SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [Type text] नयनं नीय-as- नास्मादस्मिन्निति वा नयः । आव ० ५४) नैगमादिः । ज्ञाता० ॥ नडु' प्रापणे अनेकविधमर्थ प्रापयन्तीति नयाः । अहव णिच्छियमत्थं णयतीति णया । निशी० १४९ आ । नीतिदर्शनम्। भग० ११४। नयः अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छितिः। अनुयो० २१० अनन्तधर्माध्यासितं वस्त्वेकेन धर्मेण नयन्ति परिच्छिन्दन्तीतिज्ञानविशेषाः नयाः । आचा० ३। द्रव्यास्तिकायाः । भग० ६२ नयगई- यन्नयानां नैगमादीनां स्वस्वमतपोषणं यन्नयानां सर्वेषां परस्परसापेक्षाणां प्रमाणाबाधितवस्तुव्यवस्थापनं सा नय-गतिः, विहायोगतेरष्टमो भेदः। प्रज्ञा- ३२७ नयगती - नयगतिः, नैगमादिनयानां या गतिः सा सर्वनया अपि वा यामिच्छन्ति सा प्रज्ञा० ३२७ नयचक्रं दद्वादशविध्यादिप्रतिपादकं शास्त्रम् । उत्तः छन् नयणं- नयनं लोचनम्। प्रश्न० ८ दृष्टिः । ज्ञाता० १६२ | नयणकी नयनकीको क्षेत्रमध्यताराः राज० ९ | नयनकीका नेत्रमध्यतारा ज्ञाता० ६। नयरं नगरं अविद्यमानकरदानम्। प्रश्न० ३९ | नगर अविद्यमान करम् । औप० ७४ । नगरं करविरहितसन्निवेशः उत्त० १०७ । न विद्यते करो यस्मिन् तत् करं खादिकः । जीवा० २७९ । नरवाहिरिया नगरबाहिरिका । उत्त० २२१| नयरमंडल- नगरमंडलपुरपरिक्षेपपरिसरः । उत्त० ४९८ नयरमज्झं नगरमध्यं सन्निवेशमध्यमागः प्रश्न० ५१| नयविही- नयविधिः नैगमादिभेदः । उत्त० ५६५ | नयविधिः नैगमादिनयप्रकारः प्रजा० ५६। नयविहूणो नयविहीनः ज्ञानगमनक्रियालक्षणनयशून्यः । आगम- सागर-कोषः ( भाग :- ३) आव० ५३१| नयाः- नयन्ति परिच्छिन्दन्ति अनेकधर्मात्मकं सवस्तु सा अनवधारणतयैकेन धम्र्मेणिति नयाः स्था० १५३। ईषन्नता । जीवा० १८२ | नयता- सङ्ख्याविशेषः । उत्त० २७७ | नर- पादपूरणायें निपातः । बृह. १६९ आ । नरः नरव्यञ्जनः, न भावनरः । दशवै० २५१ । नरए नरान कायन्ति योग्यतयाऽह्वयन्तीति नरकाः । उत्त० १८२ | मुनि दीपरत्नसागरजी रचित [Type text] नरकः- नरवानकः स्थानविशेषः । ७७| नरकण्ठ:- नरकण्ठप्रमाणो रत्नविशेषः जीवा० २३४ नरकान्ता रुक्मिवर्षधरपर्वते चतुर्थं कुटम्। स्था० ७२, ७४ रुक्मिपर्वतनिर्गता नदी हृदविशेषः स्था० ७५% नरछाया- छायागतिभेदः । प्रज्ञा० ३२७| नरदेवानराणां मध्ये देवाः- आराध्या । क्रीडाक्रान्त्यादियुक्ता वा नराश्च ते देवाश्चेति नरदेवाः । भग० ५८३ | नरय निरयाः सीमन्तकाद्या अप्रतिष्ठानावसानाः । आव० ६०० | नरयावास- आवसन्ति येषु ते आवासाः नरकाश्र्च ते आवासाश्चेति नरकावासाः । भग० ६८ | नरवाहण भरुयच्छे राया। बृह० २२७ आ नरवाहनः । आव० ८९| नरवाहणिया- कार्मार्यभेदविशेषः । प्रज्ञा० ५६ । नरिंदं- लान्तके देवविमानविशेषः । सम• २२ नरिंदकतं लान्तके देवविमानविशेषः । सम० २१ नरिंदुत्तरवडिंसगं लान्तके देवविमानविशेषः सम० २१ नर्कुटक:- नागदन्तकः, अकटकः जीवा० २०५१ नर्त्तकी - यंत्र काष्ठमयी । व्यव० १९२अ नर्म- रागोद्रेकात्प्रहासमिश्री मोहोद्दीपकः कन्दर्पः। आव ८३०| नलः शुषिरसराकारः । स्था० ४१९| प्रतरभेदविशेषः । प्रज्ञा० २६६। तृणविशेषः। प्रज्ञा० ३७। नलः- वैश्रमणज्येष्ठपुत्रः । अन्त० ५| वनस्पतिविशेषः । भग० ८०२ नलकूबर: देवविशेषः । उत्त० ४९५१ नलथंवा- नलस्तम्बः- अभावुकद्रव्यम् । ओघ० २२३| नलस्तम्बः वृक्षविशेषः आव० ५२१| नलदाम- नलदामः- पारिणामिकीबुद्धिदृष्टान्ते शाखापुरे मत्कोटमारकः । आक० ४३५॥ नलदामः कुविन्दविशेषः । व्यव० १४० आ। नलवणं - वनविशेषः । ओघ० १५८ । नलादयः सूर्यपाकरसवतीकारकाः । जम्बू० २४४ नलिए नलिक- शूलिका व्यव• ४१७ अ नलिणंगे- नलिनाङ्गः कालविशेषः सूर्य० ९१| भग० ८८८ नलिण भगवत्या एकादशशतके अष्टम उद्देशकः । भग० [113] - *आगम - सागर- कोषः " [३]
SR No.016135
Book TitleAgam Sagar Kosh Part 03
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages272
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy