SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] प्रतिपादनाय वावदूकाः। आचा० १८९) शकुनिबन्धनविशेषः। प्रश्न०१५ पास-दयतोपकरणानि पावाजीवी- पापेन-विदयादिना परद्रोहकरणरूपेण उत्त्रस्ताश्वादिबन्धनानि वा। जम्बू० २६४। जीवनशीलाः पापाऽऽजीवीनः। पिण्ड० १४२। म्लेच्छविशेषः। प्रज्ञा० ५५ पावाभिगम- पापाभिगमः-पापमेवोपादेयमित्यभिगमः। । पासइ- पश्यति-अवग्रहेहापेक्षयाऽवबुध्यते। भग. ३५८१ प्रश्न०१५ पश्यति-दृशिरूपलब्धिक्रिय इत्यत उपलभतेपावार-प्रावारः। स्था० २३४| प्रावारः-दुष्प्रतिलेखित- अवगच्छति। आचा० १९९| दूष्यपञ्चके तृतीय भेदः। ६५२ पासग- पश्यतीति पश्यकः-सर्वज्ञः। आचा० १२४। पश्यकःपावारग-प्रावारकम्। आव०८३३। प्रावारकः-उल्वणरोमा सर्वनिराकरणात्पश्यति-उपलभत इति पश्यः स एव बृहत्कम्बलः। बृह० २२० । पश्यकः तीर्थकृत्। आचा० १७१। पश्यकः-परमा-र्थदृशः। पाविओ- प्राप्तः। ज्ञाता०१६९। आचा० १४८1 ज्ञाता० १९० पाविज्जइ-प्रोज्यते। आव. २७४। पासगबद्ध- पासिकबद्धः-कसाबद्धः। बृह. २५२ आ। पाविया- प्रापयति नरकमिति प्रापिका, पापा एव पापिका, | पासजाइपहे- पाशाः-अत्यन्तपारवश्यहेतवः कलत्राकुत्सिता, पापहेतुर्वा। उत्त० २९२ पापैव पापिका- दिसंबन्द्यास्त एव तीव्रमोहोदयादिहेतुतया जातीनां कुत्सिता, उत्त० ३८७। एकेन्द्रि-यदिजातीनां पन्थानः-तत्प्रापकत्वान्मार्गाः पाषाणधातुः-धातुविशेषः। उत्त०६५३ पाशजातिपथाः। उत्त० २६४। पासंड-पाषण्ड-व्रतम्। अन्यो० २५। पाषण्डं-व्रतम्। उत्त. पासट्ठीनं- अट्ठविहा कम्मपासा उडीणो। दशवै० पू० ३३ आ। ५०१। पाषण्डः। आव २२३। लिङगिनः। ज्ञाता० १५० पासणया- पश्यतो-भावःपश्यत्ता-बोधपरिणामविशेषः। पाषण्डः-शेषव्रतीः। उत्त. ५०११ पाखण्डं-पाखण्डिजनो- भग० ७१४। पश्यत्ता-संदर्शनम्। ओघ० ३९। दर्शनतात्थापितमिथ्यावादः। जम्बू०६६। पाखण्डः-शाक्यादिः। प्रज्ञाप-नायास्त्रिंशत्तमं पदम्। प्रज्ञा०६। पश्यतो भावःजम्बू० १६७ पश्यत्ता। प्रज्ञा० ५२९। पश्यत्ता-संदर्शनम्। ओघ० ३९। पासंडत्थ-पासण्डस्थः। आव० ३६७) पासणिओ-जणवयववहारेस् णडणट्टादिस् वा जो पेक्खणं पासंडधम्मे-पाखण्डधर्मः-पाखण्डिनामाचारः। स्था. करेति सो पासणिओ। निशी० ९२ अ। ५१५ पासणिय- प्राश्निकः-सभ्यः। व्यव० १६० अ। पासंडिमिसं-पाषण्डिमिश्र, मिश्रस्य द्वितीयो भेदः। बृहः | पासत्थ-पार्वे-बहिर्जानादीनां देशतः सर्वतो वा ८३॥ तिष्ठतीति पार्श्वस्थः। स्था० ५१४| पार्श्वस्थःपासंडी- पाषण्डी-पाशाड्डीनः। दशवै. २६२१ ज्ञानाचारादिबहिर्वर्ती साध्वाभासः। प्रश्न. १३७ पास- पश्यति समस्तभावान् केवलालोकेनावलोकत इति पाशस्थः- पाशेष तिष्ठतीति पाशस्थः। व्यव० १६० । पश्वः। उत्त० २७०। पाशः-युतोपकरणम्, उत्त्रस्तावा- दर्शनादीनां पार्वे तिष्ठतीति पार्श्वस्थः दिबन्धनं वा। औप०६९। पश्यति सर्व भावानिति मिथ्यात्वादिपाशेष वा तिष्ठतीति पाशस्थः। आव० पार्वाः, त्रयोविंशतितमो जिनः, यस्मिन, गर्भगते माता ५१७ प्रकर्षण आसमंतात् ज्ञानादिषु निरुद्यमतया सप्तशिरसं नागं शयनीते निर्विजते दृष्टवती तेन स्वस्थः। व्यव० १६० अ। ज्ञानादीनां पार्वे तिष्ठतं ति पार्श्वः। आव० ५०६। पाशः-स्त्र्यादिः। उत्त० २०६। पार्श्वस्थः-पाशस्थः। व्यव. १५७ आ। पार्वे ज्ञानादीनां छिंडिका। बृह. ६० अ। पार्श्वः- आसन्नः। ओघ. १६२१ बहि-स्तिष्ठतीति पार्श्वस्थः-गाढग्लानत्वादिकारणं पार्श्वः-पार्श्वनाथस्तीर्थंकरः। भग० २४८। पाशः विना शय्यातराभ्याहृतादिपिण्ड बन्धनम्। भग. ९३। त्रयोविंशतितमतीर्थ-करः। ज्ञाता० भोजकत्वादयागमोक्तविशेषणः। ज्ञाता० ११३॥ २५३। पाशः-कूटजालः एव बन्धनविशेषः। उत्त० ४६० णाणदंसणरित्ताण पासे द्वितो पासत्थो। निशी० २१७ पाशः-बन्धनम्। आचा० ४७। पाश्र्वा। स्था० २९९। पाशः- | अ। मुनि दीपरत्नसागरजी रचित [235] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy