SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] १०० विशेषः। भग० ८०२। पलिच्छिन्न-परिच्छिन्नः-यथास्वविषयग्रहणं पलिमंथू- परिमन्थूः-घातकः। स्था० ३७३। प्रतिनिरुद्धः। आचा० १९३। परिच्छिन्नः पलिमत्ता-गोभक्खः। व्यव० १२१ अ। परिवारवस्त्रादिलक्षणैः सूत्रार्थो-भयैश्च युक्तः। व्यव. १ | पलियंक-गिहिनिसेज्जा। निशी०६५। अकः। निशी. अ। प्रतिच्छन्नः-आच्छादितः। ज्ञाता० ९६) २५६ अ। पल्यङ्कः-शय्याविशेषः। व्यव० ३७० आ। पलितंमि-प्रदीप्ते-अत्याक्लीकृते। उत्त० ४५५ पर्यड्कः-मञ्चकादि। सम० ३६। पर्यकः आसनपलित्त-पराभग्नः। बृह. ७२ अ। प्रकर्षेण दीप्तः विशेषः। भग० १९१। पर्यङ्कः-विशिष्टशय्या। भग. प्रदीप्तः। ज्ञाता०६१। प्रकर्षण ज्वलितम्। भग० १२१ २४९। पर्यङ्कः। दशवै० ११७। आसनविशेषः। स्था० प्रदीप्तः। दशवै० ९२पर्याप्तः-प्रतिपूर्णः। जीवा० २६६। २९९। प्रदीप्तम्। आव० ९११ पलियंकणिसण्ण-पल्यड़कनिषण्णःपलित्तक- प्रदीप्तकं-प्रदीपकनम्। प्रश्न०६० पर्यकासननिषण्णः। जीवा. २२८१ पलित्तजाला-प्रदीप्तज्वाला। प्रश्न. १४ पलियंत-पल्योपमान्तं-पल्योपमस्थान्तः मध्ये वर्तते पलित्तनेह- पर्याप्तः-प्रतिपूर्ण स्नेहः तैलादिरूपो यस्य | तत् परि-समन्तात् अन्तोऽस्येति पर्यन्तं-सान्तमिति। तत् पर्याप्तस्नेहम्। जीवा० २६६। सूत्र० ५७ पलित्तपायं-प्रलिप्तपादम्। आव० १३७ पलियंतकर- पर्यन्तं कर्मणा संसारस्य वा करोति पलित्तयं-प्रदीप्तम्। उत्त. १०२ तच्छील-श्चेति पर्यन्तकरः। आचा० १७१। पलिपासग-बंधणा। निशी. ५९ आ। पलिय-अनुष्ठानम्। आचा० २५२ पल्योपमम्। आव. पलिबाहिर- परि-समन्तात् गुरोरवग्रहात् पुरतः पृष्टतो ३६। पलितं-कर्म। आचा० १८९। पलितं-कर्म। आचा. वाड-स्थानात् सदा कार्यमृते बाह्यः स्याद्। आचा० २०३। कर्म। आचा० ३०७ २१५ पलियत्तणं-परावृत्तिम्। निशी. २७ अ। पलिभंजणं-पायम्मि पलिभंजणं। निशी. २४५अ। पलियस्सओ-परिपार्श्वतः। भग० २६९। पलिभज्जह- प्रतिभज्यते। आव. ३०८५ पलिसप्पड़-परिसर्पति परि-समन्ताद्गच्छति। भग० पलिभाग-प्रतिभागं-प्रतिबिम्बम्। प्रज्ञा० ३०५ ७६३ प्रतिभागः-सादृश्यम्। भग०८९७। प्रतिभागः-सादृश्यम्। | पलिहा-परिघा-अध उपरि समखातरूपा। औप० ३। प्रज्ञा०४९१ प्रतिरूपो भागः प्रतिभागः-प्रतिबिम्बम्। पलिहोच्छुढ- पर्यवक्षिप्तः-प्रसारितः। औप०१८ आव० ३३८१ पलीणा-प्रकर्षेण लीनाः लयं-विनाशं गताः प्रलीनाः। पलिभेओ-खंडाखंडिकरणं। निशी० २४४ आ। व्यव० ४४०आ। पलिमंथ-पलिमन्थः-कालचणगः। स्था० ३४४। औषधि- | पलीवणग-प्रदीपनकः। आव०७४२ प्रदीपनकं-अग्निः। विशेषः। प्रज्ञा० २३। पलिमन्थः-दोषविशेषः। ओघ. आव० ८२० १७७ पलिमन्थः-विघ्नः। सूत्र०६४। संजमो मंथिज्जति | पलीवेइ- प्रदीपयति। आव० ५२ जेण सो। निशी. १९६ आ। पलिमन्थः-विलोडनं पलेइ- प्रकर्षेण लीयते प्रलीयते-अनेकप्रकारे संसारं बम्भविघातश्च। सूत्र. ४२५ विघ्नः। स्था०८। परिमन्थः- मीति। सूत्र० २३५ स्वाध्यायादिक्षतिः। उत्त०५८८ पलिमन्थः पलेमाण-प्रलीयमानः। आचा० १८०। प्रलीयमानः-मनोज्ञेदोषविशेषः। ओघ०४९। पलिमन्थः-दोषविशेषः। ओघ. न्द्रियार्थेषु पौनःपुण्येनैकेन्द्रियद्वीन्द्रियादिकां जाति १०५ प्रकल्प-यति संसाराविच्छित्तिं विदधतीत्यर्थः। आचा० पलिमंथए-बध्नीयात्। उत्त. ३११ १८१॥ पलिमंथग-वृत्तचनकः कालचनकः। भग० २७४। धान्य- | पलोएंत- प्रलोकमानः। आव० १९६| मुनि दीपरत्नसागरजी रचित [213] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy