SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ [Type text] आगम-सागर-कोषः (भागः-३) [Type text] ९६| प्राणवधस्याष्टाविंशतितमः पर्यायः। प्रश्न०६। | णिदाणा-भवान्तरीयाः धर्मोत्साहपराकृताः णिहवियं-निष्ठितम्। आव० ५५८१ प्रार्थनाविशेषाः-दुर्लभबोध्यादिफलाः नवभेदाः दशा। णिद्ववेतित्ति-मारेज्जा। निशी. १३३ आ। णिदाहो- निदाघः एकादशं मासनाम। सूर्य. १५३| णिहाणं-णिप्फत्ती। निशी. ३३आ। जं सव्वगुणोववेयं | णिदोच्चं-निभर्यम्। निशी० ७१ अ। सव्व संभरसंभियं तं। दशवै. १२२१ णिद्दा-निद्रा-सुखप्रतिबोधलक्षणा। भग० २१८। णिट्ठाणकहा- निष्ठानकथा शतपञ्चशतरूपका, निष्ठानं । | णिहारो-निर्धारः। आव० ८५५१ यावत् शतसहस्रमिति, भक्तकथायाश्चतुर्थभेदः। आव० | णिद्देज्जं-पुव्वं पडिहारितो दत्तो इदाणिं णिद्देज्जं ५८१ देहित्ति। निशी. १७७ आ। णिहावेति-व्यापादयति। निशी. ३०३ अ। णिद्ध-स्निग्ध-मनोहरम्। जीवा. २६७ स्निग्धंणिहिए-निष्ठितोऽपनेतव्यद्रव्यापनयनमाश्रित्य निष्ठां | स्नेहलम्। जीवा. २६९। गतः वि-शिष्टप्रयत्नप्रमार्जितकोष्ठागारवत्। जम्बू. णिबंधस-अत्यन्तमैहिकाष्मिकापायशङ्काविकलः अत्यन्तं जन्तुबाधनिपेक्षो व परिणामोऽध्यवसायो वा। णिट्ठियं-परिसमत्तणं। दशवै. ११२ आ। उत्त०६५६| णिट्ठिया-कालगता। निशी. २०७आ। णिद्धमा- पासत्थ। निशी. ७६ आ। णिहति-निष्ठीवति। उत्त० ३५६) णिद्धबंधणपरिणामे- स्निग्धबन्धनपरिणामः-स्निग्धस्य णिणाए-निनादः-प्रतिशब्दः। औप०७३। निनादः- सतो बन्धनपरिणामः। प्रश्न. २८८ प्रतिध्वनिः। जम्बू. १९२ अ। णिद्धमण-निर्धमनम्। आव०६४। णिण्णं-खड्डा। निशी० १२९ अ। णिवायविणीयववहाराणिण्णओ-निर्नयः-निर्वचनम्। बह. १२५ अ। घृतगुडसवसतिविनयादिजा-तपक्षव्यवहाराः। व्यव० णिण्णय- निर्णयः। आव. ९७। २५३। णिण्णाइं-(देशी) अधोगच्छति। उत्त. २९३। णिद्धम्मो-निर्गतो धर्मात-श्रतचारित्रलक्षणादिति णिण्हवो-जो पुच्छिओ संतो सव्वहा अवलवइ। दशवै. निर्धर्मः। प्रश्न १२४१ णिद्धा-स्निग्धा। आव. २६२ णितंब-नितम्बः-कटकः। जम्बू. २४२ णिद्धाइऊण-निर्गत्य। आव० २१६ णितावादी-नियतं-नित्यं वस्तु वदति यःस। स्था० ४२५१ | णिद्धाइस्संति-निभविष्यन्ति-शीघ्रया गत्या णितितो-णिच्चमवत्थाणातो णितितो। निशी० ९१ आ। निर्गमिष्यन्ति। जम्बू. १७११ निर्गमिष्यन्ति। जम्ब० एते संथारगादि दव्वे कालदगातीतं अपहिरंतो। निशी. १७६| १४३ । णिझुणे-निर्धनोति-निततरामपनयति। उत्त० १८५ णितियं-धुवं, सासतं। निशी० १४२। णिच्चणिमंतं। णिद्धो-स्निग्धः स्वस्मिन् रूपेऽत्यर्थमुत्कटः। जीवा. निशी. ९०आ। णितियादि-नित्यवासादि। ओघ०५६ णिधणं-निधनं पर्यवसानम्। प्रश्न. ५ णित्थक्क-अनवसरज्ञ अनरक्ता य ममाकाण्डे एव णिन्नामए-निश्चयेन नामयेत निर्नामयेत-अपनयेत। त्यागा दित्यर्द्धम्। जता० १६७) सूत्र. २३७। णित्थरहल्लेज्ज-फोडणं। निशी०५७ अ। णिपुरो-नन्दीवृक्षः। आचा० ३४८१ णित्थरिउं- पारं प्राप्तम्। महाप०| णिप्पंका-कलकविकला कईमरहिता वा। जम्बू. २१| णित्थरिहिह-ज्ञाता० २४० णिप्पंको-निष्पड़कः-आर्द्रमलरहितः अकलड़को वा। औप. णित्थारणा निस्तारणा-तत्पारप्रापणा। जम्बू. २३७ | ११५१ اوا} मुनि दीपरत्नसागरजी रचित [18] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy