SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] पंजरभग्ग- सुहुजन्मेण पडिचोदेति सुहं अच्छामि सो।। | पंडा- बुद्धिः । बह. ३४ । नि० चूव ९४ । पंडिय- पण्डितः-साधु। अनुयो० १२०। पण्डितः-कटुविपापंजलिउडे- प्रकृष्टः-प्रधानो ललाटतटघटितत्वेन ककामगुणदर्शिता। आचा०४३०| पापाड्डीनः। सूत्र. अञ्जलिः- हस्तन्यासविशेषः कृतो येन सा ३३७। पंडा-बुद्धिः संजाताऽस्येति पण्डितः। बृह. ३४ अ। प्राञ्जलिकृतः। राज०४४। प्रकृष्टं पण्डितं-सातिशयबुद्धिमतः। जम्बू० २०७। पण्डातत्त्वाभावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुटः। उत्त. नुगा बुद्धिः, सा संजाताऽस्येति पण्डितः। उत्त०४७ ५६। प्रकर्षण-अन्तः प्रीत्यात्मकेन कृतो पण्डितः विनीतविनेयः। उत्त०६१। पण्डितःविहितोऽञ्जलिः-उभयकरमीलनात्मकोऽनेनेति पापाड्डीनः। सूत्र. १५७। पण्डितः-पण्डिताभिमानी प्रकृताञ्जलिः। प्रकृष्टं वा शुष्कतर्क-दर्पा-ध्माता। सूत्र० ३९३। पण्डितः-बुद्धेः भावान्विततयाऽञ्जलिपुटमस्येति प्राञ्जलिपुटः। उत्त. तत्त्वः , संयतः। स्था० १७५। पण्डितः-सर्वविरतः। सम. ६३। आव. २६९। ३४। पण्डितः-सुनिश्चित-शास्त्रार्थः। उत्त. ३२० पंजलीगड- प्रकर्षण-अन्तःप्रीत्यात्मकेन कृतो पण्डितः-चारित्रवान्। उत्त. २४२। पण्डितः-व्यवहारेण विहितोऽज-लिः-उभयकरमीलनात्मकोऽनेनेति शास्त्रज्ञो जीवाः। भग० १०२| पण्डितः-पण्डा-द्धिः प्रकृताञ्जलिः। उत्त. १६| संजाता यस्य स इति पण्डितः। बृह. ३४ अ। पण्डितःपंजलियड- प्रकृष्टः- प्रधानो ललाटतटघटितत्वेन सम्यग्ज्ञानवान्। दशवै. ९९। अञ्जलिः- हस्तन्यासविशेषः कृतो विहितो येन सः पंडियपंडियमरणं-साराधनं सर्वविरतमरणम्। आत। प्राञ्जलिकृतः। सूर्य०६। पंडियमरण- सर्वविरतिमरणम्। भग० ६२४। पंजली- प्रकृताञ्जलिः-प्रकृष्टतोषवती। ज्ञाता० १६६| पण्डितमरणम्, मरणस्य नवमो भेदः। उत्त० २३० पंड-जनपदविशेषः। भग०६८८१ पंडिया- पण्डिताः-पापोपादानपरिहारितया पंडए- पण्डकं-नपुंसकम्। स्था० १६४। सम्यक्पदार्थध-र्मचरणाय समुत्थिता भवन्तीति। पंडग- पण्डकः-नपुंसकम्। स्था० ४४५। पण्डते-गच्छति आचा० २४८वत्ता भोगाणं पडियाइयणे जे दोसा जिनजन्माभिषेकस्थानत्वेन सर्ववनेष्वतिशायितामिति | परिजाणंति। दशवै ४१ पण्ड-कम्। जम्बू० ३६३। पण्डकः-नपुंसकः। दशवै० २१५ | पंडु- पाण्डु-देशविशेषे धूलीरूपा सती प्रसिद्धा मृत्तिका। पंडगवण- पाण्डकवनम्। आव० १२४। वनविशेषः। स्था० | जीवा० २३। पाण्डुः-आपाण्डुः, आ-ईषत् शुभ्रत्वभागिति८० पण्डकवनं, पण्डते-गच्छति जिनजन्माभिषेक | यावत्। उत्त० ६८९| पाण्डुः। जीवा० १८८१ स्था-नत्वेन सर्ववनेष्वतिशायितामिति णक प्रत्यये- | पंडुअ- पाण्डुकः निधिः, नवनिधौ द्वितीया। जम्बू० २५८१ पण्डकं वनम् मेरोर्वनम्। जम्बू० ३५९। पंडुइयमुही- पाण्डुकितमुखी-दीनास्या। ज्ञाता० ३३। पंडरंग- पाण्डुरङ्गः मतविशेषः। आव० ८५६। निशी० १४८ | पंडुकंबलसिला- पाण्डुकम्बलशिला। जम्बू. ३७२। पाण्डुकम्बलशिला, द्वितीयाऽभिषेकशिलानाम्। जम्बू. पंडरकड्डं- पाण्डुरकड्यं-धवलगृहम्। आव० ६७१। ___३७२ स्था० ८० पंडरकुड्डगा- पाण्डुरकुडयः प्रसिद्धा गोपालाः। आव० ४१८१ | पंडुगंग- कुसीलो। दशवै १५२। पंडरज्जा- पाण्ड्वा मायोदाहरणे दृष्टान्तः। आव० ३९३ | पंडुमत्तिया- पाण्डुमृत्तिका-देशविशेषे या धूलीरूपा सती निशी. २५१ । “पाण्डु" इति प्रसिद्धा। जीवा० २३। पंडरहिअगाम- पाण्डुरास्थिकग्रामः। आव० १९०| | पंडुमहुरं- पाण्डवकृतं दक्षिणवाचालके नगरम्। ज्ञाता० पंडरा- पाण्डुरा। आव० ४१७) पंडरुल्लोयं- पाण्डुरोल्लोचं श्वेतवस्त्रविभूषितम्। उत्त० | पंडुमहुरा- पाण्डुमथुरा। अन्त० १६। पाण्डुमथुरा-धृतिमति | विषये पाण्डुपुरी। आव० ७०८। पाण्डुमथुरा। उत्त० १७९१ आ રરકાર ६६५ मुनि दीपरत्नसागरजी रचित [150] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy