SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ [Type text] तगरायडं- तगरासमीपं नगरम् । अनुयो० १४९ | तग्गयं तद्गतं तत्संसूचकम्। जीवा० २६९॥ तच्चपि त्रिरपि । आव० २६१ - आगम - सागर- कोषः ( भाग :- ३) तच्च तथ्यां-अविपरिता उत्त० ४७रा अवितथा उत्त [999] तत्त्वरूपः ऐदम्पर्यसमन्वितः । ज्ञाता० १७७ तच्चकम्म- तथ्यानि - सत्फलानि अव्यभिचारितया यानि कर्माणि क्रियास्तत् । उपा० ४०| तच्चणिओ - तच्चनीकः बौद्धः । दशवै० ५४ | आव० ४११ | तच्चणिय- तच्चनीकः बौद्धः । दशवै० ४७ | तच्चणियसड्ढो- तच्चनीकश्राद्धः । आव० ७९९| तच्चण्णिओ- तच्चनीकः बौद्धः आव० ४१९ । तच्चनीकः बौद्धः आव• २९५ दशकै० ५३॥ तच्चनिक:- बौद्ध आव० ५६५९ तच्चन्नि - तच्चनीकः बौद्धः । औप० ७४ ॥ तच्चा- तत्त्वानि वस्तूनामैदम्पर्याणि । स्था० ४९१ । तच्चावातो- तत्त्ववादी- शतानीकराज्ञो धर्मपाठकः । आव ० ၃၃၃ तच्चावातेति तत्त्वानि वस्तूनामैदम्पर्याणि तेषां वादस्त-त्त्ववादः, तथ्यो वादः सत्यो वादस्तथ्यवादः । स्था० ४९१ | तच्चासत्तराइंदिया- सप्तरात्रिन्दिवानि अहोरात्राणि यासु ताः सप्तरात्रिन्दिवास्ताश्च तिस्रो भवन्तीति । सम० २१| तच्चिण्णगा- चरगविसेसो । निशी० ३१ अ तच्चित्ते तस्यामेव चित्तं भावमनः सामान्येन वा मनो यस्य स तच्चित्तः । विपा० ५३ | तच्छण- तक्षणं क्षुरादिना त्वचस्तनूकरणम् । विपा० ४१ । त्वचः-क्षुरप्रादिना तनुकरणम्। ज्ञात० १८३। तच्छमान— तक्ष्णुवान्-तनूकुर्वन्। अनुयो० २२३। तच्छिओ- तक्षितः त्वगपनयनतः । उत्त० ४६१ । तजाए– तज्जातः सदृक् शब्दैः आचार्य प्रत्युत्तरदाता शिष्याः । आव ० ७२६| तज्जइ— तर्जयति-अङ्गुलिशिरश्चालनेन तिरस्करोति । भग० १६६ | तज्जण तर्जनं ज्ञास्यसि रे इत्यादि वचनम्, वचनविशेषः । प्रश्न० ५६ | परं प्रति ज्ञास्यसि रे! जाल्मेत्यादि भणनम्। औप. १०७। तज्जणा - तर्जना-शिरोऽडगुल्यादिस्फोरणतो ज्ञास्यसित मुनि दीपरत्नसागरजी रचित [27] [Type text] रे जाल्मेत्यादिभणनम्। औप० १०३ ॥ तर्जनाअसूयादिभिः । दशवै० २६७। ज्ञास्यसि रे जाल्मेत्यादि भणनम्। अन्तः १८१ तर्जना तर्जनीचालनेन जास्यसि रे दुष्ट इत्यादि भणनरूपा । प्रन० १०९ । तज्जना तर्जना - अंगुलिभ्रमणभूत्क्षेपादिरूपा । उत्तः ४६५| तज्जमाणे- कृतावष्टम्भान् तर्जयन् ज्ञास्यथ रे यन्मम इदं च इदं च न दत्स्वेत्येव भेषयन् । विपा० ४०| तज्जा- तर्जी हस्तादिना चौर्य प्रति प्रेषणादि संज्ञाकरणम् । प्रश्न० ५८ | तज्जाइणी - तज्जातीया त्वग्दोषा आव० ७१०| तज्जातं - वेच्चं । राज० ३७ | द्रव्यप्रकारः । स्था० २९८ | तज्जातदोसे- तस्य गुर्वादेर्जात-जातिः प्रकारो वा जन्ममर्म-कर्मादिलक्षणः तज्जातं तदेव दुषणमितिकृत्वा दोषस्तज्जा-तदोषः, तथाविधकुलादिना दूषणमित्यर्थः अथवा तस्मात्प्रतिवादद्यादेः सकाशाज्जातः क्षोभान्मखस्तम्भादिलक्षणो दोषस्तज्जातदोषः । स्था० ४९२ तज्जातपारिस्थापनिकी पारिस्थापनिक्याः प्रथमो भेदः आव० ६१९ | तज्जातीयरूवं- तज्जातीयरूपम् । आव० ६७६ । तज्जायं तज्जातं तुल्यजातीयम् आव०६२रा तज्जायसंसकप्पिय यत्प्रकारं देयं द्रव्यं तज्ज्ञातेन तत्प्र-कारेण-द्रव्येण ये संसृष्टे हस्तभाजने ताभ्यां दीयमानं ग्राहयमित्येवंरूपः कल्पः समाचारो यस्य सः तज्जातसंसृष्टक-ल्पिकः । प्रश्न० १०६ । तज्जायसंसइचरए तज्जातेन देयद्रव्याविरोधिना यत् संसृष्टं हस्तादि तेन दीयमानं यश्चरति स तज्जातसंसृष्टचरकः । औप- १९ तज्जओ - तर्जितः भर्त्सितोऽत्यन्तपीडित इति । उत्त ८९ । तज्जियं - तर्जितं यत् न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादि तर्जयन् निर्भर्त्सयत् वन्दते, अंगुल्यादिभिर्वा तर्जयन्, कृति कर्मणि एकोनविंशतितमो दोषः । आव० ५४४ | तज्जिय- तर्जियित्वा भयमुपदर्श्य आव० ३४१। * आगम- सागर - कोष : " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy