SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ [Type text] परिवाया परिव्राजकः पापवर्जकः। दशकै० २६रा निशी० १८६ अ परिवार परिवार दासीकर्मकरादिकः परिकरो वा, गृहादेर्वृत्त्यादिकः । सूत्र० ३०६ कोशः । सूत्र. २७९ । परिवारण- निराकरणम्। प्रश्न० २२१ परिवारणा - परिवारकरणम्, परिवारस्थापनम् । जम्बू॰ आगम - सागर - कोषः (भाग:- ३) ३२८ परिवारिए परिवारः परिकरः सञ्जातोऽस्येति - २१७ | परिसंखाय- परिसङ्ख्याय सर्वैः प्रकारैः ज्ञात्वा । दशवै० मुनि दीपरत्नसागरजी रचित परिवारितः । उत्त० ३५१ | परिवारियं परिवारितं समन्ततो वेष्टितम्। जीवा० १६० १ परिवाविय दविस्त्रिर्वा उत्पाट्य स्थानान्तरारोपणतः परिवपन-वती शालिकृषिवत्। स्था• २७६॥ परिवुसिए - पर्युषितः संयमे उद्युक्त विहारी । अन्तप्रान्तभोजी। आचा० २४२ पर्युषितः । आचा० ३७६ । पर्युषितः संयमे व्यवस्थितः आचा० २८० पर्युषितःव्यवस्थित इति । आचा० २४४॥ परिवुसे- पर्युषिते, वसे निशी० २७४ अ परिवूह सप्तचत्वारिंशततमकला। ज्ञाता० ३८ परिवेदिओ सव्वदिसि ठितेसु दिसि विदिसासु भय ० ४६० | विच्छिण्णठि- तेसु परिवेष्टितः दुग्गादिस पंतीसु समंता परिसाङ- परिशाटः उज्झनम्। आव• ५७६॥ परिडियासु परिवेष्टितः। निशी० ४६ आ परिवेढिय- पुरतो पिट्ठतो पासीता ठिच्चा । निशी० १८४ आ। परिवेसंतिया - परिवेषयन्तिका -भोजनपरिवेषणकारिका । ज्ञाता० ११७ | परिवेसति परिवेशयति भोजयति । ज्ञाता० ८६ | परिव्राजका- चरगा । निशी० ३१ अ परिव्वाओ - सव्वसो पावं परिवज्जंतो। दशवै० ३३अ । परिव्वायए- परिव्राजकः । ज्ञाता० १०५| परिव्राजकः कपिलमुनिसूनः । प्रज्ञा० ४०५ परिव्वायगा- गेरुआ । निशी० ९८ अ । परिशाटकरणं- करणस्य द्वितीयभेदः । आव० ४५८ | परिशिल्पमाना- अभ्यस्यमाना | नन्दी० १०७ | परिषा परिषत् सदेवमनुजासुरा सभा । उत्त० ५१२| परिसंकमाण- परिशङ्कमानः- अपायं विगणयन्। उत्तः [Type text] २९२ परिसंठिय परिस्थित स्वच्छोभूतम् ओघ १८४१ परिसंता- पाहुणगादि । निशी० ७३ आ परिसक्किर परिष्वष्कितुं शीलं येषां ते तथा ज्ञाता० २६| परिसडइ परिशटति उपयुज्यते आचा• ३५1 परिसडिय - परिसटितः पतितः । ज्ञाता० ११४। परिसटितकुष्ठाद्युपहताङ्गमिव विध्वस्तम्। प्रश्न॰ १३४| परिसप्प - उरसा भुजाभ्यां वा परिसप्पंतीति परिसर्पः । प्रज्ञा ४५ उरसा भुजाभ्यां वा परिसर्पतीति परिसर्पः, अहिनकुलादयः । जीवा० ३८ परिसर परिसर आव० ३९८१ सरभम्। आचा• ३३८ परिसर्प षष्ठं क्षुद्रकुष्ठम्। प्रश्न. १६१। परिसर्प्य क्षुद्रकुष्ठे पञ्चमम्। आचा० २३५१ परिसा - परिषद् । सूर्य० २। परिषद्-परिवारविशेषः- यथा मातापितृपुत्रादिका अभ्यन्तरपरिषद् दासीदासमित्रादिका बाह्यपरिषदिति। सम० १२० १ परिषत्-परिवारः। स्था० ११७, १२८ । पर्षत्-परिवारः । परिसाइइत्ता - परिशाटयित्वा विनाशयित्वा प्रज्ञा० ५०३ | परिसाडणा परिः समन्ताच्छटतां पृथग् भवतामौदारिकादि-पुद्गलानां यदात्मनस्तान्प्रति तत्तच्छरीरविमोक्षात्मकं प्रयोजकभवनं सा परिशाटना। उत्त० १९८ | परिसाडी- गच्छतो यत्र धूल्यादि निपतति । ओध० ३११ कुसातितणसंधारण परिभुज्जमाणे जस्स किंचि परिसइति सो परिसाडी निशी० १६८१ परिशाटी ओघ १८२ | परिसामंत- पार्श्वतः । भग० ६०७ | परिसामियं परिश्यामितः कृष्णकृतः । ज्ञाता० २७| परिसाविय- परिस्राव्य-निर्माल्य । आचा० ३४७ | परिसिंच्चेज्जा- परिषिञ्चेत्-आद्रीकुर्यात्। उत्त० ९०| परिसिहं परिशिष्टं प्रभूतत्वाद् भूक्तोद्धरितम्। आचा. १२३| परिसित्तग- उण्होदगेन दहिमहिया तिव्वगलिज्जति तं परिस-त्तियं निशी० २०३ आ [208] "आगम- सागर- कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy