SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] निषधवर्षधराधिपवासकूटम्। जम्बू. ३०८। विहिंसन मनागपि न शकते, निशंतो वा परप्रशंसा णिसा-निशेव नित्यान्धकारत्वात् निशा-नर्कभूमिः। सूत्र | रहितः। उत्त०६५६। ४०१ णिस्सरणं- प्रस्खलम्। बृह. १५८ आ। णिसाओ-निषादः-ब्राह्मणेन शूद्रयां जातिः। उत्त० १८२ णिस्सरणणंदी-निःसरणेन-गच्छादेर्निर्गमेन नन्दति यो णिसाते-निषीदन्ति स्वरा यस्मिन् स निषादः। स्था० नन्दिा यस्य सः। स्था० २१७ ३९३ णिस्साकरउ-जो किंचि अववादपदं लभिता मुसलं णिसामिअ-निशम्य-आकर्ण्य पक्खिवइ। निशी. १४९ अ। तत्राक्षिप्तचित्ततयेतिभावः। उत्त०४३४। णिस्साणं-आलंबणं। निशी० १०२ आ। णिसासमणो-निःश्वसन्तीव अधोगमनसाधर्म्यात् णिस्सारो-निस्सारः। आव० ३५३। तदगतज-ननिःश्वाससाधादवा निःश्वसन्ती। ज्ञाता० | णिस्सासनिरंभण- निःश्वासं निरुणद्धि-नासिकां दृढं १५८ गण्हाति निःश्वासनिरोधार्थम्। ओघ० ८४१ णिसिटुं- निषेधनं-निषेधम्। बृह. २२३ आ। निसृष्टम्। णिस्सीला- निश्शीलाः-गताचाराः। जम्बू. १७१ आव० ३६७। अनुज्ञातम्। पिण्ड० ११३। णिस्सेस-निःश्रेयसो-मोक्षः। उत्त० ३०५ निःश्रेयसःणिसिरणा-परिट्ठावणिया। निशी० ८७ आ। निश्चितकल्याणः। राज०१०२ णिसिरामो-प्रयच्छामः। आचा० ३५०| णिहए-निहतः-अपहतसर्वसमृद्धिः। जम्बू. २७७। णिसिरिय-निसृज्ज-पातयित्वा। सूत्र० ३१४| णिहह-निहत्य-निवेश्य। जम्बू. १८७। णिसीयणं-उवविसणं| निशी०६०। णिहणाहि-निजहि। आव० ३९६| णिसीयति-निषीदति-उपविशति। जीवा. २०११ णिहणिऊण-निहत्य। दशवै. ५९| णिसीयव्वं-निषीदितव्यं-उपवेष्टव्यं णिहया-णिक्खाया। निशी० ७२ आ। संदंशकभूमिप्रमार्जनादि-न्यायेनेत्यर्थः। ज्ञाता०६१। णिहरति-निर्हरति-अपनयति उद्धरति। सूत्र० ३१३| णिसीहं-अप्रकाशम्। निशी. २३ अ, १८७ अ। णिहा- कोहमाणादि। दशवै० ३३आ। णिसीहादि- छेदसुत्तं। निशी० ३० आ। णिहाणपउत्तं-निधानप्रयुक्तम्। आव० ३५७। णिसीहिया-समणट्ठाण णिमित्तं णिसीहिया। निशी. णिहाय-निधाय-परित्यज्य। सूत्र. २४०, ४१० २२३ । नैषेधिकी-निषीदनस्थानम्। जीवा. २०५। णिहालेयव्वं-निभालयितव्यः। उत्त०५१। निषदनस्थानम्। जम्बू०५१। णिहिअ-निहितः-उप्तः। जम्बू. २४३। णिसुदंते-आद्रीभवत्स्। निशी. २४५आ। णिहिणि-निहितम्। उत्त० २२१। णिसेगो-शुक्रपद्गलाहरणलक्षण ओजः। बृह. १०४ ।। णिहितं-पक्खितं। निशी० ८२आ। णिसेज्जणा-पुत्ता। निशी० २४७ अ। णिहिरण्णो-निर्हिरण्यः-असारः। ओघ. १८८1 णिसेज्जा-निषद्या। आव० २२७। निषद्या स्त्रीभिः-कृता | णिहुए- निभृतः-अनुयुक्तः। सूत्र०१७३। माया, स्त्रीव सती वा। सूत्र. ११० निषदया-प्रणिपत्य | णिहुओ- प्रशान्तवृत्तिः। औप० ४८१ पृच्छा (गौतमस्य तिसुः अनियताः शोषाणां। आव०) णिहुय-उपशान्तः। प्रश्न० ४३। एगाए निसज्जाए एक्कारस अंगा चोद्दसहिं। | णिहुया-करचरणिदिएसु जे सत्था अच्छंति ते णिह्या। चोद्दसपूव्वाणि नं०) निशी. ९। णिस्संचार-द्वारापद्वारैः जनप्रवेशनिर्गमवर्जितः। जिहे-निहा-माया। सूत्र. १७३। ज्ञाता०१४९। णिहोडणा-निवारणम्। व्यव. २४३। णिस्संसो-नृशंसाः-निःशूकः, निष्क्रान्तो वा शंसायाः णीअवारं-नीचदवारं-नीचनिर्गमप्रवेशः। दशवै. १६७। श्लाघाया इति। प्रश्न. ५ नृशंसः-निस्तूंशो जीवान्। णीइ-निर्गच्छति। ओघ. १५९। निरेति-निर्गच्छति। मुनि दीपरत्नसागरजी रचित [22] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy