________________
[Type text]
आगम-सागर-कोषः (भागः-३)
(Type text]
गुणस्थानकम्। आव०८२।
असिशक्तिकुन्तितोमरादीनां मूलतो निष्पा-दनम्। निवेयणपिंड-उवाइयं अणोवाइयं वा जं पुण्णभद्द
प्रज्ञा०४३६] माणिभद्द सव्वाण जक्खमहंडिमादियाणनिवेदिज्जति | निव्वत्तणया- शरीरनिर्वृत्तिः। सम० १४६। सो निवेयणा-पिंडो। निशी. २३ अ।
निव्वत्तणा-निर्वर्तना इन्द्रियाणाम्। आव० ३४१। निवेश- स्थापनः। नन्दी. १६११
निर्वतना प्रथमतो घटना। बृह. २३४ अ। निवेशनं- गुरोर्निवेशनं स्थानं यस्यासौ तन्निवेशनः। निर्वर्तनाबाह्याभ्यन्तर-रूपा या निर्वृत्तिःआचा० २१६
आकारमात्रस्य निष्पादनम्। प्रज्ञा० ३०९। निवेशना-स्थापना। उत्त० ६३२१
निव्वत्तणाधिगरणिया निर्वतनंनिवेस-निवेशः निवेशो नाम यत्र सार्थ आवासितः। ब्रहः | असिशक्तिकुन्ततोमरादीनां मूलतो निष्पादनं १८१ आ। निवेशः-स्थापनां अभिवनग्रामादीनाम। स्था० तदेवाधिकरणिकी निर्वर्तनाधिकरणिकी, पञ्चविधस्य ४४९। आयः। ओघ० १७९|
वा शरीरस्य निष्पादनं निर्वर्तनाधिकरणिकी। प्रज्ञा. निवेसण-निवेशनानि गृहाणि। उत्त० ३८७। निवेशनं ४३६। गृहम्। व्यव० ३३७ अ। उपाश्रयप्रतिबद्धपाटकम्। बृहः । निव्वत्ति-निर्वृत्तिः बन्धनम्। भग० ५३३। १४९ आ। निवेशनं-महागृहपरिवारभूतगृहसमुदायरूपम्। | निव्वत्तिज्जमाणे-निवृत्यमानं नितरां वर्तुलीक्रियमाणं बृह० १४६ अ। त्रिप्रभृतीनां गुहाणामाभोगः। बृह. २३ प्रत्यञ्चाकर्षणेन। भग० ९३। आ। वाटकः। बृह. १८१ आ। निवेशनम्। आव०६३६ | निव्वत्तिए-निर्वृत्तितं वृत्तीकृतं-मण्डलाकारं कृतम्। निवेशनं एकनिष्क्रमणप्रवेशानि दवयादिगृहाणि। पिण्ड | भग. ९३। १०३
निव्वत्तिय-निर्वतितं-रौद्रध्यानादिना कृतम। आव. निव्वए- अणुव्रतरहितः। ज्ञाता० २३८१
ર૮. निव्वओ-अवेदनः। मरण |
निव्वयंते-उत्पततः। आव. २०३। निव्वट्टण-निवर्तनानि मार्गनिर्घटनस्थानानि। ज्ञाता० निव्वाघाइम- निर्व्याघातिमं व्याघातिमान्निर्गतं ८१
स्वाभाविक-मिति। जीवा० ३८४१ निव्वदृयित्ताणं-निवत्तर्य जीवप्रदेशेभ्यः शरीरकं निव्वाघाए- निर्व्याघातः-कारणाभावः। जम्बू. १५० पृथक्कृत्ये-त्यर्थः। स्था० ९०।
निव्वाघाओ-निर्व्याघातः-क्षणिकः। ओघ. २०० निव्वडिम- निर्वतितं-बद्धास्थि। दशवै. २१९।
निव्वाघात-निर्व्याघातं-न कश्चिद् घङ्घशालायां निव्वण-निरणः नखक्षतादिरहितः। ओघ. २११। निर्वणं- | धर्मकथादिर्वा कालव्याघातः वैदेशिकादिव्याघातो वा। निरतिचारम्। प्रश्न. १५९। निणं-व्रणरहितम्। ओघ. ओघ. २०११ ३० व्रणकै रहितम्। ज्ञाता०९१। निरणं
निव्वाघायं- व्याघातस्याभावो निर्व्याघातम्। जीवा० ३९। विस्फोटकादिक्षतरहि-तम्। जीवा० २७३। निर्वणः- अप्रतिहतम्। ज्ञाता० १५३| अक्षतः अखण्डः। प्रश्न. ११०
निव्वाण- मोक्षस्तद्धेतुत्वात् निर्वाणम्। अहिंसायाः प्रथम निवण्ण-निर्विण्णः पापकर्मेभ्यः पापकर्मेसु वा नाम। प्रश्न. ९९। सकलकर्मविरहजं सुखम्। ज्ञाता०५१। कर्तव्येषु निवृत्तः। आचा० १६४]
सर्व-द्वन्द्वोपरतिस्वभावम्। सूत्र० ३८। निर्वृतिःनिव्वण्णंतो-निर्वर्णयन्। आव० २१९।
सकलकर्म-क्षयजमात्यन्तिकं सुखम्। आव०७६१। निव्वत्त-निर्वृत्तः कृतः। ज्ञाता०४१।
निर्वाणं निर्वृत्तिः अशेषकर्मरोगापगमेन जीवस्य निव्वतए-निवृत्ते। आव० १२४।
स्वरूपेऽवस्थानं मुक्तिपदमिति। आव० ६९। निव्वतण-निर्वतनं-असिशक्तितोमरादीनां
कर्मकृतविकाररहितत्वम्। स्था० १५७। अशेष निष्पादनम्। भग० १८२। निर्वतनं
कर्मक्षयस्तदवाप्तौ वा विशिष्टाकाशप्रदेशः। आचा.
मुनि दीपरत्नसागरजी रचित
[138]
"आगम-सागर-कोषः" [३]