयित्वा वा सूत्र तिर्यग्गामिनी नदीति तिर्यक् छिनत्ति सा। व्यव० २५ ९० | आ । तिरीडंति - किरिटं च मुकुटं धारयन्ति ये ते सम० १५८) तिरीड - तिरीटं मुकुटम्। प्रश्र्न० ७७ तिरीटं शिखरत्रयोपेतं मुकुटमेव। प्रश्र्न० ४८। किरीटानि मुकुट शिखरत्रयोपेतानि जम्बू. २०५१ तिरडपट्टए - वृक्षविशेषस्यवल्कभववस्त्रम् बृहः २०१ "आगम- सागर- कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy