SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ [Type text] - निर्गतं अयं इष्टफलं कर्म यस्मात् स निरयः, तत्रभवः नैरयिकः - नारकः । भग० १९ | निरयानरकावासास्तेषु भवा नैरयिकाः । प्रजा० ४३॥ नेरइयउद्देसए- जीवाभिगमस्य द्वीतीय उद्देशकः । भग० ६०६, ६३८ | नेरइयउद्देसओ- जीवाभिगमस्य द्वितीय उद्देशकः । भग० ६१६ | नेरइया- निर्गतं-अविद्यमानमयं इष्टफलं कर्म्म येभ्यस्ते निर-यास्तेषु भवा नैरयिकाः- क्लिष्टसत्त्वविशेषाः । स्था० २८ ई- नैऋतिः दक्षिणपश्चिममध्यवर्त्तिदिक्। आव० आगम - सागर- कोषः ( भाग :- ३) २१५ स्था० १३३| नेल नैलं- नीलीविकारः । भग० १०| नेल्लक:- सुराविशेषः । जीवा २६५१ नेवत्थं नेपथ्यम | आव० १४५| आचा० ४२३१ नेपथ्यंस्त्रीपुरुषाणां वेषः स्वाभाविको विभूषाप्रत्ययश्च । स्था० २११| वेषः । जीवा० २०७१ नेवत्थकहा- नेपथ्यकथा नेपथ्यसंबंधेन स्त्रीणां कथा । प्रश्न० १३९ | नेवाइयं निपतत्यर्हदादिपदादिपर्यन्तेष्विति निपातः, निपातादागतं तेन वा निर्वृत्तं स एव वा स्वार्थिकप्रत्ययविधानात् नैपातिकम् पदस्य द्वितीयो भेदः । आव० ३८९ | नेसज्जिए- निषद्या पुताभ्यां भूमावुपवेशनम्। भग ९२४१ फलकादि। आव०८८ नेसत्थिया निसर्जनं निसृष्टं, क्षेपणमित्यर्थः तत्र भवा तदेव वा नैसृष्टिकी निसृजतो यः कर्म्मबन्धः स्था० ४२] यन्त्रादिना जीवाजीवान् निसंजतः । स्था० ३१७। नैशस्त्रिकीविंशति-क्रियामध्ये दशम् । आव० ६१२ | निसा - निषादः निषीदन्ति स्वरा यस्मिन् सः स्वरविशेषः । अनुयो० १२७ नेह स्नेहः तैलादिरूपः । जीवा• २६६ | नेहलं- स्नेहलं स्निग्धम जीवा० २६९ | नेहुर - नेहुर:- चिलातदेशवासी म्लेच्छविशेषः । प्रश्र्न० १४ नैगम:- निगमाभिहिताः शब्दा अर्थास्तत्परिज्ञानं च देशसम ग्रग्राही । तन्दु० १३५ | प्रज्ञा० ५९ । नैगमेषी इन्द्रस्यैतदभिधानो देवः । जम्बू० ३९७ मुनि दीपरत्नसागरजी रचित [Type text] नैपातिकं निपातेषु पठितत्वात् । खल्विति। अनुयो० ११३ | नैरेयकानुपूर्वी अनुपूर्व्याः प्रथमो भेदः प्रज्ञा० ४७३। नैरुक्तं निश्चितार्थवचनभवम्। अनुयो० १५१| नैरुक्तिः शब्दव्युत्पत्तिः । पिण्ड १२१| नैषेधिकी- निसीहिया शबपरिष्ठापनभूमिः । बृह० १४१ आ । नैषेधिकीसप्तैककः- आचारङ्गस्य द्वितीयश्रुतस्कन्धे द्विती-यचूडायां द्वितीयमध्ययनम् । स्था० ३८७ नैष्ठिकमुनिः परमसाधुः। प्रश्न. ११४॥ नैसर्गिकं दर्शनभेदः आव• ५२७ नैसम्पादयः चक्रवर्त्तिसम्बन्धिनो नवनिधयः । सम ११२| नो प्रतिषेधे उत्त० ४०२१ साहचर्ये प्रज्ञा० ४६९| नो शब्दस्य मिश्रवचनत्वात्। स्था. १०३ इति मन्यमानाः शब्द देशप्रतिषेधे । आचा० २५० | नोइंदिओवउत्ते यदा तमेवार्यमिन्द्रियेण दृष्ट्वा विचारयत्यो घसञ्जयाति तदा स नोइन्द्रियोपयुक्तः । - प्रज्ञा० १५६ । नोइंदिय- नोइंद्रियं मनः स्था० ३४५५ प्रजा० ३११ उत्त० ४०२ नोइंदियअत्थावग्गहो- नोइन्द्रियेण भावमनसाऽर्थावग्रहोद्रव्ये न्द्रियव्यापारनिरपेक्षघटाद्यर्थस्वरूपपरिभावनाभिमुखः [147] प्रथम-मेकसामायिको रूपाद्यूर्ध्वाकारादिविशेषचिन्ताविकलोऽनिर्दे श्यसामान्यमात्रचिन्तात्मको बोधो नोइन्द्रियार्थावग्रहः । प्रज्ञा० ३११ | नोइंदियग्गज् नोइन्द्रियग्राहयः नो-न इन्द्रियै:. श्रोत्रादिभिर्याय: संवेदयः । नोइन्द्रियेण मनसा ग्राह्यो वा । उत्त० ४०२ | इन्द्रियग्राह्यः । नो इति प्रतिषेधे, इन्द्रियैः-श्रोत्रादिभिर्ग्रायः-संवेद्य । इन्द्रियाग्राह्यः । उत्त० ४०१ | नोइंदियत्थ औदारिकादित्वार्थपरिच्छेदकत्वलक्षणधर्मद्वयोपेतमिन्द्रियं तस्यौदारिकादित्वधर्मलक्षणदेशनिषेधात्, मनः सादृश्यार्थत्वाद्वा नौशब्दस्यार्थ परिच्छेदकत्वेनेन्द्रियाणां सदृशमिति तत्सहचरमिति वा "आगम- सागर-कोषः " [3]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy