SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] ओघ० २१ विष्णुशङ्ख। प्रश्न० ८८ शङ्खविशेषः। प्रश्न० ७७ पाग-पाकः-एतन्नामा इन्द्रस्य बलवान् रिप्ः। भग० शङ्खविशेषः। सम० १५७ १७४| पाको नाम बलवान्। उपा०२६। पाकः-बलवान् पाटल-वृक्षविशेषः। जीवा. १९१। रिपुः। प्रज्ञा० १०१। पाटला-पुष्पजातिविशेषः। ज्ञाता० २३१| पागइय- प्राकृतिकः-प्रकृतीनां मध्ये यः। ओघ. १२० पाटलिपुत्र-नगरम्। भग० ३२ वसतिदृष्टान्ते नगरम्। पागट्ठी-प्राकर्षी-प्रकर्षको अग्रगामी। ज्ञाता०६३। अनुयो० २२५५ पागड- प्राकृतः-अनतिशायी। सूर्य. २७४। प्रगटः-जगत् | पाटलिपुर-मरुण्डराजराजधानी। नन्दी. १६२ प्रतीतः। जम्बू०१८४१ प्रकटः। मरण। पाटलीपुत्र-नगरम्। उत्त०७९) पागडभाव-प्रकटभावः-निर्मायता। प्रश्न. १५८। पाटीगणितं- गणितविशेषः। स्था०४९७। पागडा-चरणमालिका-संस्थानविशेषकतं पादाभरणम। पाठ-संमूर्छिमतरुजीवः। आचा० ५७। जम्बू० १०६। पाठक-सूत्रधरः पृच्छति प्रश्नयति सूत्रादिव्याकरोति ब्रूते पागत-प्राकृतः। आव० १९२| तदेवेति। स्था० १९७५ पागतितो-छिराते हरंतो, राउलवग्गस्स अवकंतितो पाठान्तर- वाचनाभेदः। जम्बू० ८७ पागयज-णस्स हरंति उ पागतितो। निशी. ३८ आ। पाठीण- पाठीनः-मत्स्यविशेषः। प्रश्न पागय-प्राकृतः-अनतिशायी। जीवा. ३३६। प्राकृतं-भोज- | पाडंतिय- प्रतिश्रुतिकं-दवितीयोऽभिनयविधिः। जीवा. नम्। ओघ०७२। प्रकृतिषु भवः-प्राकृतः। आव० २३९।। २४७ पागसासण-पाको नाम बलवान रिपुः स शिष्यते- पाडग-घरपंती। वाडग। निशी. १८७ अ। निराक्रियते येन सः पाकशासनः इन्द्रः। प्रज्ञा० १०१। पाडणा-यैरुपायैरखण्ड एव गर्भः पतति सा पातना। पाको नाम बल-वान् रिपुस्तं यः शास्ति निराकरोत्यसौ विपा०४२ स पाकशासनः-इन्द्रः। भग० १७४| पाकः-बलवान् रिपः | पाडल-चतुर्दशतीर्थकरचैत्यवृक्षः। सम० १५२| स शिष्यते-निराक्रियते येन सः पाकशासनः इन्द्रः। । पुष्पविशेषः। दशवै० १७४। जीवा० ३८८१ पाडलय-पाटलः-कथाकथकस्तालाचारः। उत्त. १३४। पागसासणि-पाकशासनी-इन्द्रजालसंज्ञिका विद्या। सूत्र० | पाडलसंड-पाटलखण्डः, सिद्धार्थराजधानी। विपा०७४। ३१९| पाडला- गच्छाविशेषः। प्रज्ञा० ३२। पाटला गौविशेषः। पागार-प्राकारः-वप्प्रः। भग०२३७ प्राकारः, शालः। प्रज्ञा. आव०८८५ ८६। प्राकारः। जीवा० २५८, २६९। प्राकारः-वप्रः। ज० | पाडलावासि-वनस्पतिविशेषः। भग०८०३। १०६। प्राकारः-शालः। प्रश्न०८ प्रकर्षेण मर्यादया च । पाडलिपुत्त- पाटलिपुत्रं, क्षितिप्रतिष्ठितस्य षष्ठं नाम। कुर्वन्ति तमिति प्राकारः धूलीष्टकादिविरचितः। उत्त. उत्त. १०५। पाटलिपुत्र दक्षिणापथे नगरम्। दशवै० ४४। ३११| ज्ञाता०९९ पाटलिव-क्षोत्पत्तिस्थानम्। भग०६५३| पागारछाया- प्राकारछाया। सूर्य ९५। चन्द्रगुप्तनृपतेर्नगरी। निशी० १०२ अ। पाटलिपुत्रपागारजढं- प्राकारजढं प्राकाररहितम्। आव. २३४| योगसंग्रहेऽनिश्चितोपधानदृष्टान्ते नगरम्। आव० पागारसंठिय- प्राकारसंस्थितः। सूर्य. १३० ६६८। पाटलिपुत्र-वैनयिकीबुद्धिदृष्टान्ते ग्रन्थिविषये पागारा- प्राकारा। आचा० ३३७ मुरुण्डराजधानी। आव० ४२४। पाटलिप्त्रं-आचारोदाहरणे पाजावच्चे-प्राजापत्यः स्थावरकायविशेषः। स्था० २९२। नगरम्। आव०७०७। पाटलिपत्रं-प्रशंसा-विषये नगरम्। पाज्जिए- प्रार्जिका-प्रार्थिका मातृमातुः पितृमातुर्वा माता। आव० ८१७। पाटलिपुत्र-गुणोदाहरणे नग-रम्। आव० दशवै०२१६। ८१९। अशोकचन्द्रराजधानी। बृह० ४७ अ। पाञ्चजन्य- वासुदेवस्य शङ्खः। उत्त० ३५० अशोकनृपस्य नगरम्। निशी० ४४ आ| निशी. २४३ अ। ग मुनि दीपरत्नसागरजी रचित [225] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy