SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ [Type text]] आगम-सागर-कोषः (भागः-३) [Type text] निग्घिणमणा-निर्घणं निर्गतदयं मनः चित्तमन्तःकरणं | निच्चालोए-नित्यालोकः, अष्टाशीतौ महाग्रहे यस्य स निघृणमनाः निर्दयान्तःकरणः। आव०५८८ | द्वाषष्टितमः। जम्बू०५३५ निग्घुटुं- निर्घष्ट निर्घोषरूपम्। प्रश्न १६० निच्चियपरिवेसिया-नैत्यिकपरिवेषिका प्रतिदिननियुक्त निग्घूहे-निर्गुहन्ति निष्काशयन्ति। व्यव. ५४ आ। भक्त-दात्री। उत्त. २८६|| निग्रोलियं-निर्घोलितं रिक्तीकृतम्। बृह. १६९ अ। निच्चुज्जोए-नित्योद्योतः अष्टाशीतौ महाग्रहे निग्रोस-निर्घोसः ध्वनिः। आचा० ३५०| निर्घोषः महा- पञ्चषष्टितमः। स्था० ७९। अष्टाशीतौ महाग्रहे ध्वनिः। जम्बू. १९२। निर्घोषः महान् ध्वानिः। जीवा० त्रयषष्टितमः। जम्बू. ५३५१ २४५ निर्घोषः नादः प्रश्न. १५९। निच्चुव्विग्गो- नित्योद्विग्नः सदा अप्रशान्तः। दशवै. निघस-कषपट्टके रेखारूपः। जम्बू. १५। रेखा। ज्ञाता०९। १८८५ निघर्षः निकषो वा कषपट्टके रेखारूपः। जम्बू. ३४। निच्चेट्ठ-निश्चेष्टं-व्यापाररहितम्। ज्ञाता० ८५, १९८१ निकषः कषपट्टके रेखारूपः, वर्णः। सूर्य.४ निघर्षः निच्छओ-निश्चयः तत्त्वनिर्णयः, विहितानुष्ठानेषु वा घर्षणम्। जीवा० १९१। अवश्यं-करणाभ्युपगमः। औप० ३३। निचये- निविष्टा निचये कर्मनिचये तद्पादाने वा निच्छय-निश्चयः अवश्यंकरणाभ्युपगमः, तत्त्वनिर्णयो सावद्यार-म्भनिचये निविष्टाः-अध्युपपन्नाः। आचा० वा। भग० १३६। निश्चयः वस्तुनिर्णयः। विपा०४०। १८४१ निश्चयः एकान्तम्। बृह. २२० । निश्चयः तत्त्वानां निचिओ-निचितः निबिडः। जीवा. २२७। प्रश्न. १५२। निर्णयः विहितानुष्ठानेष्ववश्यमभ्युपगमो वा। राज० निचित-निबिडीकृतम्। अनुयो० १७७। ११९। ज्ञाता०७ निचिय-निचितः निबिडतरचयमापन्नः। जीवा० १२१।। निच्छयओ-निश्चयतः परमार्थतः। ओघ. २२२ निचितः-अविकीर्णः। प्रश्न. ८२ निच्छयकहा-अववादो रिजुसुत्तादिएहिं सुद्धणएहिं जं निच्च-नित्यः परिणामानित्यतायामपि सत्यां कहि-ज्जति। सा। निशी० २४० अ। स्वरूपाच्यव-नात्। सूत्र. ३७०| नित्यं-सर्वकालं, निच्छिअ-निराधिक्ये चयनं चयः-पिण्डीभवनं सामायिकप्रतिपत्तेरा-रभ्यामरणान्तम्। दशवै. २८३। | अधिकश्चयो निश्चयः सामान्यम्। अन् २६५। नित्यं-अपायाभावेन तदन्य-गुणवृद्धिसंभवादप्रतिपाति। | सर्वाधिक्यम्। आव०६७। दशवै० १९९। अप्रच्युतानुत्पन्न-स्थिरैकस्वभावं निच्छड्डपोतो-निश्द्रिपोतः। आव० ३८७ नित्यम्। आचा० २२। नेत्रं भगम्। बृह. ३१२ अ। निच्छिण्णछकारण-निस्तीर्णकारणम्। आव०६२८। निच्चनियं-नित्यं निवसनं नित्योपभोग्यम्। बृह. १०४ | निच्छिण्णा- निस्तीर्णा पारगता। प्रज्ञा० ६११| । निच्छिन्नं-निस्तीर्णं लघितम्। प्रज्ञा० ११३॥ निच्चमंडिया-नित्यमण्डिता सदाभूषणभूषितत्त्वात्, निच्छिय-निः आधिक्येन चयनं चयः अधिकश्चयः जम्ब्वाः सुदर्शनाया द्वादशं नाम। जीवा० ३००/ निश्चयः सामान्यम्। आव० २८३। निच्चराहू- यस्तु नि | निच्छड्ढा-निष्काशिता। दशवै. ९७ सह सर्वकालमविरहितं चतुरङ्गुलैरप्राप्तं सत् निच्छुभइ-निःक्षिपति बहिःक्षिपति। भग० ८९। चन्द्रविमानस्या-धस्ताच्चरति सः। जीवा० ३३९। निच्छभउ-निष्काश्यताम्। आव० ३५४| निच्चसहाये-नित्यसहाये अवस्थितसहाये यः निच्छभण- गुम्मादेर्निर्वासनं निष्कायेत्। बृह. ४४ अ। सकलदिव-समाचार्येण सह हिंडते। व्यव० १८३ अ। निष्काशनम्। पिण्ड. १४० निच्चसिद्धजत्तो-नित्यसिद्धयात्रः-स्थलजलचारिपथेष नच्छभति- विक्षिपति आत्मश्लिष्टान् करोति। प्रज्ञा. सदैवाविसंवादितयात्रः। आव०४१४। ५९१ निच्चाउत्त- नित्यायुक्तः सततोपयुक्तः। उत्त० ४५६। | निच्छुभवो-निच्छोभः सान्निष्काशनम्। पिण्ड० ११२॥ मुनि दीपरत्नसागरजी रचित [124] "आगम-सागर-कोषः" [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy